Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 53, 12.0 sa vidyād upa mā devāḥ prābhūvan prajātir me bhūyasy abhūc chreyān bhaviṣyāmīti tathā haiva syāt //
JB, 1, 56, 13.0 sa vidyād upariṣṭān mā śukram āgāt prajātir me bhūyasy abhūcchreyān bhaviṣyāmīti tathā haiva syāt //
JB, 1, 64, 2.0 sa yadi parastād anyo 'bhidahann eyāt sa vidyāt parastān mā śukram āgāt prajātir me bhūyasy abhūcchreyān bhaviṣyāmīti //
JB, 1, 81, 6.0 atha yaṃ kāmayeta śreyān syād rucam aśnuvīteti phalgunam asya pavitraṃ kuryācchreyān eva bhavati rucam aśnute //
JB, 1, 81, 6.0 atha yaṃ kāmayeta śreyān syād rucam aśnuvīteti phalgunam asya pavitraṃ kuryācchreyān eva bhavati rucam aśnute //
JB, 1, 90, 13.0 apturam iti hy asyā āptvā śreyāṃsaṃ vasīyān ātmanā bhavati //
JB, 1, 93, 22.0 asya pratnām anu dyutam iti pratipadaṃ kurvīta yasya pitā vā pitāmaho vā śreyān syād athātmanā pāpīyān iva manyeta //
JB, 1, 144, 13.0 yad uccair gāyec chreyaso bhrātṛvyasya niyānena yāyāt //
JB, 1, 173, 10.0 sa heṣṭvaiva śreyān bhavati //
JB, 1, 213, 24.0 udite paridadhyād yaṃ kāmayeta śreyān syād rucam aśnuvīteti //
JB, 1, 213, 25.0 śreyān eva bhavati rucam aśnute //
JB, 1, 229, 8.0 atha yaḥ kāmayeta prajā macchreyasī syād iti rathantaram eva prathame tṛce kuryād vāmadevyam uttarayoḥ //
JB, 1, 269, 15.0 vi ha vai jñāyate śreyān bhavati ya evaṃ veda //
JB, 1, 275, 2.0 sa yathā śreyāṃsam abhyāyann evaṃ śikṣann ivopanamasyann iva saṃsiddhaiś śaknuvann upahanyamāna udgāyet //
JB, 1, 278, 15.0 evam iva vai śreyasa upacāraḥ //
JB, 1, 278, 17.0 ko hi śreyasaḥ pariveṣaṇam avavaditum arhati //
JB, 1, 278, 18.0 yo vai śreyasaḥ pariveṣaṇam avavadati yayā vai sa tam ārtyā kāmayate tayainaṃ ninayati //
JB, 1, 321, 26.0 etasmāt tad yad vidvāñchreyān bhavatīti ha smāha śāṭyāyaniḥ //
JB, 1, 325, 20.0 etat tad yat kṛtvā śreyān manyata iti //
JB, 1, 340, 10.0 sa heṣṭvaiva śreyān bhavati //
JB, 1, 359, 7.0 yo vai śreyaso 'nuṣeṇo bhavati na vai sa riṣyati //
JB, 1, 359, 11.0 yo vai śreyaso 'nuṣeṇo bhavati na vai sa riṣyati //