Occurrences

Atharvaveda (Paippalāda)

Atharvaveda (Paippalāda)
AVP, 1, 16, 1.1 naktaṃjātāsy oṣadhe rāme kṛṣṇe asikni ca /
AVP, 1, 16, 3.2 asikny asy oṣadhe nir ito nāśayā pṛṣat //
AVP, 1, 26, 3.2 sarūpakṛt tvam oṣadhe sā sarūpam idaṃ kṛdhi //
AVP, 1, 38, 4.1 dṛṃha mūlam āgraṃ yacha vi madhyaṃ yamayauṣadhe /
AVP, 1, 65, 3.2 dvipāc catuṣpād asmākaṃ mā riṣad devy oṣadhe //
AVP, 1, 67, 1.1 devī devyāṃ jātāsi pṛthivyām adhy oṣadhe /
AVP, 1, 68, 2.1 tvaṃ vīrudhāṃ śreṣṭhatamābhiśrutāsy oṣadhe /
AVP, 1, 84, 9.1 yat ta āpo yad oṣadhīr mano jagāma dūrakam /
AVP, 1, 85, 4.2 imāṃ hy asmā oṣadhim ā harāmy arundhatīm //
AVP, 1, 87, 1.1 tvaṃ darbhāsi patir oṣadhīnāṃ vibhindan yāsi kanyā ivainān /
AVP, 1, 89, 1.1 sarvā imā oṣadhayaḥ pṛthivyām adhi niṣṭhitāḥ /
AVP, 1, 98, 1.2 evā tvam ugra oṣadhe amuṃ ropaya mām abhi //
AVP, 1, 100, 1.2 na tvā taranty oṣadhayo bāhyāḥ parvatīyā uta //
AVP, 1, 100, 2.1 yathā tvā devy oṣadhe sarvaḥ kāmayate janaḥ /
AVP, 1, 100, 3.1 utsaktapatny oṣadha āvataṃkaraṇīd asi /
AVP, 4, 5, 1.2 tāṃ tvā vayaṃ khanāmasy oṣadhiṃ śepaharṣaṇīm //
AVP, 4, 5, 2.1 vṛṣaṇas te khanitāro vṛṣā tvam asy oṣadhe /
AVP, 4, 5, 3.1 ud uṣā ud u sūrya uc chuṣmā oṣadhīnām /
AVP, 4, 5, 4.2 tatas te śuṣmavattaram iyaṃ kṛṇotv oṣadhiḥ //
AVP, 4, 5, 5.1 apāṃ rasa oṣadhīnām atho vanaspatīnām /
AVP, 4, 5, 6.2 ya ṛṣabhasya vājas tam asmin dhehy oṣadhe //
AVP, 4, 15, 4.2 rohiṇyām ahni jātāsi rohiṇy asy oṣadhe //
AVP, 4, 20, 4.1 madhumatīr oṣadhaya āpo madhumatīr uta /
AVP, 4, 20, 6.2 evā tvam ugra oṣadhe amuṃ kanikradatam ā naya //
AVP, 4, 33, 6.1 yena devā amṛtam anvavindan yenauṣadhīr madhumatīr akṛṇvan /
AVP, 4, 35, 3.1 payo dhenūnāṃ rasam oṣadhīnāṃ javam arvatāṃ kavayo ya invatha /
AVP, 5, 1, 7.2 sahasva sarvā rakṣāṃsi sahamānāsyoṣadhe //
AVP, 5, 1, 8.2 makṣāś cit kṛṇvānā madhu tvaṃ sahasa oṣadhe //
AVP, 5, 15, 7.1 ni te padāṃ pṛthivī yantu sindhava ud oṣadhayo jihatāṃ preratām irāḥ /
AVP, 5, 20, 7.1 dṛṣṭā tvam asi gandhenauṣadhir ghuṇajambhanī /
AVP, 5, 22, 6.1 yasmād oṣadhayo barbhriyamāṇā yanti yasmād vṛkṣāso na viyanti viśve /
AVP, 5, 23, 1.2 cakre sahasravīryaṃ sarasvān oṣadhe tvā //
AVP, 5, 23, 2.2 sarvāḥ sam ahvy oṣadhīr ito mā pārayān iti //
AVP, 5, 24, 6.1 anayāham oṣadhyā sarvāḥ kṛtyā adūṣayam /
AVP, 5, 25, 2.2 senevaiṣi tviṣīmatī na tatra bhayam asti yatra prāpnoṣy oṣadhe //
AVP, 5, 25, 3.1 agre 'sy oṣadhīnāṃ jyotiṣevābhidīpayan /
AVP, 5, 25, 4.2 tasmād adhi tvam oṣadhe apāmārgo ajāyathāḥ //
AVP, 5, 30, 1.1 payasvatīr oṣadhayaḥ payasvan māmakaṃ vacaḥ /
AVP, 5, 30, 7.1 iha sphātir oṣadhīnāṃ devānām uta saṃgamaḥ /
AVP, 10, 5, 5.2 payaḥ paśūnāṃ rasam oṣadhīnāṃ bṛhaspatiḥ savitā me ni yacchāt //
AVP, 10, 14, 5.0 oṣadhayaḥ saṃ nahyadhvaṃ mama rāṣṭrāya jayantyo 'mitrebhyo hetim asyantyaḥ //
AVP, 12, 3, 6.1 garbho asy oṣadhīnāṃ garbho vanaspatīnām /
AVP, 12, 3, 7.1 yenauṣadhayo garbhiṇīḥ paśavo yena garbhiṇaḥ /
AVP, 12, 7, 1.1 tvayā pūrvam atharvāṇo jaghnū rakṣāṃsy oṣadhe /
AVP, 12, 7, 10.1 eyam agann oṣadhir vīrudhāṃ vīryāvatī /
AVP, 12, 8, 4.2 gandharvān sarvān oṣadhe pra ṇudasva parā ṇaya //