Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Meghadūta
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Maṇimāhātmya
Nighaṇṭuśeṣa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Ānandakanda
Śivapurāṇa
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 7, 64, 1.1 idaṃ yat kṛṣṇaḥ śakunir abhiniṣpatann apīpatat /
AVŚ, 7, 64, 2.1 idaṃ yat kṛṣṇaḥ śakunir avāmṛkṣan nirṛte te mukhena /
AVŚ, 8, 6, 5.1 yaḥ kṛṣṇaḥ keśy asura stambaja uta tuṇḍikaḥ /
AVŚ, 12, 3, 13.1 yad yat kṛṣṇaḥ śakuna eha gatvā tsaran viṣaktaṃ bila āsasāda /
AVŚ, 18, 3, 55.1 yat te kṛṣṇaḥ śakuna ātutoda pipīlaḥ sarpa uta vā śvāpadaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 13, 3.0 athedhmaṃ visrasya prokṣati kṛṣṇo 'sy ākhareṣṭho 'gnaye tvā svāheti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 5, 13.1 yat kṛṣṇo rūpaṃ kṛtvā prāviśastvaṃ vanaspatīn /
BhārŚS, 1, 5, 14.1 kṛṣṇo 'sy ākhareṣṭhaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 4.0 aśvaḥ kṛṣṇaḥ pūrvasyāṃ sadaso dvāri pratyaṅmukhas tiṣṭhediti śāṇḍilyaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 42, 25.0 sā yā lohitakulyāsa tāṃ kṛṣṇo nagnaḥ puruṣo musalī jugopa //
JB, 1, 44, 3.0 sā yā lohitakulyābhūt tāṃ kṛṣṇo nagnaḥ puruṣo musalī jugopa //
JB, 1, 44, 7.0 atha ya enāṃ kṛṣṇo nagnaḥ puruṣo musaly ajūgupat krodhaḥ sa tasyo tad evānnam iti //
JB, 1, 160, 26.0 te nānārūpā abhavañchveto rohitaḥ kṛṣṇaḥ //
JB, 1, 278, 5.0 atha yasmāt pṛṣṭhokthair nānārūpāsu nānādevatyāsu stuvate tasmād u prajā nānārūpāś śveto rohitaḥ kṛṣṇaḥ //
Jaiminīyaśrautasūtra
JaimŚS, 13, 8.0 kṛṣṇo 'sy ākhareṣṭha ity utkaram //
Kauśikasūtra
KauśS, 1, 8, 14.0 yadyat kṛṣṇaḥ iti mantroktam //
KauśS, 5, 10, 47.0 idaṃ yat kṛṣṇa iti kṛṣṇaśakuninādhikṣiptaṃ prakṣālayati //
KauśS, 11, 1, 5.0 yat te kṛṣṇa ity avadīpayati //
KauśS, 11, 4, 20.0 yat te kṛṣṇa iti bhūmer vasane samopya sarvasurabhicūrṇair avakīryotthāpanībhir utthāpya hariṇībhir hareyuḥ //
KauśS, 13, 35, 2.1 pañca paśavas tāyante vāruṇaḥ kṛṣṇo gaur vājo vāvir vā harir vāyavyo bahurūpo diśyo mārutī meṣyāgneyaḥ prājāpatyaś ca kṣīraudano 'pāṃnaptra udraḥ //
Kāṭhakasaṃhitā
KS, 8, 5, 21.0 kṛṣṇo bhūtvā so 'trāgacchad yatraiṣa mṛgaśapha iva //
KS, 13, 2, 6.0 tāḥ kṛṣṇaḥ petva āpravata //
KS, 13, 2, 25.0 kṛṣṇa iva pāpmā //
KS, 13, 2, 26.0 yat kṛṣṇaḥ //
KS, 13, 2, 44.0 kṛṣṇa iva pāpmā //
KS, 13, 2, 45.0 yat kṛṣṇaḥ //
