Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 53.1 tasyaivaṃ bhāṣamāṇasya vrīḍādhomukhamantriṇaḥ /
BKŚS, 1, 57.1 āsīc cāsyātha vā dhiṅ mām evam ātmāpavādinam /
BKŚS, 1, 89.1 evaṃ niruttarāḥ kṛtvā prakṛtīs tāḥ sapālakāḥ /
BKŚS, 2, 31.1 vihṛtya dinam evaṃ ca śītaraśmau divākare /
BKŚS, 2, 33.1 evam āsevamānasya sārtavaṃ viṣayān gatāḥ /
BKŚS, 3, 2.1 evaṃ bahuṣu yāteṣu vāsareṣu mahīpatiḥ /
BKŚS, 3, 43.1 gamayan divasān evam ekadā saha kāntayā /
BKŚS, 3, 120.1 uktaś caivam uvācāyaṃ ninditāṃ kaḥ sacetanaḥ /
BKŚS, 4, 131.2 evam ete mayā labdhās tuṣṭān nārāyaṇād iti //
BKŚS, 5, 52.1 evaṃ ca sthāpite svapne rājakīye dvijanmanā /
BKŚS, 5, 65.2 bhavato bhavitety evaṃ svapnam āsthāpayad dvijaḥ //
BKŚS, 5, 77.1 nimittair evamākāraiḥ kāryasaṃsiddhiśaṃsibhiḥ /
BKŚS, 5, 110.1 gacchatsu divaseṣv evaṃ vasiṣṭhenaiṣa vāritaḥ /
BKŚS, 5, 152.1 evaṃ yāti kvacit kāle bhagavān mām abhāṣata /
BKŚS, 5, 227.1 evaṃ dineṣu gacchatsu vidrāṇa iva pukvasaḥ /
BKŚS, 5, 239.2 na darśayāmi nanv evaṃ straiṇaṃ kimapi cāpalam //
BKŚS, 5, 241.2 seyam evam aśoketi mandabhāgyā bhaṇāmi kim //
BKŚS, 5, 257.1 evam uktvā mahāseno mahatā dhanarāśinā /
BKŚS, 5, 271.1 te caivam aurasān bandhūñchilpaguptyai tyajanti ye /
BKŚS, 5, 283.1 evaṃ devī bravītīti rājñokte śilpinoditam /
BKŚS, 5, 296.1 kāṃcid velām upāsyaivam āmantrya śvaśurau tataḥ /
BKŚS, 6, 13.1 evaṃ labdhaś ca jātaś ca yaḥ kṛtaṃ nāma yasya ca /
BKŚS, 6, 17.1 gacchatsu divaseṣv evam ekadā marubhūtikaḥ /
BKŚS, 7, 34.1 evaṃ me samatīteṣu keṣucid divaseṣv aham /
BKŚS, 7, 42.1 vikārān evamākārān dṛṣṭvā tasyāham āgataḥ /
BKŚS, 7, 52.1 evam ābharaṇaṃ vāsas tāmbūlaṃ candanādi ca /
BKŚS, 9, 8.1 gomukhe kathayaty evam āgatya marubhūtikaḥ /
BKŚS, 9, 42.1 evaṃ nirūpayantaś ca saptaparṇatalād vayam /
BKŚS, 9, 59.1 evaṃ nirūpayantaś ca samantād dattadṛṣṭayaḥ /
BKŚS, 9, 76.2 evaṃ muñcāmi bhūyas tān na cet paśyatu mām iti //
BKŚS, 9, 77.1 mayā datte 'bhyanujñāne paśyatv evaṃ karotv iti /
BKŚS, 10, 10.1 tayoḥ saṃjalpator evam ahaṃ gomukham abruvam /
BKŚS, 10, 34.2 acetasyo hi puruṣaḥ katham evaṃ vaded iti //
BKŚS, 10, 43.1 tad evaṃ ratham āruhya parīkṣyantām amī tvayā /
BKŚS, 10, 51.2 ya evam anunīto 'pi rathaṃ nāroḍhum icchati //
BKŚS, 10, 59.1 evaṃ nāmeti coktvā saḥ parivartitavān ratham /
BKŚS, 10, 114.2 evaṃ nirabhimānā ca yayāhaṃ samayārthitaḥ //
BKŚS, 10, 133.1 evam anyāpi gaṇikā tṛṇavad gaṇitā mayā /
