Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 67, 1.1 vaneṣu jāyur marteṣu mitro vṛṇīte śruṣṭiṃ rājevājuryam //
ṚV, 1, 69, 7.1 nakiṣ ṭa etā vratā minanti nṛbhyo yad ebhyaḥ śruṣṭiṃ cakartha //
ṚV, 1, 166, 13.2 ayā dhiyā manave śruṣṭim āvyā sākaṃ naro daṃsanair ā cikitrire //
ṚV, 2, 14, 9.1 adhvaryavaḥ kartanā śruṣṭim asmai vane nipūtaṃ vana un nayadhvam /
ṚV, 2, 32, 3.1 aheḍatā manasā śruṣṭim ā vaha duhānāṃ dhenum pipyuṣīm asaścatam /
ṚV, 3, 50, 2.1 ā te saparyū javase yunajmi yayor anu pradivaḥ śruṣṭim āvaḥ /
ṚV, 7, 18, 6.2 śruṣṭiṃ cakrur bhṛgavo druhyavaś ca sakhā sakhāyam atarad viṣūcoḥ //
ṚV, 7, 18, 10.2 pṛśnigāvaḥ pṛśninipreṣitāsaḥ śruṣṭiṃ cakrur niyuto rantayaś ca //