UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1969
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
evam uktaḥ śubhaṃ vākyaṃ tāpasyā dharmasaṃhitam / (1.1)
Par.?
uvāca hanumān vākyaṃ tām aninditaceṣṭitām // (1.2)
Par.?
śaraṇaṃ tvāṃ prapannāḥ smaḥ sarve vai dharmacāriṇi / (2.1)
Par.?
yaḥ kṛtaḥ samayo 'smākaṃ sugrīveṇa mahātmanā / (2.2)
Par.?
sa tu kālo vyatikrānto bile ca parivartatām // (2.3)
Par.?
sā tvam asmād bilād ghorād uttārayitum arhasi // (3.1)
Par.?
tasmāt sugrīvavacanād atikrāntān gatāyuṣaḥ / (4.1)
Par.?
trātum arhasi naḥ sarvān sugrīvabhayaśaṅkitān // (4.2)
Par.?
mahac ca kāryam asmābhiḥ kartavyaṃ dharmacāriṇi / (5.1)
Par.?
tac cāpi na kṛtaṃ kāryam asmābhir iha vāsibhiḥ // (5.2)
Par.?
evam uktā hanumatā tāpasī vākyam abravīt / (6.1)
Par.?
jīvatā duṣkaraṃ manye praviṣṭena nivartitum // (6.2)
Par.?
tapasas tu prabhāvena niyamopārjitena ca / (7.1)
Par.?
sarvān eva bilād asmād uddhariṣyāmi vānarān // (7.2)
Par.?
nimīlayata cakṣūṃṣi sarve vānarapuṃgavāḥ / (8.1)
Par.?
na hi niṣkramituṃ śakyam animīlitalocanaiḥ // (8.2)
Par.?
tataḥ saṃmīlitāḥ sarve sukumārāṅgulaiḥ karaiḥ / (9.1)
Par.?
sahasā pidadhur dṛṣṭiṃ hṛṣṭā gamanakāṅkṣiṇaḥ // (9.2)
Par.?
vānarās tu mahātmāno hastaruddhamukhās tadā / (10.1)
Par.?
nimeṣāntaramātreṇa bilād uttāritās tayā // (10.2)
Par.?
tatas tān vānarān sarvāṃs tāpasī dharmacāriṇī / (11.1)
Par.?
niḥsṛtān viṣamāt tasmāt samāśvāsyedam abravīt // (11.2)
Par.?
eṣa vindhyo giriḥ śrīmān nānādrumalatāyutaḥ / (12.1)
Par.?
eṣa prasravaṇaḥ śailaḥ sāgaro 'yaṃ mahodadhiḥ // (12.2)
Par.?
svasti vo 'stu gamiṣyāmi bhavanaṃ vānararṣabhāḥ / (13.1)
Par.?
ity uktvā tad bilaṃ śrīmat praviveśa svayaṃprabhā // (13.2)
Par.?
tatas te dadṛśur ghoraṃ sāgaraṃ varuṇālayam / (14.1)
Par.?
apāram abhigarjantaṃ ghorair ūrmibhir ākulam // (14.2)
Par.?
mayasya māyāvihitaṃ giridurgaṃ vicinvatām / (15.1)
Par.?
teṣāṃ māso vyatikrānto yo rājñā samayaḥ kṛtaḥ // (15.2)
Par.?
vindhyasya tu gireḥ pāde samprapuṣpitapādape / (16.1)
Par.?
upaviśya mahābhāgāś cintām āpedire tadā // (16.2)
Par.?
tataḥ puṣpātibhārāgrāṃl latāśatasamāvṛtān / (17.1)
Par.?
drumān vāsantikān dṛṣṭvā babhūvur bhayaśaṅkitāḥ // (17.2)
Par.?
te vasantam anuprāptaṃ prativedya parasparam / (18.1) Par.?
naṣṭasaṃdeśakālārthā nipetur dharaṇītale // (18.2)
Par.?
sa tu siṃharṣabhaskandhaḥ pīnāyatabhujaḥ kapiḥ / (19.1)
Par.?
yuvarājo mahāprājña aṅgado vākyam abravīt // (19.2)
Par.?
śāsanāt kapirājasya vayaṃ sarve vinirgatāḥ / (20.1)
Par.?
māsaḥ pūrṇo bilasthānāṃ harayaḥ kiṃ na budhyate // (20.2)
Par.?
tasminn atīte kāle tu sugrīveṇa kṛte svayam / (21.1)
Par.?
prāyopaveśanaṃ yuktaṃ sarveṣāṃ ca vanaukasām // (21.2)
Par.?
tīkṣṇaḥ prakṛtyā sugrīvaḥ svāmibhāve vyavasthitaḥ / (22.1)
Par.?
na kṣamiṣyati naḥ sarvān aparādhakṛto gatān // (22.2)
Par.?
apravṛttau ca sītāyāḥ pāpam eva kariṣyati / (23.1)
Par.?
tasmāt kṣamam ihādyaiva prāyopaviśanaṃ hi naḥ // (23.2)
Par.?
tyaktvā putrāṃś ca dārāṃś ca dhanāni ca gṛhāṇi ca / (24.1)
Par.?
yāvan na ghātayed rājā sarvān pratigatān itaḥ / (24.2)
Par.?
vadhenāpratirūpeṇa śreyān mṛtyur ihaiva naḥ // (24.3)
Par.?
na cāhaṃ yauvarājyena sugrīveṇābhiṣecitaḥ / (25.1)
Par.?
narendreṇābhiṣikto 'smi rāmeṇākliṣṭakarmaṇā // (25.2)
Par.?
sa pūrvaṃ baddhavairo māṃ rājā dṛṣṭvā vyatikramam / (26.1)
Par.?
ghātayiṣyati daṇḍena tīkṣṇena kṛtaniścayaḥ // (26.2)
Par.?
kiṃ me suhṛdbhir vyasanaṃ paśyadbhir jīvitāntare / (27.1)
Par.?
ihaiva prāyam āsiṣye puṇye sāgararodhasi // (27.2)
Par.?
etac chrutvā kumāreṇa yuvarājena bhāṣitam / (28.1)
Par.?
sarve te vānaraśreṣṭhāḥ karuṇaṃ vākyam abruvan // (28.2)
Par.?
tīkṣṇaḥ prakṛtyā sugrīvaḥ priyāsaktaś ca rāghavaḥ / (29.1)
Par.?
adṛṣṭāyāṃ ca vaidehyāṃ dṛṣṭvāsmāṃś ca samāgatān // (29.2)
Par.?
rāghavapriyakāmārthaṃ ghātayiṣyaty asaṃśayam / (30.1)
Par.?
na kṣamaṃ cāparāddhānāṃ gamanaṃ svāmipārśvataḥ // (30.2)
Par.?
plavaṃgamānāṃ tu bhayārditānāṃ śrutvā vacas tāra idaṃ babhāṣe / (31.1)
Par.?
alaṃ viṣādena bilaṃ praviśya vasāma sarve yadi rocate vaḥ // (31.2)
Par.?
idaṃ hi māyāvihitaṃ sudurgamaṃ prabhūtavṛkṣodakabhojyapeyam / (32.1)
Par.?
ihāsti no naiva bhayaṃ puraṃdarān na rāghavād vānararājato 'pi vā // (32.2)
Par.?
śrutvāṅgadasyāpi vaco 'nukūlam ūcuś ca sarve harayaḥ pratītāḥ / (33.1)
Par.?
yathā na hanyema tathā vidhānam asaktam adyaiva vidhīyatāṃ naḥ // (33.2)
Par.?
Duration=0.1783390045166 secs.