BKŚS, 10, 179.1 evam uktābravīd evam evaṃ nāma nigadyatām /
BKŚS, 10, 179.1 evam uktābravīd evam evaṃ nāma nigadyatām /
BKŚS, 10, 179.1 evam uktābravīd evam evaṃ nāma nigadyatām /
BKŚS, 10, 257.1 evam uttejitas tasyā gurubhir vacanair aham /
BKŚS, 11, 26.1 evam aṅgulibhaṅgena vicāryālīkapaṇḍitaḥ /
BKŚS, 11, 70.1 anuśiṣya sa mām evaṃ niryāyānīya ca priyām /
BKŚS, 11, 77.1 vardhamānarater evam atiyāteṣu keṣucit /
BKŚS, 11, 90.2 vṛttāntam evam ākarṇya bhīṣaṇaṃ sabhiyo 'bhavan //
BKŚS, 11, 97.2 svāminyā saha saṃyogaḥ so 'yam evaṃ vijṛmbhate //
BKŚS, 11, 106.1 evaṃ mālāphalādīni niḥsārāṇi tapantakaḥ /
BKŚS, 12, 61.1 tataḥ saṃkalpayann evam acandrikam ivāmbaram /
BKŚS, 13, 49.2 evaṃ kāriṇam apy eṣā saṃbhāvayati mām iti //
BKŚS, 14, 25.1 evaṃ caiva ca kalyāṇi pitā vijñāpyatām iti /
BKŚS, 14, 78.1 evam uktvā tatas tasyās tat sarvaṃ kṛtavān pitā /
BKŚS, 15, 14.1 devena tu vihasyoktam evam astu kim āsyate /
BKŚS, 15, 16.2 rumaṇvadādayaḥ pakṣe tasyā evaṃ bhavantv iti //
BKŚS, 15, 57.1 tad evaṃ durbhagān etān kāntāsaṅgamakātarān /
BKŚS, 15, 67.1 evaṃ saha suhṛddāraiḥ suhṛdaḥ śuddhabuddhayaḥ /
BKŚS, 15, 103.1 evaṃ mānasavegānāṃ vṛndair ambaram āvṛtam /
BKŚS, 15, 138.2 na dṛṣṭāv evamākārau sagoyūthau dvijāv iti //
BKŚS, 15, 140.2 yāv evaṃ ninditācārau praṣṭavyau kuta eva tau //
BKŚS, 15, 144.2 kṛtaivamādikākāraḥ sa jātaḥ sarvathā hariḥ //
BKŚS, 15, 148.1 evaṃ mahendradaivatyām iṣṭiṃ nirvartya mānasīm /
BKŚS, 15, 153.1 evaṃ ca cintayann eva kūpe kūpataros tale /
BKŚS, 16, 15.2 evaṃ vā praviśan dhīraṃ dharaṇīdhīradhīr iti //
BKŚS, 16, 53.1 evaṃ vardhakikarmārakulālavaruḍādayaḥ /
BKŚS, 16, 81.1 evaṃ ca sukham āsīno vīṇādattakam abravam /
BKŚS, 17, 26.1 evaṃ ca divasaṃ nītvā kṛtaprādoṣikāśanaḥ /
BKŚS, 17, 92.1 tad evaṃ yādṛśaṃ rūpaṃ yādṛśī cātidhīratā /
BKŚS, 17, 94.2 madhye mahāmanuṣyāṇām evam uddāmayen mukham //
BKŚS, 17, 120.1 mayi saṃkalpayaty evam asau nāgarakarṣabhaḥ /
BKŚS, 17, 128.1 samarthayati mayy evaṃ dattako 'pi niruttaraḥ /
BKŚS, 17, 167.1 praśastaṃ dinam adyaivaṃ tenāyaṃ pauruṣārjitaḥ /
BKŚS, 18, 27.2 nekṣyate pratiṣedhāt sā katham evaṃ viḍambyate //
BKŚS, 18, 129.1 evaṃ ca pariśeṣebhyaḥ kramāc citrakarādibhiḥ /
BKŚS, 18, 221.2 yaṃ yam eva sma pṛcchāmi sa sa evaivam abravīt //
BKŚS, 18, 387.1 evaṃ ca vasatas tatra mameyam abhavan matiḥ /
