Occurrences

Yogasūtrabhāṣya

Yogasūtrabhāṣya
YSBhā zu YS, 1, 5.1, 1.6 evaṃ vṛttisaṃskāracakram aniśam āvartate /
YSBhā zu YS, 1, 16.1, 1.3 tatra yad uttaraṃ taj jñānaprasādamātram yasyodaye yogī pratyuditakhyātir evaṃ manyate /
YSBhā zu YS, 1, 24.1, 1.7 yathā muktasya pūrvā bandhakoṭiḥ prajñāyate naivam īśvarasya /
YSBhā zu YS, 1, 24.1, 1.8 yathā vā prakṛtilīnasyottarā bandhakoṭiḥ saṃbhāvyate naivam īśvarasya /
YSBhā zu YS, 1, 29.1, 1.3 yathaiveśvaraḥ puruṣaḥ śuddhaḥ prasannaḥ kevalo 'nupasargas tathāyam api buddheḥ pratisaṃvedī yaḥ puruṣaḥ ity evam adhigacchati /
YSBhā zu YS, 1, 30.1, 1.5 saṃśayaḥ ubhayakoṭispṛgvijñānaṃ syād idam evaṃ naivaṃ syād iti /
YSBhā zu YS, 1, 30.1, 1.5 saṃśayaḥ ubhayakoṭispṛgvijñānaṃ syād idam evaṃ naivaṃ syād iti /
YSBhā zu YS, 1, 33.1, 1.2 evam asya bhāvayataḥ śuklo dharma upajāyate /
YSBhā zu YS, 1, 36.1, 1.5 tam aṇumātram ātmānam anuvidyāsmīty evaṃ tāvat samprajānīte iti /
YSBhā zu YS, 1, 40.1, 1.3 evaṃ tām ubhayīṃ koṭim anudhāvato yo 'syāpratīghātaḥ sa paro vaśīkāraḥ /
YSBhā zu YS, 2, 5.1, 8.1 naveva śaśāṅkalekhā kamanīyeyaṃ kanyā madhvamṛtāvayavanirmiteva candraṃ bhittvā niḥsṛteva jñāyate nīlotpalapatrāyatākṣī hāvagarbhābhyāṃ locanābhyāṃ jīvalokam āśvāsayantīveti kasya kenābhisaṃbandhaḥ bhavati caivam aśucau śuciviparyāsapratyaya iti //
YSBhā zu YS, 2, 5.1, 20.1 evam avidyā na pramāṇaṃ na pramāṇābhāvaḥ kiṃtu vidyāviparītaṃ jñānāntaram avidyeti //
YSBhā zu YS, 2, 14.1, 2.1 yathā cedaṃ duḥkhaṃ pratikūlātmakam evaṃ viṣayasukhakāle 'pi duḥkham asty eva pratikūlātmakaṃ yoginaḥ //
YSBhā zu YS, 2, 15.1, 24.1 evaṃ karmabhyo vipāke 'nubhūyamāne sukhe duḥkhe vā punaḥ karmāśayapracaya iti //
YSBhā zu YS, 2, 15.1, 25.1 evam idam anādi duḥkhasroto viprasṛtaṃ yoginam eva pratikūlātmakatvād udvejayati //
YSBhā zu YS, 2, 15.1, 28.1 yathorṇātantur akṣipātre nyastaḥ sparśena duḥkhayati nānyeṣu gātrāvayaveṣu evam etāni duḥkhāny akṣipātrakalpaṃ yoginam eva kliśnanti netaraṃ pratipattāram //
YSBhā zu YS, 2, 15.1, 30.1 tad evam anādinā duḥkhasrotasā vyuhyamānam ātmānaṃ bhūtagrāmaṃ ca dṛṣṭvā yogī sarvaduḥkhakṣayakāraṇaṃ samyagdarśanaṃ śaraṇaṃ prapadyata iti //
YSBhā zu YS, 2, 15.1, 35.1 evam ete guṇā itaretarāśrayeṇopārjitasukhaduḥkhamohapratyayāḥ sarve sarvarūpā bhavantīti guṇapradhānabhāvakṛtas tv eṣāṃ viśeṣa iti //
YSBhā zu YS, 2, 15.1, 39.1 yathā cikitsāśāstraṃ caturvyūhaṃ rogo rogahetur ārogyaṃ bhaiṣajyam iti evam idam api śāstraṃ caturvyūham eva //
YSBhā zu YS, 2, 18.1, 12.1 yathā ca jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate sa hi tatphalasya bhokteti evaṃ bandhamokṣau buddhāv eva vartamānau puruṣe vyapadiśyete sa hi tatphalasya bhokteti //
YSBhā zu YS, 2, 28.1, 22.1 evam ekasya strīpratyayasyāvidyā mūḍhatve dveṣo duḥkhatve rāgaḥ sukhatve tattvajñānaṃ mādhyasthye //
