Occurrences

Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Mṛgendraṭīkā
Rasaratnasamuccaya
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Arthaśāstra
ArthaŚ, 4, 12, 36.1 paracakrāṭavīhṛtām oghapravyūḍhām araṇyeṣu durbhikṣe vā tyaktāṃ pretabhāvotsṛṣṭāṃ vā parastriyaṃ nistārayitvā yathāsaṃbhāṣitaṃ samupabhuñjīta //
Avadānaśataka
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
Carakasaṃhitā
Ca, Cik., 2, 6.1 balaṃ mahadvarṇaviśuddhir agryā svaro ghanaughastanitānukārī /
Lalitavistara
LalVis, 1, 83.1 tatsādhvidānīmapi bhāṣato muniḥ sa bodhisattvaughaparigrahecchayā /
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 10, 15.10 okāre oghottaraśabdaḥ /
Mahābhārata
MBh, 1, 15, 3.1 mahaughabalam aśvānām uttamaṃ javatāṃ varam /
MBh, 1, 28, 21.2 rejur abhraghanaprakhyā rudhiraughapravarṣiṇaḥ //
MBh, 1, 105, 13.1 taṃ śaraughamahājvālam astrārciṣam ariṃdamam /
MBh, 1, 119, 7.9 rudhiraughanimagnāṃ ca bālavṛddhāvaśeṣitām /
MBh, 1, 176, 18.1 tūryaughaśatasaṃkīrṇaḥ parārdhyāgurudhūpitaḥ /
MBh, 1, 190, 8.2 mahārharatnaughavicitram ābabhau divaṃ yathā nirmalatārakācitam //
MBh, 2, 11, 59.2 ratnaughatarpitaistuṣṭair dvijaiśca samudāhṛtam /
MBh, 3, 13, 115.1 bībhatsuśarasaṃchannāñ śoṇitaughapariplutān /
MBh, 3, 186, 70.2 āpūryate mahārāja salilaughapariplutā //
MBh, 3, 214, 22.1 tasya taṃ ninadaṃ śrutvā mahāmeghaughanisvanam /
MBh, 3, 240, 42.1 gaṅgaughapratimā rājan prayātā sā mahācamūḥ /
MBh, 3, 253, 6.1 te saindhavair atyanilaughavegair mahājavair vājibhir uhyamānāḥ /
MBh, 3, 260, 12.2 vajrasaṃhananāḥ sarve sarve caughabalās tathā //
MBh, 3, 264, 16.1 sugrīvaḥ prāpya kiṣkindhāṃ nanādaughanibhasvanaḥ /
MBh, 3, 297, 9.1 ekaikaśaścaughabalān imān puruṣasattamān /
MBh, 4, 3, 19.6 iti nigaditavṛttāṃ dharmasūnur niśamya prathitaguṇagaṇaughālaṃkṛtāṃ rājaputrīm /
MBh, 4, 9, 4.1 sa prāpya rājānam amitratāpanas tato 'bravīnmeghamahaughaniḥsvanaḥ /
MBh, 4, 43, 14.1 aśvavegapurovāto rathaughastanayitnumān /
MBh, 4, 57, 17.1 prāvartayannadīṃ ghorāṃ śoṇitaughataraṅgiṇīm /
MBh, 4, 61, 6.1 sa tānyanīkāni nivartamānāny ālokya pūrṇaughanibhāni pārthaḥ /
MBh, 5, 47, 77.2 muraṃ hatvā vinihatyaugharākṣasaṃ nirmocanaṃ cāpi jagāma vīraḥ //
MBh, 5, 89, 16.2 oghameghasvanaḥ kāle pragṛhya vipulaṃ bhujam //