KS, 13, 5, 56.0 yat kṛṣṇaḥ //
KS, 13, 7, 61.0 kṛṣṇa iva pāpmā //
KS, 13, 7, 62.0 yat kṛṣṇaḥ //
KS, 13, 7, 72.0 kṛṣṇa iva pāpmā //
KS, 13, 7, 73.0 yat kṛṣṇaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 11, 5.3 kṛṣṇo 'sy ākhareṣṭhaḥ /
MS, 2, 5, 6, 4.0 tā varuṇagṛhītāḥ kṛṣṇaḥ petvo 'dhyaskandat //
MS, 2, 5, 6, 25.0 kṛṣṇo bhavati //
MS, 2, 5, 6, 30.0 kṛṣṇa iva hi pāpmā //
MS, 2, 5, 6, 44.0 kṛṣṇo bhavati //
MS, 2, 5, 6, 54.0 kṛṣṇo bhavati //
Pañcaviṃśabrāhmaṇa
PB, 12, 13, 26.0 aśvaḥ kṛṣṇa upatiṣṭhati sāmyekṣyāya bhrātṛvyalokam eva sa vidhamaṃs tiṣṭhati //
Taittirīyabrāhmaṇa
TB, 2, 3, 8, 1.8 sa tāntaḥ kṛṣṇaḥ śyāvo 'bhavat /
TB, 2, 3, 8, 1.9 tasmāt tāntaḥ kṛṣṇaḥ śyāvo bhavati /
Taittirīyasaṃhitā
TS, 1, 1, 11, 1.1 kṛṣṇo 'sy ākhareṣṭho 'gnaye tvā svāhā /
TS, 2, 1, 2, 1.10 sa kṛṣṇa ekaśitipād abhavat /
TS, 2, 1, 2, 2.3 kṛṣṇa ekaśitipād bhavati /
TS, 2, 1, 8, 5.7 kṛṣṇo bhavati /
TS, 5, 2, 6, 45.1 so 'gneḥ kṛṣṇo rūpaṃ kṛtvodāyata //
TS, 6, 1, 3, 1.1 ṛksāme vai devebhyo yajñāyātiṣṭhamāne kṛṣṇo rūpaṃ kṛtvāpakramyātiṣṭhatām /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 10, 1.0 pātrād ādhāvam ādāya pavitre stha iti vedyāṃ barhiṣaḥ sthāpayitvā tān paraśurasīti prokṣya samidho muktabandhāḥ kṛṣṇo 'sīti vedirasīti vediṃ sruvādīn barhiṣo barhirasi srugbhya iti barhiṣo 'graṃ dive tveti madhyam antarikṣāyeti mūlaṃ pṛthivyai tveti prokṣayati //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 5, 1.0 tūṣṇīṃ tridhātu śulbaṃ kṛtvā yat kṛṣṇo rūpam iti pālāśena khādireṇa yājñikair vā vṛkṣair ekaviṃśatidārum idhmaṃ saṃbhṛtya kṛṣṇo 'sy ākharestha iti saṃnahya pūṣā ta iti pradakṣiṇaṃ granthiṃ kṛtvā barhiḥkalpena barhiṣā saha nidadhāti //
VaikhŚS, 3, 5, 1.0 tūṣṇīṃ tridhātu śulbaṃ kṛtvā yat kṛṣṇo rūpam iti pālāśena khādireṇa yājñikair vā vṛkṣair ekaviṃśatidārum idhmaṃ saṃbhṛtya kṛṣṇo 'sy ākharestha iti saṃnahya pūṣā ta iti pradakṣiṇaṃ granthiṃ kṛtvā barhiḥkalpena barhiṣā saha nidadhāti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 1.1 kṛṣṇo 'sy ākhareṣṭho 'gnaye tvā juṣṭaṃ prokṣāmi /
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 32.1 yat kṛṣṇo rūpaṃ kṛtvā prāviśas tvaṃ vanaspatīn /
VārŚS, 1, 2, 1, 33.1 kṛṣṇo 'syākhareṣṭhāḥ /
VārŚS, 1, 3, 3, 3.1 kṛṣṇo 'syākhareṣṭha itīdhmaṃ vedir asīti vediṃ barhir asīti barhis tris triḥ prokṣati //
VārŚS, 3, 4, 3, 14.1 sauryayāmau śvetaś ca kṛṣṇaś ca pārśvayoḥ //