BKŚS, 18, 462.1 ity ācere bruvaty evaṃ prāṃśukodaṇḍamaṇḍalā /
BKŚS, 18, 696.2 evaṃ samudradinnā ca tvatputrasya nidarśanam //
BKŚS, 18, 699.1 evaṃ samudradinneyam āgatā bhavato gṛham /
BKŚS, 19, 74.1 evaṃ ca kṛtasatkāro rājaputraṃ sumaṅgalaḥ /
BKŚS, 19, 197.2 patyus te dayitā yakṣī maivaṃ naiṣīd asāv iti //
BKŚS, 19, 203.1 ananyagatasaṃkalpam evaṃ māṃ mā sma kalpayaḥ /
BKŚS, 20, 13.2 kim evam apamānyante guravo gurusevibhiḥ //
BKŚS, 20, 68.1 evaṃ cānantavṛttāntaṃ campāṃ paśyan kutūhalī /
BKŚS, 20, 137.1 so 'ham evam anantāni kāntimanti mahānti ca /
BKŚS, 20, 224.1 evam uttejyamāno 'pi nāvatīrṇaḥ sa bhūtalam /
BKŚS, 20, 259.2 evaṃ gambhīradhairyeti durbodhāḥ parabuddhayaḥ //
BKŚS, 20, 316.1 athoktaṃ tena yady evaṃ vivikte kvacid āsyatām /
BKŚS, 20, 398.2 evam uktaḥ prajāvatyā bhavān kiṃ kṛtavān iti //
BKŚS, 21, 29.1 evaṃ bhavatu nāmeti mayāsāv anumoditaḥ /
BKŚS, 21, 113.2 yady evaṃ svayam evāyaṃ pūjyair abhyarthyatām iti //
BKŚS, 21, 129.1 yady evaṃ durdurūḍhena kiṃ mayārādhitena vaḥ /
BKŚS, 22, 34.2 tasminn evaṃ gate kārye brūhi kiṃ kriyatām iti //
BKŚS, 22, 47.1 evam aṣṭāv atikrāntāḥ samā dūtasamāgamaiḥ /
BKŚS, 22, 63.2 athavā paṇḍitenaivam upāyaś cintyatām iti //
BKŚS, 22, 75.2 śiśubhir na vicāryāṇi tasmād evaṃ bhavatv iti //
BKŚS, 22, 101.1 evaṃ nāmety anujñātaḥ śvaśureṇa varaḥ pṛthak /
BKŚS, 22, 126.1 tena sā bodhitāpy evaṃ sadācārakulodbhavā /
BKŚS, 22, 130.1 atha sāgaradattāya vaidyair evaṃ niveditam /
BKŚS, 22, 130.2 evaṃ vadati jāmātā tac ca pratividhīyatām //
BKŚS, 22, 208.1 evaṃ ca ciram āsitvā nabhomadhyagate ravau /
BKŚS, 22, 283.2 kim etad evam eveti sā tatas tām abhāṣata //
BKŚS, 23, 86.2 yady evaṃ jagadīśānāṃ kiṃ nāsti bhavatām iti //
BKŚS, 24, 68.2 anāyāsopadeśau ca yat tad evaṃ bhavatv iti //
BKŚS, 25, 25.2 athavā dhig adhīraṃ mām evaṃ tāvad bhavatv iti //
BKŚS, 25, 97.1 tad evam ṛṣidattā vaḥ saṃvṛttā paricārikā /
BKŚS, 26, 39.1 tad evaṃ lokavidviṣṭam anuyukto 'pi bhūbhṛtā /
BKŚS, 26, 43.1 evaṃ ca mama vṛttāntaṃ vijānann api gomukhaḥ /
BKŚS, 27, 53.2 yogakṣemārthibhir bhavyais tasmād evaṃ bhavatv iti //
BKŚS, 28, 1.1 evaṃ vārāṇasīstaṃ māṃ dāramitrair upāsitam /
BKŚS, 28, 7.1 evaṃ ca vimṛśann eva tārābharaṇaśiñjitāḥ /
BKŚS, 28, 28.1 ayi vairiṇi bhartāram evaṃ vadati kāṅganā /
BKŚS, 28, 72.1 evaṃ ca kṣaṇam āsīnām āha māṃ rājadārikā /
BKŚS, 28, 104.1 atha tasyai pratijñāya gacchatv evaṃ bhavatv iti /