Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 28, 11.1 mahendrāya punaḥ prādān niyamya balim ojasā /
Rām, Bā, 30, 19.2 viśvāmitraṃ puraskṛtya niṣedur amitaujasaḥ //
Rām, Bā, 42, 10.2 didṛkṣavo devagaṇāḥ sameyur amitaujasaḥ //
Rām, Bā, 42, 11.1 saṃpatadbhiḥ suragaṇais teṣāṃ cābharaṇaujasā /
Rām, Bā, 44, 17.2 manthānaṃ mandaraṃ kṛtvā mamanthur amitaujasaḥ //
Rām, Bā, 52, 19.1 hayānāṃ deśajātānāṃ kulajānāṃ mahaujasām /
Rām, Bā, 53, 5.2 jagāma vegena tadā vasiṣṭhaṃ paramaujasam //
Rām, Bā, 59, 13.1 eṣa tvāṃ svaśarīreṇa nayāmi svargam ojasā /
Rām, Bā, 69, 8.2 upaviṣṭāv ubhau tau tu bhrātarāv amitaujasau //
Rām, Bā, 72, 26.2 trir agniṃ te parikramya ūhur bhāryā mahaujasaḥ //
Rām, Ay, 26, 4.2 surāṇām īśvaraḥ śakraḥ pradharṣayitum ojasā //
Rām, Ay, 39, 11.1 dadau cāstrāṇi divyāni yasmai brahmā mahaujase /
Rām, Ay, 40, 13.1 te dvijās trividhaṃ vṛddhā jñānena vayasaujasā /
Rām, Ay, 67, 13.2 damyo dhuram ivāsādya saheyaṃ kena caujasā //
Rām, Ār, 21, 10.1 teṣāṃ śārdūladarpāṇāṃ mahāsyānāṃ mahaujasām /
Rām, Ār, 38, 12.1 pañcarūpāṇi rājāno dhārayanty amitaujasaḥ /
Rām, Ār, 45, 18.2 vicarāma dvijaśreṣṭha vanaṃ gambhīram ojasā //
Rām, Ār, 65, 5.2 krauñcāraṇyaṃ viviśatur gahanaṃ tau mahaujasau //
Rām, Ār, 65, 12.1 tayor anveṣator evaṃ sarvaṃ tad vanam ojasā /
Rām, Ki, 1, 49.2 trastās tu dṛṣṭvā harayo babhūvur mahaujasau rāghavalakṣmaṇau tau //
Rām, Ki, 11, 46.2 yatraikaṃ ghaṭate vālī niṣpattrayitum ojasā //
Rām, Ki, 36, 5.1 añjanāmbudasaṃkāśāḥ kuñjarapratimaujasaḥ /
Rām, Ki, 40, 16.1 tasyāsīnaṃ nagasyāgre malayasya mahaujasam /
Rām, Ki, 43, 4.2 pitus te sadṛśaṃ vīra mārutasya mahaujasaḥ //
Rām, Ki, 57, 33.2 nirdagdhapakṣaṃ saṃpātiṃ vānarāḥ sumahaujasaḥ //
Rām, Ki, 66, 26.1 tam evaṃ vānaraśreṣṭhaṃ garjantam amitaujasam /
Rām, Su, 1, 73.2 jaguśca devagandharvāḥ praśaṃsanto mahaujasam //
Rām, Su, 2, 32.1 ugraujaso mahāvīryā balavantaśca rākṣasāḥ /
Rām, Su, 7, 11.2 kuberam ojasā jitvā lebhe tad rākṣaseśvaraḥ //
Rām, Su, 20, 29.2 nāśayāmyaham adya tvāṃ sūryaḥ saṃdhyām ivaujasā //
Rām, Su, 31, 26.1 vasato daṇḍakāraṇye tasyāham amitaujasaḥ /
Rām, Su, 32, 36.2 madhye vānarakoṭīnāṃ sugrīvaṃ cāmitaujasam //
Rām, Su, 33, 51.1 ādiṣṭā vānarendreṇa sugrīveṇa mahaujasaḥ /
Rām, Su, 44, 15.1 te svāmivacanaṃ sarve pratigṛhya mahaujasaḥ /
Rām, Su, 47, 6.1 śirobhir daśabhir vīraṃ bhrājamānaṃ mahaujasam /
Rām, Su, 47, 20.2 dṛṣṭvā rākṣasarājasya prabhāvam amitaujasaḥ //
Rām, Su, 48, 16.1 dūto 'ham iti vijñeyo rāghavasyāmitaujasaḥ /
Rām, Su, 49, 22.2 viṣasaṃsṛṣṭam atyarthaṃ bhuktam annam ivaujasā //
Rām, Su, 54, 21.1 kandarodarasaṃsthānāṃ pīḍitānāṃ mahaujasām /
Rām, Su, 56, 108.2 naṣṭaujasaṃ raṇe kṛtvā paraṃ harṣam upāgamam //