Āpastambaśrautasūtra
ĀpŚS, 16, 34, 5.1 uttarataḥ kṛṣṇo 'śvas tiṣṭhati /
ĀpŚS, 19, 25, 20.1 kṛṣṇo 'śvaḥ purastāt pratyaṅmukho 'vasthito bhavati //
ĀpŚS, 19, 27, 12.1 kṛṣṇaṃ vāsaḥ kṛṣṇo 'śvaḥ kṛṣṇāvir dakṣiṇā //
ĀpŚS, 20, 2, 9.2 kṛṣṇaḥ śvetaḥ piśaṅgaḥ sāraṅgo 'ruṇapiśaṅgo vā //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 3, 1.2 sa idhmamevāgre prokṣati kṛṣṇo 'syākhareṣṭho 'gnaye tvā juṣṭam prokṣāmīti tan medhyam evaitad agnaye karoti //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
ŚBM, 13, 4, 2, 4.0 atha hovāca sātyayajñiḥ trirūpa evaiṣo 'śvaḥ syāt tasya kṛṣṇaḥ pūrvārdhaḥ śuklo 'parārdhaḥ kṛttikāñjiḥ purastāt tad yat kṛṣṇaḥ pūrvārdho bhavati yad evedaṃ kṛṣṇam akṣṇas tad asya tad atha yacchuklo 'parārdho yadevedaṃ śuklam akṣṇas tad asya tad atha yat kṛttikāñjiḥ purastāt sā kanīnakā sa eva rūpasamṛddho 'to yatamo 'syopakalpeta bahurūpo vā dvirūpo vā trirūpo vā kṛttikāñjis tam ālabheta javena tv eva samṛddhaḥ syāt //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 6, 2.2 nainaṃ kṛṣṇo 'hir abhisaṃhata irāmaṇiṃ bailvaṃ yo bibharti //
Ṛgveda
ṚV, 1, 79, 2.1 ā te suparṇā aminantaṃ evaiḥ kṛṣṇo nonāva vṛṣabho yadīdam /
ṚV, 10, 16, 6.1 yat te kṛṣṇaḥ śakuna ātutoda pipīlaḥ sarpa uta vā śvāpadaḥ /
ṚV, 10, 20, 9.1 kṛṣṇaḥ śveto 'ruṣo yāmo asya bradhna ṛjra uta śoṇo yaśasvān /
Arthaśāstra
ArthaŚ, 14, 2, 16.1 vaṭakaṣāyasnātaḥ sahacarakalkadigdhaḥ kṛṣṇo bhavati //
Carakasaṃhitā
Ca, Sū., 21, 3.1 iha khalu śarīramadhikṛtyāṣṭau puruṣā ninditā bhavanti tadyathā atidīrghaśca atihrasvaśca atilomā ca alomā ca atikṛṣṇaśca atigauraśca atisthūlaśca atikṛśaśceti //
Ca, Vim., 7, 10.3 teṣāṃ samutthānaṃ mṛjāvarjanaṃ sthānaṃ keśaśmaśrulomapakṣmavāsāṃsi saṃsthānamaṇavastilākṛtayo bahupādāśca varṇaḥ kṛṣṇaḥ śuklaśca nāmāni yūkāḥ pipīlikāśca prabhāvaḥ kaṇḍūjananaṃ koṭhapiḍakābhinirvartanaṃ ca cikitsitaṃ tu khalveṣāmapakarṣaṇaṃ malopaghātaḥ malakarāṇāṃ ca bhāvānāmanupasevanamiti //
Ca, Indr., 1, 8.2 tadyathā kṛṣṇaḥśyāmaḥ śyāmāvadātaḥ avadātaśceti prakṛtivarṇāḥ śarīrasya bhavanti yāṃścāparānupekṣamāṇo vidyād anūkato'nyathā vāpi nirdiśyamānāṃstajjñaiḥ //
Garbhopaniṣat
GarbhOp, 1, 3.1 saptadhātukam iti kasmāt śuklo raktaḥ kṛṣṇo dhūmraḥ pītaḥ kapilaḥ pāṇḍura iti /
Mahābhārata
MBh, 1, 2, 137.2 ityukte vacane kṛṣṇo yatrovāca mahāmatiḥ //
MBh, 1, 189, 31.5 keśo yo 'sau varṇataḥ kṛṣṇa uktaḥ //
