Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for material success, riches, wealth, prosperity

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14676
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
audumbareṇa maṇinā puṣṭikāmāya vedhasā / (1.1) Par.?
paśūnāṃ sarveṣām sphātiṃ goṣṭhe me savitā karat // (1.2) Par.?
yo no agnir gārhapatyaḥ paśūnām adhipā asat / (2.1) Par.?
audumbaro vṛṣā maṇiḥ saṃ mā sṛjatu puṣṭyā // (2.2) Par.?
karīṣiṇīṃ phalavatīṃ svadhām irāṃ ca no gṛhe / (3.1) Par.?
audumbarasya tejasā dhātā puṣṭiṃ dadhātu me // (3.2) Par.?
yad dvipāc ca catuṣpāc ca yāny annāni ye rasāḥ / (4.1) Par.?
gṛhṇe 'haṃ teṣāṃ bhūmānaṃ bibhrad audumbaraṃ maṇim // (4.2) Par.?
puṣṭiṃ paśūnāṃ pari jagrabhāhaṃ catuṣpadāṃ dvipadāṃ yac ca dhānyam / (5.1) Par.?
payaḥ paśūnāṃ rasam oṣadhīnāṃ bṛhaspatiḥ savitā me ni yacchāt // (5.2) Par.?
ahaṃ paśūnām adhipā asāni mayi puṣṭaṃ puṣṭapatir dadhātu / (6.1) Par.?
mahyam audumbaro maṇir draviṇāni ni yacchatu // (6.2) Par.?
upa maudumbaro maṇiḥ prajayā ca dhanena ca / (7.1) Par.?
indreṇa jinvato maṇir ā māgan saha varcasā // (7.2) Par.?
devo maṇiḥ sapatnahā dhanasā dhanasātaye / (8.1) Par.?
paśor annasya bhūmānaṃ gavāṃ sphātiṃ ni yacchatu // (8.2) Par.?
yathāgre tvaṃ vanaspate puṣṭyā saha jajñiṣe / (9.1) Par.?
evā dhanasya me sphātim ā dadhātu sarasvatī // (9.2) Par.?
ā me dhanaṃ sarasvatī payasphātiṃ ca dhānyam / (10.1) Par.?
sinīvāly utā vahād ayaṃ caudumbaro maṇiḥ // (10.2) Par.?
tvaṃ maṇīnām adhipā vṛṣāsi tvayi puṣṭaṃ puṣṭapatir jajāna / (11.1) Par.?
tvayīme vājā draviṇāni sarvaudumbara sa tvam asmat sahasvārād arātim amatiṃ kṣudhaṃ ca // (11.2) Par.?
grāmaṇīr asi grāmaṇīthyāyābhiṣikto abhi mā siñca varcasā / (12.1) Par.?
tejo 'si tejo mayi dhārayādhi rayir asi rayiṃ mayi dhehi // (12.2) Par.?
puṣṭir asi puṣṭyā mā sam aṅdhi gṛhamedhī gṛhapatiṃ mā kṛṇu / (13.1) Par.?
audumbara sa tvam asmāsu rayiṃ sarvavīraṃ ni yaccha rāyaspoṣāya prati muñce ahaṃ tvām // (13.2) Par.?
ayam audumbaro maṇir vīro vīrāya badhyate / (14.1) Par.?
sa naḥ saniṃ madhumatīṃ kṛṇotu rayiṃ ca naḥ sarvavīraṃ ni yacchāt // (14.2) Par.?
Duration=0.043627023696899 secs.