Occurrences

Atharvaprāyaścittāni

Atharvaprāyaścittāni
AVPr, 1, 1, 4.0 yat pūrvaṃ prāyaścittaṃ karoti gṛhaiḥ paśubhir evainaṃ samardhayati //
AVPr, 1, 1, 5.0 yad uttarataḥ svargeṇaivainaṃ tallokena samardhayati //
AVPr, 1, 1, 14.0 tūṣṇīm evety āhuḥ //
AVPr, 1, 1, 16.0 yadi manasi kurvītābhayam vo 'bhayaṃ me 'stv ity abhayaṃ haivāsya bhavaty evam upatiṣṭhamānasya //
AVPr, 1, 3, 3.0 sa yady āvarteta svargād evainaṃ tallokād āvarteta //
AVPr, 1, 3, 7.0 atha yatraivāvaskannaṃ bhavati taṃ deśam abhivimṛjya vimṛgvarīṃ pṛthivīm āvadāmīti prāṅmukhopaviśyāgnir bhūmyām iti tisṛbhir ālabhyābhimantrayeta //
AVPr, 1, 3, 8.0 atha cet sarvam eva skannaṃ syād yac carusthālyām atiśiṣṭaṃ syāt taj juhuyāt //
AVPr, 1, 3, 16.0 atha cec carusthālyām evāmedhyam āpadyeta kā tatra prāyaścittiḥ //
AVPr, 1, 3, 17.0 tat tathaiva hutvāthānyām āhūya dohayitvā śrapayitvā tad asmai tatraivāsīnāyānvāhareyuḥ //
AVPr, 1, 3, 17.0 tat tathaiva hutvāthānyām āhūya dohayitvā śrapayitvā tad asmai tatraivāsīnāyānvāhareyuḥ //
AVPr, 1, 5, 21.0 athādbhuteṣv etā eva tisro japet //
AVPr, 2, 1, 2.0 ājyenābhighāryāpsv antar iti sakṛd evāpsu hutvāthāhavanīya ājyāhutī juhuyād asapatnaṃ purastād ity etābhyām ṛgbhyām //
AVPr, 2, 1, 18.0 atha cet sarvam eva sāṃnāyyaṃ vyāpadyeta kā tatra prāyaścittiḥ //
AVPr, 2, 1, 24.0 atha cet sarvāṇy eva havīṃṣi vyāpadyeran kā tatra prāyaścittiḥ //
AVPr, 2, 1, 27.0 madhyās tv eva bhavanti //
AVPr, 2, 2, 6.0 sa syād evādhas //
AVPr, 2, 2, 7.0 tām eva prāyaścittiṃ kṛtvā yajeteti dvaipāyanaḥ //
AVPr, 2, 2, 9.0 samāpyaiva tena haviṣā yaddaivataṃ taddhaviḥ syāt //
AVPr, 2, 3, 4.0 atha vā sa syād evādhas //
AVPr, 2, 3, 5.0 tām eva prāyaścittiṃ kṛtvā yajeteti dvaipāyanaḥ //
AVPr, 2, 3, 8.0 samāpyaiva tena haviṣā yad daivataṃ taddhaviḥ syāt //
AVPr, 2, 3, 22.0 evam evābhyuddṛṣṭe //
AVPr, 2, 4, 9.0 aśanāpipāse evaiṣā yajamānasya saṃprakhyāya vāśyatīti tāṃ tṛṇam apy ādayet sūyavasād bhagavatīty etayarcā //
AVPr, 2, 5, 10.0 atha yasyāsamāpte karmaṇi barhir ādīpyeta tatra tan nirvāpya juhuyād yad agnir barhir adahad vedyā vāso apombhata tvam eva no jātavedo duritāt pāhi tasmāt //
AVPr, 2, 6, 11.0 ta evāsya taddhutam iṣṭaṃ kurvanti //
AVPr, 2, 8, 11.0 atha naṣṭe araṇī syātām anyayor araṇyor vihṛtya taṃ mathitvaitābhir eva hutvāthainaṃ samāpnuyuḥ //
AVPr, 2, 9, 8.0 spṛtibhir eva hutvāthainam anudiśaty ṛtave tveti //
AVPr, 2, 9, 10.1 spṛtibhir eva hutvāthainam anudiśati /
AVPr, 2, 9, 14.0 yadi vānyaḥ syācchāmitram enaṃ prāpayeyus ....ṣpṛtibhir eva hutvā śāmitram evainaṃ prāpayeyuḥ //
AVPr, 2, 9, 14.0 yadi vānyaḥ syācchāmitram enaṃ prāpayeyus ....ṣpṛtibhir eva hutvā śāmitram evainaṃ prāpayeyuḥ //
AVPr, 2, 9, 17.0 spṛtibhir eva hutvāgado haiva bhavati //
AVPr, 2, 9, 17.0 spṛtibhir eva hutvāgado haiva bhavati //