MBh, 3, 176, 44.1 pṛṣṭhato vāyasaḥ kṛṣṇo yāhi yāhīti vāśati /
MBh, 3, 187, 31.2 rakto dvāparam āsādya kṛṣṇaḥ kaliyuge tathā //
MBh, 5, 141, 22.1 kṛṣṇaśca parighastatra bhānum āvṛtya tiṣṭhati /
MBh, 6, 12, 19.3 gauraḥ kṛṣṇaśca varṇau dvau tayor varṇāntaraṃ nṛpa //
MBh, 12, 166, 9.2 niṣkriyo dāruṇākāraḥ kṛṣṇo dasyur ivādhamaḥ //
MBh, 12, 177, 32.2 śuklaḥ kṛṣṇastathā rakto nīlaḥ pīto 'ruṇastathā /
MBh, 12, 224, 15.2 kṛṣṇo 'haḥ karmaceṣṭāyāṃ śuklaḥ svapnāya śarvarī //
MBh, 12, 271, 33.1 ṣaḍ jīvavarṇāḥ paramaṃ pramāṇaṃ kṛṣṇo dhūmro nīlam athāsya madhyam /
MBh, 12, 330, 14.2 kṛṣṇo varṇaśca me yasmāt tasmāt kṛṣṇo 'ham arjuna //
Rāmāyaṇa
Rām, Ay, 46, 2.2 asau sukṛṣṇo vihagaḥ kokilas tāta kūjati //
Rām, Ay, 50, 18.1 ayaṃ kṛṣṇaḥ samāptāṅgaḥ śṛtaḥ kṛṣṇamṛgo yathā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 21, 54.1 kṛṣṇo 'ruṇo vā todāḍhyaḥ sa vātāt kṛṣṇarājimān /
AHS, Utt., 25, 6.1 śyāvaḥ kṛṣṇo 'ruṇo bhasmakapotāsthinibho 'pi vā /
AHS, Utt., 31, 24.2 kṛṣṇo 'bhighātād rūkṣaśca kharaśca kunakho nakhaḥ //
AHS, Utt., 37, 56.2 madhye kṛṣṇo 'thavā śyāvaḥ paryante jālakāvṛtaḥ //
Divyāvadāna
Divyāv, 1, 530.0 iti bhikṣava ekāntakṛṣṇānāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ dharmāṇāmekāntaśuklo vipākaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 2, 701.0 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ karmaṇāmekāntaśuklo vipākaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 10, 77.1 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ karmaṇāmekāntaśuklaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 13, 512.1 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāmekāntaśuklaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Divyāv, 19, 585.1 iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipāka ekāntaśuklānāmekāntaśuklo vyatimiśrāṇāṃ vyatimiśraḥ //
Harivaṃśa
HV, 5, 16.2 hrasvo 'timātraḥ puruṣaḥ kṛṣṇaś cāpi babhūva ha //
Kūrmapurāṇa
KūPur, 2, 16, 25.1 kṛṣṇo vā yatra carati mṛgo nityaṃ svabhāvataḥ /
Liṅgapurāṇa
LiPur, 1, 7, 26.1 kṛṣṇaḥ śyāmas tathā dhūmraḥ sudhūmraś ca dvijottamāḥ /
LiPur, 1, 7, 28.2 vaivasvata ṛkārastu manuḥ kṛṣṇaḥ sureśvaraḥ //
LiPur, 1, 14, 3.2 kṛṣṇaḥ samabhavadvarṇo dhyāyataḥ parameṣṭhinaḥ //
LiPur, 1, 14, 10.2 kṛṣṇaḥ kṛṣṇaśikhaścaiva kṛṣṇāsyaḥ kṛṣṇavastradhṛk //
