Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 1, 8, 1.2 sam āpo adbhir agmata sam oṣadhayo rasena /
TS, 1, 1, 9, 1.4 pṛthivi devayajany oṣadhyās te mūlam mā hiṃsiṣam /
TS, 1, 3, 5, 5.0 oṣadhe trāyasvainam //
TS, 1, 3, 9, 2.2 oṣadhe trāyasvainam /
TS, 1, 3, 10, 3.1 tvā dhrajyai pūṣṇo raṃhyā apām oṣadhīnāṃ rohiṣyai /
TS, 1, 5, 9, 5.1 athauṣadhīr antagatā dahati //
TS, 1, 6, 5, 2.1 diśi māsāḥ pitaro mārjayantām pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām udīcyāṃ diśy āpa oṣadhayo vanaspatayo mārjayantām ūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām /
TS, 1, 7, 2, 16.1 oṣadhayo vā asyā annam //
TS, 1, 7, 2, 17.1 oṣadhayo vai prajāḥ prabhavantīḥ pratyābhavanti //
TS, 2, 1, 2, 3.4 atha vai tarhy alpā pṛthivy āsīd ajātā oṣadhayaḥ /
TS, 2, 1, 2, 3.6 tato vā aprathata pṛthivy ajāyantauṣadhayaḥ /
TS, 2, 1, 5, 3.4 oṣadhayo vā etam prajāyai paribādhante yo 'laṃ prajāyai san prajāṃ na vindate /
TS, 2, 1, 5, 3.5 oṣadhayaḥ khalu vā etasyai sūtum apighnanti yā vehad bhavati /
TS, 2, 1, 5, 3.6 oṣadhīr eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 5, 4.2 āpo vā oṣadhayo 'sat puruṣaḥ /
TS, 2, 1, 9, 2.5 maitraṃ śvetam ālabheta vāruṇaṃ kṛṣṇam apāṃ cauṣadhīnāṃ ca saṃdhāv annakāmaḥ /
TS, 2, 1, 9, 2.6 maitrīr vā oṣadhayo vāruṇīr āpaḥ /
TS, 2, 1, 9, 2.7 apāṃ ca khalu vā oṣadhīnāṃ ca rasam upajīvāmaḥ /
TS, 2, 1, 9, 3.1 apāṃ cauṣadhīnāṃ ca saṃdhāv ālabhata ubhayasyāvaruddhyai /
TS, 3, 4, 3, 3.4 diva evāsmai parjanyo varṣati vy asyām oṣadhayo rohanti samardhukam asya sasyam bhavati /
TS, 5, 1, 3, 7.1 yatra vā āpa upagacchanti tad oṣadhayaḥ pratitiṣṭhanti //
TS, 5, 1, 5, 39.1 oṣadhayo vā asya mātaraḥ //
TS, 5, 1, 5, 89.1 oṣadhayaḥ prati gṛhṇītāgnim etam iti āha //
TS, 5, 1, 5, 95.1 oṣadhayaḥ prati modadhvam enam iti āha //
TS, 5, 1, 5, 96.1 oṣadhayo vā agner bhāgadheyam //
TS, 5, 1, 5, 99.1 tasmād oṣadhayaḥ phalaṃ gṛhṇanti //
TS, 5, 2, 7, 8.1 yat pṛthivyāṃ cinvīta pṛthivīṃ śucārpayen nauṣadhayo na vanaspatayaḥ prajāyeran //
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
TS, 5, 4, 9, 8.0 sapta grāmyā oṣadhayaḥ saptāraṇyā ubhayīṣām avaruddhyai //
TS, 5, 5, 4, 11.0 tā oṣadhayo vīrudho bhavanti //
TS, 6, 1, 1, 30.0 oṣadhīnām praghātaḥ //
TS, 6, 1, 3, 7.6 kṛṣyai tvā susasyāyā ity āha tasmād akṛṣṭapacyā oṣadhayaḥ pacyante /
TS, 6, 1, 3, 7.7 supippalābhyas tvauṣadhībhya ity āha tasmād oṣadhayaḥ phalaṃ gṛhṇanti /
TS, 6, 1, 9, 2.0 somo vā oṣadhīnāṃ rājā //
TS, 6, 2, 4, 42.0 tasmād oṣadhayaḥ parābhavanti //
TS, 6, 2, 4, 44.0 tasmād oṣadhayaḥ punar ābhavanti //
TS, 6, 2, 6, 26.0 yatrānyā anyā oṣadhayo vyatiṣaktāḥ syus tad yājayet paśukāmam //
TS, 6, 3, 3, 2.2 devas tvā savitā madhvānaktv ity āha tejasaivainam anakty oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr ity āha vajro vai svadhitiḥ śāntyai /
TS, 6, 3, 4, 3.1 muñcati tasmāc chīrṣata oṣadhayaḥ phalaṃ gṛhṇanti /
TS, 6, 3, 4, 6.3 pitṝṇāṃ nikhātam manuṣyāṇām ūrdhvaṃ nikhātād ā raśanāyā oṣadhīnāṃ raśanā viśveṣām //
TS, 6, 3, 9, 1.5 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr ity āha vajro vai svadhitiḥ //
TS, 6, 3, 9, 5.4 agraṃ vā etat paśūnāṃ yad vapāgram oṣadhīnām barhir agreṇaivāgraṃ samardhayaty atho oṣadhīṣv eva paśūn pratiṣṭhāpayati /
TS, 6, 5, 11, 7.0 yāni parācīnāni prayujyante tāny anv oṣadhayaḥ parābhavanti //
TS, 6, 5, 11, 8.0 yāni punaḥ prayujyante tāny anv oṣadhayaḥ punar ābhavanti //