Rām, Yu, 15, 25.1 tāni koṭisahasrāṇi vānarāṇāṃ mahaujasām /
Rām, Yu, 16, 8.1 kaśca senāpatisteṣāṃ vānarāṇāṃ mahaujasām /
Rām, Yu, 17, 27.2 parivāryānugacchanti laṅkāṃ marditum ojasā //
Rām, Yu, 18, 5.1 eṣa koṭīsahasreṇa vānarāṇāṃ mahaujasām /
Rām, Yu, 18, 31.2 parivāryābhivartante laṅkāṃ marditum ojasā //
Rām, Yu, 19, 7.2 āśaṃsete yudhā laṅkām etau marditum ojasā //
Rām, Yu, 19, 17.3 eṣa āśaṃsate laṅkām eko marditum ojasā //
Rām, Yu, 25, 28.2 naṣṭaujaso dainyaparītaceṣṭāḥ śreyo na paśyanti nṛpasya doṣaiḥ //
Rām, Yu, 28, 34.1 aham eva saha bhrātrā lakṣmaṇena mahaujasā /
Rām, Yu, 30, 13.1 teṣāṃ praviśatāṃ tatra vānarāṇāṃ mahaujasām /
Rām, Yu, 40, 40.1 tejo vīryaṃ balaṃ cauja utsāhaśca mahāguṇāḥ /
Rām, Yu, 43, 22.2 harayo rākṣasāstūrṇaṃ jaghnur anyonyam ojasā //
Rām, Yu, 47, 10.1 tato nagaryāḥ sahasā mahaujā niṣkramya tad vānarasainyam ugram /
Rām, Yu, 47, 29.2 sarve dīptāyudhadharā yodhāścāsya mahaujasaḥ //
Rām, Yu, 52, 13.1 ye purā nirjitāstena janasthāne mahaujasaḥ /
Rām, Yu, 54, 10.1 so 'pi sainyāni saṃkruddho vānarāṇāṃ mahaujasām /
Rām, Yu, 66, 22.1 tad yuddham abhavat tatra sametyānyonyam ojasā /
Rām, Yu, 76, 34.2 priyahitam upapādayanmahaujāḥ samaram upetya vibhīṣaṇo 'vatasthe //
Rām, Yu, 78, 17.2 mukhena mukham āhatya saṃnipetatur ojasā //
Rām, Yu, 82, 8.1 kathaṃ sarvaguṇair hīnā guṇavantaṃ mahaujasaṃ /
Rām, Yu, 89, 18.1 tasya buddhiḥ samutpannā māruter amitaujasaḥ /
Rām, Yu, 97, 5.1 brahmaṇā nirmitaṃ pūrvam indrārtham amitaujasā /
Rām, Yu, 97, 33.2 raghukulanṛpanandano mahaujās tridaśagaṇair abhisaṃvṛto yathendraḥ //
Rām, Utt, 3, 31.2 gabhastibhiḥ sūrya ivaujasā vṛtaḥ pituḥ samīpaṃ prayayau śriyā vṛtaḥ //
Rām, Utt, 9, 12.2 abravīt paramodāro dīpyamāna ivaujasā //
Rām, Utt, 9, 28.1 te tu tatra mahāraṇye vavṛdhuḥ sumahaujasaḥ /
Rām, Utt, 9, 31.2 āgacchat pitaraṃ draṣṭuṃ puṣpakeṇa mahaujasaṃ //
Rām, Utt, 20, 11.1 evam uktastu laṅkeśo dīpyamāna ivaujasā /
Rām, Utt, 21, 19.1 amātyāṃstāṃstu saṃtyajya rākṣasasya mahaujasaḥ /
Rām, Utt, 24, 29.2 prabhuḥ prayāṇe dāne ca rākṣasānāṃ mahaujasām //
Rām, Utt, 29, 14.1 eṣa hyatibalaḥ sainye rathena pavanaujasā /
Rām, Utt, 29, 27.2 kiramāṇaḥ śaraughena mahendram amitaujasaṃ //
Rām, Utt, 29, 35.1 yatheṣṭaṃ bhuṅkṣva trailokyaṃ nigṛhya ripum ojasā /
Rām, Utt, 36, 34.1 tatastu hṛtatejaujā maharṣivacanaujasā /
Rām, Utt, 36, 34.1 tatastu hṛtatejaujā maharṣivacanaujasā /
Rām, Utt, 85, 6.1 hṛṣṭā ṛṣigaṇāstatra pārthivāśca mahaujasaḥ /
Rām, Utt, 86, 11.1 tathoktā muninā sarve rāmadūtā mahaujasaḥ /
Rām, Utt, 93, 3.1 dūto hyatibalasyāhaṃ maharṣer amitaujasaḥ /
Rām, Utt, 93, 6.2 praveśyatāṃ munistāta mahaujāstasya vākyadhṛk //