LiPur, 1, 17, 13.1 kālātmā kālanābhastu śuklaḥ kṛṣṇastu nirguṇaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 53.2 kṛtvā tāsām adhigamam apāṃ saumya sārasvatīnām antaḥ śuddhas tvam api bhavitā varṇamātreṇa kṛṣṇaḥ //
Suśrutasaṃhitā
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 22, 12.1 ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ bhasmakapotāsthivarṇaḥ paruṣo 'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍuriti śleṣmajasya sarvavarṇopetaḥ sāṃnipātika iti //
Su, Sū., 22, 12.1 ata ūrdhvaṃ vraṇavarṇān vakṣyāmaḥ bhasmakapotāsthivarṇaḥ paruṣo 'ruṇaḥ kṛṣṇa iti mārutajasya nīlaḥ pīto haritaḥ śyāvaḥ kṛṣṇo raktaḥ kapilaḥ piṅgala iti raktapittasamutthayoḥ śvetaḥ snigdhaḥ pāṇḍuriti śleṣmajasya sarvavarṇopetaḥ sāṃnipātika iti //
Su, Sū., 46, 57.1 eṇaḥ kṛṣṇastayor jñeyo hariṇastāmra ucyate /
Su, Sū., 46, 57.2 yo na kṛṣṇo na tāmraśca kuraṅgaḥ so 'bhidhīyate //
Su, Nid., 9, 7.1 kṛṣṇo 'ruṇo vā paruṣo bhṛśamatyarthavedanaḥ /
Su, Nid., 11, 4.2 kṛṣṇo 'mṛdurbastirivātataśca bhinnaḥ sraveccānilajo 'sramaccham //
Su, Nid., 11, 23.1 todānvitaḥ kṛṣṇasirāvanaddhaḥ kṛṣṇo 'ruṇo vā pavanātmakastu /
Su, Nid., 16, 29.1 kṛṣṇaśchidrī calaḥ srāvī sasaṃrambho mahārujaḥ /
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Ka., 3, 42.1 kṛṣṇaḥ saraktaḥ śvayathuśca daṃśe hanvoḥ sthiratvaṃ ca sa varjanīyaḥ /
Su, Ka., 8, 27.1 tair daṣṭasya śvayathuraṅgamardo gurutā gātrāṇāṃ daṃśaḥ kṛṣṇaśca bhavati //
Su, Ka., 8, 59.1 kṛṣṇaḥ śyāvaḥ karburaḥ pāṇḍuvarṇo gomūtrābhaḥ karkaśo mecakaśca /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 11.2, 1.20 yathā kṛṣṇatantukṛtaḥ kṛṣṇa eva paṭo bhavati /
SKBh zu SāṃKār, 14.2, 1.13 tathā kṛṣṇebhyas tantubhyaḥ kṛṣṇa eva paṭo bhavati /
SKBh zu SāṃKār, 61.2, 2.8 yathā śuklebhyastantubhyaḥ śukla eva paṭo bhavati kṛṣṇebhyaḥ kṛṣṇa evetyevaṃ triguṇāt pradhānāt trayo lokāstriguṇāḥ samutpannā iti gamyate /
Yājñavalkyasmṛti
YāSmṛ, 1, 2.2 yasmin deśe mṛgaḥ kṛṣṇas tasmin dharmān nibodhata //
Bhāgavatapurāṇa
BhāgPur, 4, 14, 44.1 kākakṛṣṇo 'tihrasvāṅgo hrasvabāhurmahāhanuḥ /
Bhāratamañjarī
BhāMañj, 19, 12.2 tataḥ samudabhūtkharvo naraḥ kṛṣṇo bhayākulaḥ //
Garuḍapurāṇa
GarPur, 1, 84, 41.2 ayaṃ pitāmahaḥ kṛṣṇa ṛṣayo 'nena ghātitāḥ //
GarPur, 1, 93, 3.2 yasmindeśe mṛgaḥ kṛṣṇastasmindharmānnibodhata /
GarPur, 1, 101, 4.2 kṛṣṇaḥ kṛṣṇaḥ kramādvarṇā dravyāṇi munayastataḥ //
GarPur, 1, 101, 4.2 kṛṣṇaḥ kṛṣṇaḥ kramādvarṇā dravyāṇi munayastataḥ //
