Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭāṅgahṛdayasaṃhitā

Atharvaveda (Paippalāda)
AVP, 1, 54, 4.1 ūrje tvā balāya tvaujase sahase tvā /
AVP, 1, 82, 3.1 āyuṣe tvā varcase tvaujase ca balāya ca /
AVP, 4, 23, 1.2 taṃ te badhnāmy āyuṣe varcasa ojase ca balāya cāstṛtas tvābhi rakṣatu //
AVP, 4, 25, 7.2 taṃ te badhnāmy āyuṣe varcasa ojase ca balāya ca kārśanas tvābhi rakṣatu //
AVP, 12, 5, 1.1 jāyasvāgne aśvatthād asmai kṣatrāyaujase /
Atharvaveda (Śaunaka)
AVŚ, 8, 5, 20.2 imaṃ methim abhisaṃviśadhvaṃ tanūpānaṃ trivarūtham ojase //
AVŚ, 10, 6, 6.1 yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugraṃ khadiram ojase /
AVŚ, 10, 6, 7.1 yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugraṃ khadiram ojase /
AVŚ, 10, 6, 7.2 tam indraḥ praty amuñcataujase vīryāya kam /
AVŚ, 10, 6, 8.1 yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugram khadiram ojase /
AVŚ, 10, 6, 9.1 yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugraṃ khadiram ojase /
AVŚ, 10, 6, 10.1 yam abadhnād bṛhaspatir maṇiṃ phālaṃ ghṛtaścutam ugram khadiram ojase /
AVŚ, 11, 10, 11.2 triṣandhiṃ devā abhajantaujase ca balāya ca //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 10, 2.0 apāṃ ya ūrmau rasas tam aham asmā āmuṣyāyaṇāyaujase vīryāya gṛhṇāmīti naiyagrodhena //
BaudhŚS, 18, 10, 7.0 apāṃ ya ūrmau rasas tenāham imam āmuṣyāyaṇam ojase vīryāyābhiṣiñcāmīti naiyagrodhena //
Jaiminīyabrāhmaṇa
JB, 1, 66, 11.0 trivṛtā brahmavarcasena pañcadaśāyaujase vīryāya jyotir adadhuḥ //
Kātyāyanaśrautasūtra
KātyŚS, 10, 3, 3.0 ṛtupātreṇa marutvatīyagrahaṇam upayāmagṛhīto 'si marutāṃ tvaujasa iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 7.5 parīmam indram ojase mahe kṣatrāya dadhmasi /
Maitrāyaṇīsaṃhitā
MS, 1, 6, 2, 3.1 ojase balāya tvodyacche vṛṣṇe śuṣmāya sapatnatūr asi vṛtratūḥ //
MS, 2, 6, 12, 4.3 indrasyaujase svāhā /
MS, 3, 11, 8, 2.18 indrasya tvendriyeṇaujase balāyābhiṣiñcāmi /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 3.2 namas te agna ojasa iti daśatokthyaṃ punānaḥ soma dhārayeti vargeṇa ṣoḍaśinaṃ parīto ṣiñcatā sutam iti vargeṇātirātram //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 21.7 ojase balāya tvodyacche /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 28.2 ojase me varcodā varcase pavasva /
VSM, 7, 36.5 upayāmagṛhīto 'si marutāṃ tvaujase //
VSM, 10, 23.3 marutām ojase svāhā /
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 9.1 ojase balāya tvety agnim udyacchati //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 4, 10.2 upayāmagṛhīto 'sīndrāya tvaujase /
ŚBM, 4, 5, 4, 10.3 eṣa te yonir indrāya tvaujase //
ŚBM, 4, 5, 6, 3.2 athokthyam ojase me varcodā varcase pavasveti /
ŚBM, 5, 4, 3, 17.1 marutāmojase svāheti /
Ṛgveda
ṚV, 1, 57, 5.2 anu te dyaur bṛhatī vīryam mama iyaṃ ca te pṛthivī nema ojase //
ṚV, 8, 12, 22.2 indraṃ vāṇīr anūṣatā sam ojase //
ṚV, 8, 12, 23.2 arkair abhi pra ṇonumaḥ sam ojase //
ṚV, 8, 61, 2.1 taṃ hi svarājaṃ vṛṣabhaṃ tam ojase dhiṣaṇe niṣṭatakṣatuḥ /
ṚV, 8, 75, 10.1 namas te agna ojase gṛṇanti deva kṛṣṭayaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 3.1 bhojanaṃ hīnamātraṃ tu na balopacayaujase /
AHS, Cikitsitasthāna, 5, 7.2 jñātaṃ jugupsitaṃ taddhi chardiṣe na balaujase //