MBh, 5, 132, 4.2 daurbalyād āsate mūḍhā vyasanaughapratīkṣiṇaḥ //
MBh, 5, 138, 3.1 oghameghasvanaḥ kāle yat kṛṣṇaḥ karṇam abravīt /
MBh, 5, 150, 25.1 janaughasalilāvarto rathanāgāśvamīnavān /
MBh, 6, 20, 19.1 mahārathaughavipulaḥ samudra iva parvaṇi /
MBh, 6, 41, 59.3 yudhyamānaṃ susaṃrabdhaṃ śaravarṣaughavarṣiṇam //
MBh, 6, 44, 39.1 rudhiraughapariklinnāḥ kliśyamānāśca bhārata /
MBh, 6, 52, 11.2 nānāśastraughasampannair nānādeśyair nṛpair vṛtaḥ //
MBh, 6, 55, 75.1 taṃ vājipādātarathaughajālair anekasāhasraśatair dadarśa /
MBh, 6, 55, 111.2 śaraughajālair vimalāgnivarṇair nivārayāmāsa kirīṭamālī //
MBh, 6, 56, 7.1 taṃ vyālanānāvidhagūḍhasāraṃ gajāśvapādātarathaughapakṣam /
MBh, 6, 56, 19.1 gajaughavegoddhatasāditānāṃ śrutvā niṣedur vasudhāṃ manuṣyāḥ /
MBh, 6, 56, 27.2 bhīṣmaṃ mahātmābhivavarṣa tūrṇaṃ śaraughajālair vimalaiśca bhallaiḥ //
MBh, 6, 73, 15.2 jaghāna dhārtarāṣṭrāṇāṃ taṃ balaughamahārṇavam //
MBh, 6, 74, 34.1 nihatair mattamātaṅgaiḥ śoṇitaughapariplutaiḥ /
MBh, 6, 76, 19.2 babhūva sainyaṃ ripusainyahantṛ yugāntameghaughanibhaṃ tadānīm //
MBh, 6, 81, 5.3 avīvṛṣan bāṇamahaughavṛṣṭyā yathā giriṃ toyadharā jalaughaiḥ //
MBh, 6, 81, 6.1 sampīḍyamānastu śaraughavṛṣṭyā dhanaṃjayastān yudhi jātaroṣaḥ /
MBh, 6, 81, 20.2 śaraughajālair atitigmatejaiḥ kālaṃ yathā mṛtyukṛtaṃ kṣaṇena //
MBh, 6, 82, 42.1 prāvartata nadī ghorā śoṇitaughataraṅgiṇī /
MBh, 6, 85, 25.2 prāvartata nadī ghorā rudhiraughapravāhinī //
MBh, 6, 92, 58.1 niḥśabdair alpaśabdaiśca śoṇitaughapariplutaiḥ /
MBh, 6, 101, 29.2 mahaughavegaṃ samare vārayāmāsa pāṇḍavaḥ //
MBh, 6, 104, 19.2 rudhiraughapariklinnāḥ paralokaṃ yayustadā //
MBh, 7, 13, 12.1 naranāgāśvasambhūtāṃ śaravegaughavāhinīm /
MBh, 7, 15, 43.1 tāṃ śaraughamahāphenāṃ prāsamatsyasamākulām /
MBh, 7, 19, 54.1 gajāśvarathasaṃghānāṃ śarīraughasamāvṛtā /
MBh, 7, 19, 61.1 sa gajaughamahāvegaḥ parāsunaraśaivalaḥ /
MBh, 7, 19, 61.2 rathaughatumulāvartaḥ prababhau sainyasāgaraḥ //
MBh, 7, 31, 42.1 taṃ śaraughamahāvartaṃ śoṇitodaṃ mahāhradam /
MBh, 7, 31, 77.1 tato bale bhṛśalulite parasparaṃ nirīkṣamāṇe rudhiraughasaṃplute /
MBh, 7, 48, 23.1 rukmapuṅkhaiśca sampūrṇā rudhiraughapariplutā /
MBh, 7, 68, 38.1 nānāveṣadharā rājan nānāśastraughasaṃvṛtāḥ /
