Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): bahiṣpavamāna, out-of-doors laud

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13862
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
upāsmai gāyatā nara iti grāmakāmo bhūtikāmaḥ prajananakāmaḥ pratipadaṃ kurvīta // (1) Par.?
asyai vāvedam upagāyanti // (2) Par.?
upa vāvedam asyāṃ sarvam // (3) Par.?
upaivāsyāṃ prajayā paśubhiḥ prajāyate ya evaṃ veda // (4) Par.?
naro ha vai devaviśaḥ // (5) Par.?
kṣatraṃ soma induḥ // (6) Par.?
viśaṃ caivaitena kṣatraṃ cāvarunddhe // (7) Par.?
abhi devaṃ iyakṣata iti sarvā evaitena devatā anantarāyam abhiyajate // (8) Par.?
upo ṣu jātam apturam iti prajākāmaḥ pratipadaṃ kurvīta // (9) Par.?
upeva vā ātman prajā // (10) Par.?
upaivātman prajayā paśubhiḥ prajāyate // (11) Par.?
etām evāparedyuḥ pratipadaṃ kurvīta // (12) Par.?
apturam iti hy asyā āptvā śreyāṃsaṃ vasīyān ātmanā bhavati // (13) Par.?
gobhir bhaṅgaṃ pariṣkṛtam iti // (14) Par.?
yajño vai gobhir bhaṅgaḥ // (15) Par.?
paśavaḥ pariṣkṛtaḥ // (16) Par.?
yajñaṃ caivaitena paśūṃś cāvarunddhe // (17) Par.?
induṃ devā ayāsiṣur iti // (18) Par.?
yajamāno vai somo rājenduḥ // (19) Par.?
stomā devāḥ // (20) Par.?
stomā evainaṃ svargaṃ lokaṃ gamayanti // (21) Par.?
Duration=0.043803930282593 secs.