GarPur, 1, 160, 26.1 kṛṣṇaḥ sphoṭāvṛtaḥ piṇḍoṃ vṛddhiliṅgaśca raktataḥ /
GarPur, 1, 166, 36.1 rūkṣaḥ savedanaḥ kṛṣṇaḥ so 'sādhyaḥ syācchirograhaḥ /
Maṇimāhātmya
MaṇiMāh, 1, 45.1 raktāṅgaḥ śuddharekhaś ca ardhāṅge kṛṣṇa eva ca /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 77.1 kulāvo nandinaścāpi sitaḥ kṛṣṇaśca sa dvidhā /
NighŚeṣa, 1, 147.1 pāṭalir golihaḥ kṣāraśreṣṭhaḥ kṛṣṇaḥ sitaśca saḥ /
NighŚeṣa, 1, 204.2 parṇāso bilvagandhaśca sa tu kṛṣṇaḥ sarālakaḥ //
Rasahṛdayatantra
RHT, 4, 1.1 kṛṣṇo raktaḥ pīto yo 'bhraḥ syāt sthūlatārakārahitaḥ /
Rasamañjarī
RMañj, 3, 6.2 vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇastu durlabhaḥ //
Rasaprakāśasudhākara
RPSudh, 1, 20.1 śvetaḥ śvetavidhāne syātkṛṣṇo dehakarastathā /
RPSudh, 5, 61.1 śvetaḥ pītastathā kṛṣṇo nīlaḥ pārāvacchaviḥ /
RPSudh, 6, 30.2 śvetaḥ pītastathā raktaḥ kṛṣṇaśceti caturvidhaḥ //
Rasaratnasamuccaya
RRS, 2, 135.1 gauraḥ śveto 'ruṇaḥ kṛṣṇaścapalastu caturvidhaḥ /
Rasaratnākara
RRĀ, R.kh., 5, 18.1 kṛṣṇaḥ śūdro rujāṃ hanti vayaḥsthairyaṃ karoti ca /
RRĀ, R.kh., 7, 28.1 bhaṅge suvarṇasaṃkāśo 'ntaḥ kṛṣṇo bahiśchaviḥ /
Rasendracintāmaṇi
RCint, 7, 9.1 āśukārī laghustyāgī śuklakṛṣṇo'nyathā bhavet /
RCint, 7, 13.1 vṛttakando bhavetkṛṣṇo jambīraphalavacca yaḥ /
RCint, 7, 25.1 śveto raktaśca pītaśca kṛṣṇaśceti caturvidhaḥ /
Rasendrasārasaṃgraha
RSS, 1, 117.3 vraṇādilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sudurlabhaḥ //
Rasārṇava
RArṇ, 6, 128.1 dehasiddhikaraḥ kṛṣṇaḥ pīte pītaḥ site sitaḥ /
RArṇ, 7, 23.1 gauraḥ śveto'ruṇaḥ kṛṣṇaścapalastu praśasyate /
RArṇ, 12, 133.1 citrakastrividho jñeyo raktaḥ kṛṣṇo rasāyane /
Ratnadīpikā
Ratnadīpikā, 1, 48.2 kṛṣṇaḥ śūdro rujaṃ hanti vīryastambhaṃ karoti ca //
Ratnadīpikā, 1, 55.1 āyur dhānyaṃ dhanaṃ lakṣmīṃ kṛṣṇo nāmapadaṃ kṣayet /
Rājanighaṇṭu
RājNigh, Kar., 16.2 kṛṣṇas tu kṛṣṇakusumaś caturvidho 'yaṃ guṇe tulyaḥ //
RājNigh, Āmr, 205.2 śvetaḥ kṛṣṇaś ca sa dvedhā syāt trayodaśasaṃjñakaḥ //
RājNigh, Śālyādivarga, 87.1 kṛṣṇastu caṇakaḥ śīto madhuraḥ kāsapittahṛt /
RājNigh, Śālyādivarga, 112.2 saṃgrāhī madhuraḥ kaṣāyasahitastikto vipāke kaṭuḥ kṛṣṇaḥ pathyatamaḥ sito'lpaguṇadaḥ kṣīṇās tathānye tilāḥ //
RājNigh, Māṃsādivarga, 67.1 kṛṣṇaḥ śalkī śvetakukṣistu matsyo yaḥ śreṣṭho'sau rohito vṛttavaktraḥ /
RājNigh, Māṃsādivarga, 74.1 yaḥ kṛṣṇo dīrghakāyaḥ syāt sthūlaśalko balādhikaḥ /