MBh, 7, 68, 47.3 prāvartayannadīm ugrāṃ śoṇitaughataraṅgiṇīm //
MBh, 7, 79, 6.1 te daṃśitāḥ susaṃrabdhā rathair meghaughanisvanaiḥ /
MBh, 7, 87, 41.2 vināśam upayāsyanti maccharaughanipīḍitāḥ //
MBh, 7, 99, 10.1 śaineyaśarasaṃkṛttaiḥ śoṇitaughapariplutaiḥ /
MBh, 7, 113, 16.1 vāraṇāśvamanuṣyāṇāṃ rudhiraughasamudbhavā /
MBh, 7, 120, 69.2 sāyakaughapraticchannaṃ cakratuḥ kham ajihmagaiḥ /
MBh, 7, 123, 40.2 padātisādisaṃghāṃśca kṣatajaughapariplutān //
MBh, 7, 131, 123.1 śoṇitaughamahāvegāṃ drauṇiḥ prāvartayannadīm /
MBh, 7, 138, 33.2 śastraughavarṣaṃ rudhirāmbudhāraṃ niśi pravṛttaṃ naradevayuddham //
MBh, 7, 143, 17.2 rudhiraughapariklinnau vyabhrājetāṃ mahāmṛdhe //
MBh, 7, 146, 46.2 prāvartata nadī ghorā śoṇitaughataraṅgiṇī //
MBh, 7, 150, 27.1 tau tu vikṣatasarvāṅgau rudhiraughapariplutau /
MBh, 7, 154, 8.2 śaraughavarṣākulavṛṣṭimāṃśca saṃgrāmameghaḥ sa babhūva rājan //
MBh, 8, 8, 37.1 sa śaraughārdito nāgo bhīmasenena saṃyuge /
MBh, 8, 12, 32.2 nanāda mudito drauṇir mahāmeghaughanisvanaḥ //
MBh, 8, 12, 71.2 vātoddhūtapatākena syandanenaughanādinā //
MBh, 8, 14, 38.1 śarīrair bahudhā bhinnaiḥ śoṇitaughapariplutaiḥ /
MBh, 8, 19, 73.2 kṣaṇenāsīn mahārāja kṣatajaughapravartinī //
MBh, 8, 40, 76.3 rudhiraughapariklinnaṃ rudhirārdraṃ babhūva ha //
MBh, 8, 45, 9.2 cakāra samare bhūmiṃ śoṇitaughataraṅgiṇīm //
MBh, 8, 53, 3.1 tad bhīmavegaṃ rudhiraughavāhi khaḍgākulaṃ kṣatriyajīvavāhi /
MBh, 8, 67, 30.1 śarair ācitasarvāṅgaḥ śoṇitaughapariplutaḥ /
MBh, 8, 68, 16.2 praviddhaghaṇṭāṅkuśatomaradhvajaiḥ sahemamālai rudhiraughasaṃplutaiḥ //
MBh, 9, 11, 31.2 rudhiraughapariklinnaḥ praviśya vipulaṃ tamaḥ //
MBh, 9, 12, 37.1 nānāśastraughabahulāṃ śastravṛṣṭiṃ samutthitām /
MBh, 9, 64, 6.1 vivartamānaṃ bahuśo rudhiraughapariplutam /
MBh, 9, 64, 48.1 duryodhano 'pi rājendra śoṇitaughapariplutaḥ /
MBh, 11, 16, 5.1 asthikeśaparistīrṇaṃ śoṇitaughapariplutam /
MBh, 11, 21, 2.2 śoṇitaughaparītāṅgaṃ śayānaṃ patitaṃ bhuvi //
MBh, 12, 97, 12.2 amitrān paryupāsīran vyasanaughapratīkṣiṇaḥ //
MBh, 12, 112, 75.1 saṃtāpitāśca ye kecid vyasanaughapratīkṣiṇaḥ /
MBh, 12, 227, 16.1 yugahradaughamadhyena brahmaprāyabhavena ca /
MBh, 12, 322, 10.2 chatrākṛtiśīrṣā meghaughaninādāḥ satpuṣkaracatuṣkā rājīvaśatapādāḥ //