YSBhā zu YS, 2, 28.1, 26.1 evaṃ nava kāraṇāni //
YSBhā zu YS, 2, 30.1, 8.1 yadi caivam apyabhidhīyamānā bhūtopaghātaparaiva syān na satyaṃ bhavet pāpam eva bhavet //
YSBhā zu YS, 2, 33.1, 2.1 evam unmārgapravaṇavitarkajvareṇātidīptena bādhyamānas tatpratipakṣān bhāvayet //
YSBhā zu YS, 2, 34.1, 5.1 evaṃ saptaviṃśatir bhedā bhavanti hiṃsāyāḥ //
YSBhā zu YS, 2, 34.1, 10.1 evam ekāśītibhedā hiṃsā bhavati //
YSBhā zu YS, 2, 34.1, 12.1 evam anṛtādiṣv api yojyam //
YSBhā zu YS, 2, 34.1, 17.1 evam anṛtādiṣv api yojyaṃ yathāsaṃbhavam //
YSBhā zu YS, 2, 34.1, 18.1 evaṃ vitarkāṇāṃ cāmum evānugataṃ vipākam aniṣṭaṃ bhāvayan na vitarkeṣu manaḥ praṇidadhīta //
YSBhā zu YS, 2, 39.1, 2.1 ko 'ham āsaṃ katham aham āsaṃ kiṃsvid idaṃ ke vā bhaviṣyāmaḥ kathaṃ vā bhaviṣyāma ity evam asya pūrvāntaparāntamadhyeṣv ātmabhāvajijñāsā svarūpeṇopāvartate //
YSBhā zu YS, 2, 50.1, 7.1 saṃkhyābhiḥ paridṛṣṭā etāvadbhiḥ śvāsapraśvāsaiḥ prathama udghātas tadvan nigṛhītasyaitāvadbhir dvitīya udghāta evaṃ tṛtīyaḥ evaṃ mṛdur evaṃ madhya evaṃ tīvra iti saṃkhyāparidṛṣṭaḥ //
YSBhā zu YS, 2, 50.1, 7.1 saṃkhyābhiḥ paridṛṣṭā etāvadbhiḥ śvāsapraśvāsaiḥ prathama udghātas tadvan nigṛhītasyaitāvadbhir dvitīya udghāta evaṃ tṛtīyaḥ evaṃ mṛdur evaṃ madhya evaṃ tīvra iti saṃkhyāparidṛṣṭaḥ //
YSBhā zu YS, 2, 50.1, 7.1 saṃkhyābhiḥ paridṛṣṭā etāvadbhiḥ śvāsapraśvāsaiḥ prathama udghātas tadvan nigṛhītasyaitāvadbhir dvitīya udghāta evaṃ tṛtīyaḥ evaṃ mṛdur evaṃ madhya evaṃ tīvra iti saṃkhyāparidṛṣṭaḥ //
YSBhā zu YS, 2, 50.1, 7.1 saṃkhyābhiḥ paridṛṣṭā etāvadbhiḥ śvāsapraśvāsaiḥ prathama udghātas tadvan nigṛhītasyaitāvadbhir dvitīya udghāta evaṃ tṛtīyaḥ evaṃ mṛdur evaṃ madhya evaṃ tīvra iti saṃkhyāparidṛṣṭaḥ //
YSBhā zu YS, 2, 50.1, 8.1 sa khalv ayam evam abhyasto dīrghasūkṣmaḥ //
YSBhā zu YS, 3, 44.1, 21.1 tasyaiko 'vayavaḥ paramāṇuḥ sāmānyaviśeṣātmāyutasiddhāvayavabhedānugataḥ samudāya ity evaṃ sarvatanmātrāṇy etat tṛtīyam //
YSBhā zu YS, 4, 8.1, 6.1 nārakatiryaṅmanuṣyeṣu caivaṃ samānaścarcaḥ //
YSBhā zu YS, 4, 9.1, 2.1 sa yadi jātiśatena vā dūradeśatayā vā kalpaśatena vā vyavahitaḥ punaśca svavyañjakāñjana evodiyād drāg ity evaṃ pūrvānubhūtavṛṣadaṃśavipākābhisaṃskṛtā vāsanā upādāya vyajyeta //
YSBhā zu YS, 4, 9.1, 8.1 te ca karmavāsanānurūpāḥ yathā ca vāsanās tathā smṛtir iti jātideśakālavyavahitebhyaḥ saṃskārebhyaḥ smṛtiḥ smṛteśca punaḥ saṃskārāḥ ity evam ete smṛtisaṃskārāḥ karmāśayavṛttilābhavaśād vyajyante //
YSBhā zu YS, 4, 11.1, 8.1 evaṃ hetuphalāśrayālambanair etaiḥ saṃgṛhītāḥ sarvā vāsanāḥ //
YSBhā zu YS, 4, 12.1, 9.1 na ca yathā vartamānaṃ vyaktiviśeṣāpannaṃ dravyato 'sty evam atītam anāgataṃ ca //
YSBhā zu YS, 4, 16.1, 1.3 ye cāsyānupasthitā bhāgās te cāsya na syur evaṃ nāsti pṛṣṭham ity udaram api na gṛhyeta /