AVPr, 2, 9, 19.0 spṛtibhir eva hutvāgado haiva bhavati //
AVPr, 2, 9, 19.0 spṛtibhir eva hutvāgado haiva bhavati //
AVPr, 2, 9, 21.0 tatraivaitat paryādadhyād yathā sarvaśaḥ saṃdahyeteti //
AVPr, 2, 9, 25.0 tatraivaitat pradadhyād yathā sarvaśaḥ saṃdahyeteti //
AVPr, 2, 9, 29.0 tatraivaitat paryādadhyād yathā sarvaśaḥ saṃdahyerann iti //
AVPr, 2, 9, 33.0 tair evāgnibhir ity āhuḥ //
AVPr, 2, 9, 40.0 tasya tad eva brāhmaṇaṃ yad adaḥ puraḥ savane pitṛmedha āśiṣo vyākhyātāḥ //
AVPr, 2, 9, 47.0 sa cet pratinamaskuryāt kuśalenaivainam yojayet //
AVPr, 2, 9, 53.0 atha yo hotārddhahuta ucchiṣṭaḥ syāt sahaiva tenācamyāgnir mā pātu vasubhiḥ purastād ity etāṃ japtvā yathārthaṃ kuryād yathārthaṃ kuryāt //
AVPr, 3, 4, 9.0 yady atharvata oṃ bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyāt //
AVPr, 3, 5, 3.1 yadaiva karmābhyadhvaryur vihitas tadaiva sarvakratūn praty āpado vihitāḥ /
AVPr, 3, 5, 3.1 yadaiva karmābhyadhvaryur vihitas tadaiva sarvakratūn praty āpado vihitāḥ /
AVPr, 3, 5, 7.0 prāk samiṣṭayajurhomāc ced yajamāna āgacchet samastān eva bhakṣajapān japtvā bhakṣayeccheṣam //
AVPr, 3, 6, 2.0 yady eva hitam āyus tasyāśeṣaṃ prasaṃkhyāya tāvantaṃ kālaṃ tad asyāgnihotraṃ hutvāthāsya prāyaṇīyena pracareyuḥ //
AVPr, 3, 6, 3.0 vyākhyātaḥ pātraviniyogo 'pi yathaiva śarīrādarśane //
AVPr, 3, 6, 7.0 sa cet punar anutthaḥ syāt tathā saṃsthitam evāsya tad agnihotraṃ bhavati //
AVPr, 3, 8, 3.1 yadaiva kārmābhy adhvaryur vihitas tadaiva sarvakratūn praty āpado vihitāḥ /
AVPr, 3, 8, 3.1 yadaiva kārmābhy adhvaryur vihitas tadaiva sarvakratūn praty āpado vihitāḥ /
AVPr, 3, 8, 4.0 atha katham asyām āpattau yathaiva śarīrādarśane vā samāmnātānām āpadāṃ kathaṃ tatra pātraviniyogaṃ pratīyād ity āhāśmarathyaḥ //
AVPr, 3, 8, 11.0 tasmād yugapad eva sarvāṃt sādayitvātha yady enam anvālabheta punar dahet //
AVPr, 3, 8, 12.0 stenam iva tv eva brūyāt //
AVPr, 3, 8, 13.0 yat kiṃ cāvidhivihitaṃ karma kriyate tasyaiṣaiva sarvasya kᄆptiḥ sarvasya prāyaścittiś ceti hi śrutir bhavati //
AVPr, 3, 8, 16.1 yat kiṃcid yajñe viriṣṭam āpadyeta tasyaiṣaiva sarvasya kᄆptiḥ sarvasya prāyaścittiś ca /
AVPr, 3, 10, 14.1 sūryaṃ te cakṣur gacchatu vāto ātmānaṃ prāṇo dyāṃ pṛṣṭham antarikṣam ātmāṅgair yajñaṃ pṛthivīṃ śarīraiḥ vācaspate 'chidrayā vācāchidrayā juhvā devāvṛdhaṃ divi hotrām airayat svāheti ṣaḍḍhotāraṃ hutvā prajāpatiḥ sarvam evedam utsṛjet /
AVPr, 4, 1, 22.0 yady anājñātā brahmata om bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyād ājyabhāgānte sve devatām āvāhayiṣyan yasyaiva havir niruptaṃ syāt tatontayā yajetājyasyaitāni nirupya //
AVPr, 4, 1, 22.0 yady anājñātā brahmata om bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyād ājyabhāgānte sve devatām āvāhayiṣyan yasyaiva havir niruptaṃ syāt tatontayā yajetājyasyaitāni nirupya //