MBh, 12, 331, 26.1 ṣaṣṭidantāvaṣṭadaṃṣṭrau meghaughasadṛśasvanau /
MBh, 13, 153, 25.2 oghameghasvano vāgmī kāle vacanam abravīt //
MBh, 14, 69, 16.2 śuśubhe tat puraṃ cāpi samudraughanibhasvanam //
Manusmṛti
ManuS, 9, 53.1 oghavātāhṛtaṃ bījaṃ yasya kṣetre prarohati /
Rāmāyaṇa
Rām, Ay, 87, 4.1 sāgaraughanibhā senā bharatasya mahātmanaḥ /
Rām, Ār, 51, 18.1 nadīṃ vaitaraṇīṃ ghorāṃ rudhiraughanivāhinīm /
Rām, Ār, 66, 8.1 sa nikṛttau bhujau dṛṣṭvā śoṇitaughapariplutaḥ /
Rām, Ki, 19, 22.2 mahāvātasamāviṣṭaṃ mahāmeghaughaniḥsvanam //
Rām, Ki, 30, 35.1 te mahaughanibhaṃ dṛṣṭvā vajrāśanisamasvanam /
Rām, Ki, 56, 6.1 sugrīvaś caiva vālī ca putrāv oghabalāv ubhau /
Rām, Su, 19, 11.1 tatheyaṃ tvāṃ samāsādya laṅkā ratnaughasaṃkulā /
Rām, Yu, 4, 11.1 sāgaraughanibhaṃ bhīmam agrānīkaṃ mahābalāḥ /
Rām, Yu, 4, 35.1 sāgaraughanibhaṃ bhīmaṃ tad vānarabalaṃ mahat /
Rām, Yu, 4, 87.1 ratnaughajalasaṃnādaṃ viṣaktam iva vāyunā /
Rām, Yu, 31, 38.1 santi caughabalāḥ kecit kecic chataguṇottarāḥ /
Rām, Yu, 36, 4.1 niśceṣṭau mandaniḥśvāsau śoṇitaughapariplutau /
Rām, Yu, 41, 33.3 timiraughāvṛtāstatra diśaśca na cakāśire //
Rām, Yu, 46, 25.1 hatavīraughavaprāṃ tu bhagnāyudhamahādrumām /
Rām, Yu, 46, 25.2 śoṇitaughamahātoyāṃ yamasāgaragāminīm //
Rām, Yu, 47, 22.1 yaścaiṣa cāpāsiśaraughajuṣṭaṃ patākinaṃ pāvakadīptarūpam /
Rām, Yu, 47, 68.1 sa śaraughasamāyasto nīlaḥ kapicamūpatiḥ /
Rām, Yu, 61, 13.1 sāgaraughanibhaṃ bhīmaṃ dṛṣṭvā bāṇārditaṃ balam /
Rām, Yu, 66, 27.1 bāṇaughavitatāḥ sarvā diśaśca vidiśastathā /
Rām, Yu, 75, 33.2 parasparaṃ tau pravavarṣatur bhṛśaṃ śaraughavarṣeṇa balāhakāviva //
Rām, Utt, 83, 12.2 nāsmaraṃstādṛśaṃ yajñaṃ dānaughasamalaṃkṛtam //
Rām, Utt, 91, 11.1 dhanaratnaughasampūrṇe kānanair upaśobhite /
Rām, Utt, 91, 12.2 udyānayānaughavṛte suvibhaktāntarāpaṇe //
Rām, Utt, 100, 4.1 papāta puṣpavṛṣṭiśca vāyumuktā mahaughavat //
Saundarānanda
SaundĀ, 3, 1.1 tapase tataḥ kapilavāstu hayagajarathaughasaṃkulam /
Śvetāśvataropaniṣad
ŚvetU, 1, 5.2 pañcāvartāṃ pañcaduḥkhaughavegāṃ pañcāśadbhedāṃ pañcaparvām adhīmaḥ //
Amarakośa
AKośa, 2, 260.2 stomaughanikaratrātavārasaṃghātasaṃcayāḥ //
Amaruśataka
