Occurrences

Aitareya-Āraṇyaka

Aitareya-Āraṇyaka
AĀ, 1, 1, 3, 13.0 tad vaikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 2, 1, 2.0 aikāhikau rūpasamṛddhau bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 2, 2, 17.0 janiṣṭhā ugraḥ sahase turāyeti nividdhānam aikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tatpratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 5, 3, 1.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarāv aikāhikau rūpasamṛddhau bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 5, 3, 9.0 ā no bhadrāḥ kratavo yantu viśvata iti vaiśvadevaṃ nividdhānam aikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 5, 3, 2, 21.1 uttamād ābhiplavikāt tṛtīyasavanam anyad vaiśvadevān nividdhānād asya vāmasya palitasya hotur iti salilasya dairghatamasa ekacatvāriṃśatam ānobhadrīyaṃ ca tasya sthāna aikāhikau vaiśvadevasya pratipadanucarau //