RājNigh, Siṃhādivarga, 156.2 samantabhadraḥ kṛṣṇastu svalpakṛṣṇaḥ subhadrakaḥ //
RājNigh, Siṃhādivarga, 156.2 samantabhadraḥ kṛṣṇastu svalpakṛṣṇaḥ subhadrakaḥ //
RājNigh, Siṃhādivarga, 165.0 kṛṣṇo 'nyas tittiriḥ śūraḥ subhūtiḥ paripālakaḥ //
RājNigh, Siṃhādivarga, 185.1 maṅkoro maṅkaṭaḥ kṛṣṇastīkṣṇadaṃṣṭro viśālukaḥ /
Ānandakanda
ĀK, 1, 15, 192.1 citrakastrividho jñeyaḥ kṛṣṇo raktaḥ sitaḥ śive /
ĀK, 1, 15, 192.2 kṛṣṇo rasāyane rakto lohe roge sito bhavet //
ĀK, 1, 23, 355.2 trividhaścitrako jñeyaḥ kṛṣṇo rakto rasāyanam //
ĀK, 2, 1, 319.1 nānāvarṇaśca vijñeyaḥ kṛṣṇasteṣu guṇottaraḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 8.1 anyo virūpī jaṭilaḥ śmaśrulaśca kṛṣṇo naro vai vikṛtaḥ suromā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 6.1 kṛṣṇaḥ śūdro rujāṃ hantā vapuḥstambhaṃ karoti ca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 6.2 vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇaḥ sudurlabhaḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 15.1 śveto raktas tathā pītaḥ kṛṣṇaś ca kuliśo bhavet /
Bhāvaprakāśa
BhPr, 6, 8, 110.2 vraṇādilepane śvetaḥ kṛṣṇaḥ śreṣṭhaḥ sudurlabhaḥ //
Mugdhāvabodhinī
MuA zu RHT, 4, 1.2, 1.0 adhunābhrasattvacāraṇaṃ tatra pītakarmaṇi gaganavarṇabhedānāha kṛṣṇa ityādi //
MuA zu RHT, 4, 1.2, 2.0 kṛṣṇo ghano rakto ghanaḥ pīto ghanaśceti trividhaḥ pātitasattvaḥ pātitaṃ sattvaṃ yasyeti samāsaḥ //
MuA zu RHT, 4, 22.2, 4.1 mlecchastu kṣālitaḥ kṛṣṇo rūkṣasnigdho ghanāsahaḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 8.2, 5.1 dhūsaro bakule puṣpe kṛṣṇaḥ syād atasīsume /
Rasasaṃketakalikā
RSK, 2, 15.1 mlecchastu kṣālitaḥ kṛṣṇo rūkṣaḥ stabdho ghanāsahaḥ /
Rasārṇavakalpa
RAK, 1, 185.1 citrakastrividho jñeyo raktaḥ kṛṣṇo rasāyane /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 15.3 ahaṃ bravīmi kṛṣṇo 'yaṃ tvaṃ kiṃ vadasi tadvada //
SkPur (Rkh), Revākhaṇḍa, 72, 18.1 asatyā yadi me vāṇī kṛṣṇa uccaiḥśravā yadi /
SkPur (Rkh), Revākhaṇḍa, 72, 22.2 uccaiḥśravā hayaḥ śveto na kṛṣṇo vidyate kvacit //
SkPur (Rkh), Revākhaṇḍa, 72, 24.1 ekaṃ muhūrtamātraṃ tu yāvat kṛṣṇaḥ sa dṛśyate /
SkPur (Rkh), Revākhaṇḍa, 83, 106.2 daṇḍahasto mahākāyaḥ kṛṣṇo mahiṣavāhanaḥ //
Yogaratnākara
YRā, Dh., 194.2 śūdraḥ kṛṣṇa iti prokto varṇabhedāccaturvidhaḥ //
YRā, Dh., 291.3 vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇaḥ sudurlabhaḥ //