AmaruŚ, 1, 62.2 kāle kevalamambudātimaline gantuṃ pravṛttaḥ śaṭhaḥ tanvyā bāṣpajalaughakalpitanadīpūreṇa baddhaḥ priyaḥ //
AmaruŚ, 1, 86.1 sālaktakaṃ śatadalādhikakāntiramyaṃ ratnaughadhāmanikarāruṇanūpuraṃ ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 30.1 nivartate tu kupito malo 'lpālpaṃ jalaughavat /
AHS, Śār., 5, 34.1 meghatoyaughanirghoṣavīṇāpaṇavaveṇujān /
Bodhicaryāvatāra
BoCA, 4, 34.1 itisatatadīrghavairiṣu vyasanaughaprasavaikahetuṣu /
BoCA, 9, 164.1 aho batātiśocyatvameṣāṃ duḥkhaughavartinām /
BoCA, 10, 14.1 paśyantvenaṃ bhavantaḥ suraśatamukuṭairarcyamānāṅghripadmaṃ kāruṇyādārdradṛṣṭiṃ śirasi nipatitānekapuṣpaughavṛṣṭim /
Divyāvadāna
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Divyāv, 8, 294.0 vīṇāvallikāmahatīsughoṣakaiḥ śrotrābhirāmaiśca gītadhvanibhiranuparataprayogaṃ nānāpaṇyasaṃvṛddhaṃ nityapramuditajanaughasaṃkulaṃ tridaśendropendrasadṛśodyānasabhāpuṣkariṇīsampannaṃ kādambahaṃsakāraṇḍavacakravākopaśobhitataḍāgaṃ rohitakaṃ mahārājādhyuṣitaṃ mahāpuruṣavaṇiṅniṣevitam //
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Divyāv, 19, 102.1 anuddhato vigatakutūhalo muniryathā vrajatyeṣa janaughasaṃvṛtaḥ /
Kirātārjunīya
Kir, 3, 35.2 ekaughabhūtaṃ tad aśarma kṛṣṇāṃ vibhāvarīṃ dhvāntam iva prapede //
Kir, 4, 2.1 vinamraśāliprasavaughaśālinīr apetapaṅkāḥ sasaroruhāmbhasaḥ /
Kir, 7, 32.1 āyastaḥ surasaridogharuddhavartmā samprāptuṃ vanagajadānagandhi rodhaḥ /
Kir, 16, 59.1 jalaughasaṃmūrchanamūrchitasvanaḥ prasaktavidyullasitaidhitadyutiḥ /
Kir, 16, 61.2 tathā hi toyaughavibhinnasaṃhatiḥ sa havyavāhaḥ prayayau parābhavam //
Kumārasaṃbhava
KumSaṃ, 2, 25.2 ambhasām oghasaṃrodhaḥ pratīpagamanād iva //
KumSaṃ, 8, 56.2 loka eṣa timiraughaveṣṭito garbhavāsa iva vartate niśi //
Kūrmapurāṇa
KūPur, 1, 16, 19.2 jayāśeṣaduḥkhaughanāśaikaheto jayānantamāhātmyayogābhiyukta /
KūPur, 2, 43, 40.1 tataste jaladā varṣaṃ muñcantīha mahaughavat /
Laṅkāvatārasūtra
LAS, 2, 101.42 ebhirmahāmate caturbhiḥ kāraṇairoghāntarajalasthānīyād ālayavijñānāt pravṛttivijñānataraṃga utpadyate /
Liṅgapurāṇa
LiPur, 1, 42, 16.2 śilādātmajatvaṃ gate mayyupendraḥ sasarjātha vṛṣṭiṃ supuṣpaughamiśrām //
LiPur, 1, 96, 83.2 mahāpāśaughasaṃhartre viṣṇumāyāntakāriṇe //
Matsyapurāṇa
MPur, 54, 13.1 pṛṣṭhaṃ dhaniṣṭhāsu ca pūjanīyamaghaughavidhvaṃsakarāya tacca /