AVPr, 4, 1, 27.0 tatas tam eva punar nirvapet //
AVPr, 4, 1, 33.0 kapāle bhinne gāyatryā tvā śatākṣarayā saṃdadhāmīti saṃdhāya dhātā dadhātv ity eva juhuyāt //
AVPr, 4, 3, 8.0 adhiśriyamāṇaṃ cet skanded adhiśritam unnīyamānam unnītaṃ punar eva sannam ahutaṃ skandet punar ānīyānyāṃ dohayitvādhiśrityonnīya juhuyāt //
AVPr, 4, 4, 1.0 agnihotraṃ ced anabhyuddhṛtaṃ sūryo 'bhyudiyād ihaiva kṣemya edhi mā prahāsīr mām amum āmuṣyāyaṇam iti śamayitvā praṇīya pravṛttātipattau maitraṃ caruṃ nirvapet sauryam ekakapālaṃ //
AVPr, 4, 4, 13.0 yasyobhāv anugatau sūryo 'bhinimloced abhyudiyād vāraṇiṃ gatā vā naśyeyur asamārūḍhā vā prakṛtyaiva punar ādadhīta //
AVPr, 5, 1, 3.0 sarveṇaivainaṃ tad brāhmaṇa uddhared yenāntarhitaṃ hiraṇyam agrato haret //
AVPr, 5, 1, 4.0 vāruṇaṃ yavamayaṃ caruṃ nirvaped ita eva prathamam iti //
AVPr, 5, 1, 5.1 ita eva prathamaṃ jajñe agnir ābhyo yonibhyo adhi jātavedāḥ /
AVPr, 5, 1, 13.0 sāyam ahutam atītarasminn etad eva prāyaścittam anyatrāpi ṣṇutyā cet //
AVPr, 6, 1, 9.0 audumbarīṃ ced apahareyur yām eva kāṃcit pracchidyāvadadhyād adhvaryur udgātā yajamānaḥ //
AVPr, 6, 1, 14.0 āśv anupraṇītaś ced anugacched etayaiva mathitvāvadadhyāt //
AVPr, 6, 2, 5.0 yady ukhā vā bhidyeta tair eva kapālaiḥ saṃcityānyāṃ kṛtvā syūtā devebhir amṛtenāgā ukhāṃ svasāram adhi vedim asthāt satyaṃ pūrvair ṛṣibhiś cākupāno agniḥ pravidvān iha tat karotu //
AVPr, 6, 4, 4.0 tathaivainām ṛtvijo yājayeyuḥ //
AVPr, 6, 4, 10.0 yadi na pūtīkān arjunāny atha yā eva kāś cauṣadhīr āhṛtyābhiṣuṇuyuḥ //
AVPr, 6, 4, 16.0 yadi tṛtīyasavana etad eva //
AVPr, 6, 5, 2.0 yan mārttikaṃ bhidyeta tadāpo gamayet tathaiva dārumayaṃ ya ṛte cid abhiśriṣa ity etayālabhyābhimantrayate //
AVPr, 6, 5, 4.0 bahiṣpavamānaṃ cet sarpatāṃ prastotā vicchidyeta brahmaṇe varaṃ dattvā tatas tam eva punar vṛṇīyāt //
AVPr, 6, 7, 2.0 sa cen mriyetāgnibhya eva trīn aṅgārān uddhṛtya dakṣiṇaṃ pāṇiṃ śroṇiṃ prati dagdhvāsthīny upanidadhyuḥ //
AVPr, 6, 7, 4.0 sa cen mriyetāgnibhya eva trīn aṅgārān uddhṛtya dakṣiṇaṃ pāṇiṃ śroṇiṃ pratitapyaiva dagdhvā hotuḥ pramukhā ṛtvijaḥ prācīnāvītaṃ kṛtvā dakṣiṇān ūrūn āghnānāḥ sarparājñīnāṃ kīrtayantaḥ stotre stotre 'sthipuṭam upanidadhyuḥ //
AVPr, 6, 7, 4.0 sa cen mriyetāgnibhya eva trīn aṅgārān uddhṛtya dakṣiṇaṃ pāṇiṃ śroṇiṃ pratitapyaiva dagdhvā hotuḥ pramukhā ṛtvijaḥ prācīnāvītaṃ kṛtvā dakṣiṇān ūrūn āghnānāḥ sarparājñīnāṃ kīrtayantaḥ stotre stotre 'sthipuṭam upanidadhyuḥ //
AVPr, 6, 7, 8.0 yady āśvinīṣu śasyamānāsv ādityaṃ purastān na paśyeyur aśvaṃ śvetaṃ rukmapratihitaṃ purastād avasthāpya sauryaṃ śvetaṃ gajam upālambhyam ālabheta tasya tāny eva tantrāṇi yāni savanīyasyuḥ purastāt saṃdhi camasāsavānām anupradānaṃ syāt //
AVPr, 6, 9, 20.0 puroḍāśeṣu japair eva kuryāt //