MPur, 79, 14.1 imāmaghaughapaṭalabhīṣaṇadhvāntadīpikām /
MPur, 88, 4.2 kārpāsādre namastubhyamaghaughadhvaṃsano bhava //
MPur, 99, 18.2 tarpayed vastragodānai ratnaughadhanasaṃcayaiḥ /
MPur, 100, 9.1 yasminpraviṣṭamapi koṭiśataṃ nṛpāṇāṃ sāmātyakuñjararathaughajanāvṛtānām /
MPur, 115, 20.0 tuhinagiribhavāṃ mahaughavegāṃ tuhinagabhastisamānaśītalodām //
MPur, 116, 23.1 yā ca sadā sakalaughavināśaṃ bhaktajanasya karotyacireṇa /
MPur, 148, 102.1 turaṃgamātaṃgabalaughasaṃkulā sitātapatradhvajarājiśālinī /
MPur, 150, 168.2 tatāpa dānavānīkaṃ gatamajjaughaśoṇitam //
MPur, 150, 218.2 tamāsthitaṃ ca meghaughadyutimakṣayamacyutam //
MPur, 150, 239.2 srutaraktaugharandhrastu srutadhāturivācalaḥ //
MPur, 152, 34.1 śumbho'pi viṣṇuṃ parigheṇa mūrdhni pramṛṣṭaratnaughavicitrabhāsā /
MPur, 153, 134.2 rudhiraughahradāvartā śavarāśiśiloccayaiḥ //
MPur, 158, 15.2 vimalaśaktimukhānalapiṅgalāyatabhujaughavipiṣṭamahāsurā //
MPur, 172, 18.2 timiraughaparikṣiptā na rejuśca diśo daśa //
MPur, 173, 32.2 balaṃ raṇaughābhyudaye'bhyudīrṇaṃ yuyutsayonmattam ivābabhāse //
Nāradasmṛti
NāSmṛ, 2, 12, 56.1 oghavātāhṛtaṃ bījaṃ kṣetre yasya prarohati /
Viṣṇupurāṇa
ViPur, 5, 6, 36.1 prāvṛṭkālastato 'tīva meghaughasthagitāmbaraḥ /
ViPur, 5, 33, 38.2 chedaṃ cakre 'surāpāstaśastraughakṣapaṇādṛtam //
Śatakatraya
ŚTr, 1, 109.1 lajjāguṇaughajananīṃ jananīm iva svāmatyantaśuddhahṛdayām anuvartamānām /
ŚTr, 3, 31.1 bhikṣāhāram adainyam apratisukhaṃ bhīticchidaṃ sarvato durmātsaryamadābhimānamathanaṃ duḥkhaughavidhvaṃsanam /
Bhāgavatapurāṇa
BhāgPur, 4, 7, 61.1 idaṃ pavitraṃ param īśaceṣṭitaṃ yaśasyam āyuṣyam aghaughamarṣaṇam /
BhāgPur, 4, 10, 24.1 vavṛṣū rudhiraughāsṛkpūyaviṇmūtramedasaḥ /
BhāgPur, 10, 3, 50.1 maghoni varṣatyasakṛdyamānujā gambhīratoyaughajavormiphenilā /
BhāgPur, 10, 5, 3.2 tilādrīnsapta ratnaughaśātakaumbhāmbarāvṛtān //
BhāgPur, 11, 2, 55.1 visṛjati hṛdayaṃ na yasya sākṣāddharir avaśābhihito 'py aghaughanāśaḥ /
BhāgPur, 11, 3, 31.1 smarantaḥ smārayantaś ca mitho 'ghaughaharaṃ harim /
BhāgPur, 11, 7, 49.1 kālena hy oghavegena bhūtānāṃ prabhavāpyayau /
Bhāratamañjarī
BhāMañj, 1, 118.1 tadvinirmitameghaughavṛṣṭinaṣṭātapaklamāḥ /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 3.0 sūryāntaḥ śaśivīcidantavadanaprāntaplavaughoragī samprāpte pavanātisaṅgaharaṇe kṣipraṃ tato dhāvitā //
Garuḍapurāṇa
GarPur, 1, 123, 11.2 aghaughanarakaṃ hanyātsarvadaṃ viṣṇulokadam //
GarPur, 1, 136, 12.1 aghaughasaṃkṣayaṃ kṛtvā sarvasaukhyaprado bhava /
Kathāsaritsāgara
KSS, 2, 5, 104.2 āruhya tasthau śākhāyāṃ pattraughacchannavigrahā //
Kālikāpurāṇa
KālPur, 54, 41.2 ekaikaṃ vardhayet paścānmantrāṇyaṅgaughapūjane //
KālPur, 56, 7.2 devaughakavacaṃ paścād devīdikkavacaṃ tathā //
KālPur, 56, 61.1 dhanaratnaughasampūrṇo vidyāvān sa ca jāyate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 6.1 mahadādivikāraughapariṇāmasvabhāvakam /
Rasaratnasamuccaya
RRS, 12, 42.2 dīnāradvitayaṃ viṣasya śikhinaḥ piṣṭvā rasaiḥ pācito yaścintāmaṇivajjvaraughavijayī nāmnā tu mṛtyuṃjayaḥ //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 56.2 jantuvrātavimiśritaṃ gurutaraṃ parṇaughapaṅkāvilaṃ candrārkāṃśutirohitaṃ ca na pibennīraṃ jaḍaṃ doṣalam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 78.2, 6.0 tamamṛtarasatulyapākaṃ yaḥ pūrvāhṇe prāśaṃ lehaṃ bhakṣayan paścādyatheṣṭaṃ jalaṃ kṣīraṃ māṃsarasaṃ vā pibati sa smṛtyādiyutaḥ suvarṇaughagauro dīrghamāyuḥ prāpnoti //
Tantrāloka
TĀ, 1, 199.2 upāsate vikalpaughasaṃskārādye śrutotthitāt //
TĀ, 2, 45.2 parāparādyupāyaughasaṃkīrṇatvavibhedataḥ //
TĀ, 4, 72.1 san apyaśeṣapāśaughavinivartanakovidaḥ /
TĀ, 4, 163.1 tenendriyaughamārtaṇḍamaṇḍalaṃ kalayetsvayam /
TĀ, 4, 201.2 jājvalīty akhilākṣaughaprasṛtograśikhaḥ śikhī //
TĀ, 5, 47.2 tato 'pi mānameyaughakalanāgrāsatatparaḥ //
TĀ, 7, 3.2 yathāraghaṭṭacakrāgraghaṭīyantraughavāhanam //
TĀ, 8, 38.1 pātyante mātṛbhirghorayātanaughapurassaram /
TĀ, 8, 126.1 meghāḥ skandodbhavāścānye piśācā oghamārute /
TĀ, 8, 176.1 guṇatanmātrabhūtaughamaye tattve prasajyate /
TĀ, 16, 49.1 piṇḍo raktādisāraughacālanākarṣaṇādiṣu /
TĀ, 16, 60.2 dharmādharmaughavicchedāccharīraṃ cyavate kila //
Ānandakanda
ĀK, 1, 2, 205.2 setukedāraparyantadivyaliṅgaughadarśane //
Gorakṣaśataka
GorŚ, 1, 78.2 tato jālaṃdharo bandhaḥ kaṇṭhaduḥkhaughanāśanaḥ //
Haribhaktivilāsa
HBhVil, 1, 151.2 ṣaḍakṣaro 'yaṃ mantras tu mahāghaughanivāraṇaḥ //
HBhVil, 5, 245.3 sarvapāpaughaśamano bhāvābhāvakaro dvija /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 31.2 puṇyasambhārasaṃdhāyi pāpaughabhiduraṃ sadā /
HYP, Tṛtīya upadeshaḥ, 71.2 tato jālaṃdharo bandhaḥ kaṇṭhaduḥkhaughanāśanaḥ //
Janmamaraṇavicāra
JanMVic, 1, 6.3 vicitraphalakarmaughavaśāt tattaccharīrabhāk //
Kokilasaṃdeśa
KokSam, 1, 67.2 tat tad dvīpāntaraśatasamānītaratnaughapūrṇaṃ naukājālaṃ muhurupaharan vīcibhiḥ śliṣyatīva //
KokSam, 1, 74.1 śaivālaughacchuritakamalā saikatasraṃsihaṃsā nītā kārśyaṃ tapanakiraṇairvāsareṣveṣu sindhuḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 22.1 oghavātāhṛtaṃ bījaṃ yasya kṣetre prarohati /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 11.1 tāṃ vedagarbhāṃ vikhyātāṃ vibudhaughābhivanditām /
SkPur (Rkh), Revākhaṇḍa, 10, 63.1 kālena vṛkṣāḥ prapatanti ye 'pi mahātaraṃgaughanikṛttamūlāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 59.1 narmadātīranilayaṃ duḥkhaughavilayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 12, 4.2 namo 'stu lokadvayasaukhyadāyini hyanekabhūtaughasamāśrite 'naghe //
SkPur (Rkh), Revākhaṇḍa, 12, 8.1 anekaduḥkhaughabhayārditānāṃ pāpairanekairabhiveṣṭitānām /
SkPur (Rkh), Revākhaṇḍa, 12, 13.2 tvaṃ bhrājase devi jalaughapūrṇā divīva nakṣatrapathe ca gaṅgā //
SkPur (Rkh), Revākhaṇḍa, 17, 9.2 nānātaraṅgabhaṅgāṅgā mahāphenaughasaṃkulāḥ /
SkPur (Rkh), Revākhaṇḍa, 18, 9.2 āpūryamāṇāḥ salilaughajālair ekārṇavaṃ sarvamidaṃ babhūva //
SkPur (Rkh), Revākhaṇḍa, 51, 55.1 tato viprāya sā deyā sarvasasyaughamālinī /
SkPur (Rkh), Revākhaṇḍa, 60, 27.1 anekabhūtaughasusevitāṅge gandharvayakṣoragapāvitāṅge /
SkPur (Rkh), Revākhaṇḍa, 60, 34.2 tvaṃ bhrājase devi jalaughapūrṇā divīva nakṣatrapathe ca gaṅgā //
SkPur (Rkh), Revākhaṇḍa, 84, 6.2 na ca saṃgamayāmāsa rudreṇāghaughahāriṇā //
SkPur (Rkh), Revākhaṇḍa, 94, 2.1 pāpaughahatajantūnāṃ mokṣadaṃ narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 99, 1.3 sthāpitaṃ vāsukīśaṃ tu samastāghaughanāśanam //
SkPur (Rkh), Revākhaṇḍa, 188, 12.1 śālagrāmaṃ paśyate yo hi nityaṃ snātvā jale nārmade 'ghaughahāre /
SkPur (Rkh), Revākhaṇḍa, 189, 36.2 puṇyātpuṇyatamā tena hyaśeṣāghaughanāśinī //
Yogaratnākara
YRā, Dh., 220.2 śuddhaḥ syātsakalāmayaughaśamano yo yogavāho mṛto yuktyā ṣaḍguṇagandhayuggadaharo yogena dhātvādibhuk //