Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kirātārjunīya
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa

Khādiragṛhyasūtrarudraskandavyākhyā
Aitareyabrāhmaṇa
AB, 1, 13, 3.0 ayaṃ vāva loko bhadras tasmād asāv eva lokaḥ śreyān svargam eva tallokaṃ yajamānaṃ gamayati //
AB, 2, 2, 31.0 sa u śreyān bhavati jāyamāna iti śreyāñchreyān hy eṣa etad bhavati jāyamānaḥ //
AB, 2, 2, 31.0 sa u śreyān bhavati jāyamāna iti śreyāñchreyān hy eṣa etad bhavati jāyamānaḥ //
AB, 2, 2, 31.0 sa u śreyān bhavati jāyamāna iti śreyāñchreyān hy eṣa etad bhavati jāyamānaḥ //
AB, 3, 7, 11.0 yaṃ kāmayeta śreyān syād iti śanaistarām asya ṛcam uktvoccaistarāṃ vaṣaṭkuryāc chriya evainaṃ tacchriyām ādadhāti //
Baudhāyanadharmasūtra
BaudhDhS, 1, 20, 10.0 teṣāṃ catvāraḥ pūrve brāhmaṇasya teṣv api pūrvaḥ pūrvaḥ śreyān //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 6, 10.4 śreyān vasyaso 'sāni svāhā /
Bhāradvājagṛhyasūtra
BhārGS, 1, 8, 1.2 yuvā suvāsāḥ parivīta āgāt sa u śreyān bhavati jāyamānaḥ /
Chāndogyopaniṣad
ChU, 4, 16, 5.2 sa iṣṭvā śreyān bhavati //
ChU, 5, 1, 6.2 ahaṃ śreyān asmy ahaṃ śreyān asmīti //
ChU, 5, 1, 6.2 ahaṃ śreyān asmy ahaṃ śreyān asmīti //
Gopathabrāhmaṇa
GB, 2, 3, 3, 19.0 yaṃ kāmayeta śreyān syād iti nīcaistarām asyarcaṃ brūyād uccaistarāṃ vaṣaṭkuryāt //
Jaiminīyabrāhmaṇa
JB, 1, 53, 12.0 sa vidyād upa mā devāḥ prābhūvan prajātir me bhūyasy abhūc chreyān bhaviṣyāmīti tathā haiva syāt //
JB, 1, 56, 13.0 sa vidyād upariṣṭān mā śukram āgāt prajātir me bhūyasy abhūcchreyān bhaviṣyāmīti tathā haiva syāt //
JB, 1, 64, 2.0 sa yadi parastād anyo 'bhidahann eyāt sa vidyāt parastān mā śukram āgāt prajātir me bhūyasy abhūcchreyān bhaviṣyāmīti //
JB, 1, 81, 6.0 atha yaṃ kāmayeta śreyān syād rucam aśnuvīteti phalgunam asya pavitraṃ kuryācchreyān eva bhavati rucam aśnute //
JB, 1, 81, 6.0 atha yaṃ kāmayeta śreyān syād rucam aśnuvīteti phalgunam asya pavitraṃ kuryācchreyān eva bhavati rucam aśnute //
JB, 1, 93, 22.0 asya pratnām anu dyutam iti pratipadaṃ kurvīta yasya pitā vā pitāmaho vā śreyān syād athātmanā pāpīyān iva manyeta //
JB, 1, 173, 10.0 sa heṣṭvaiva śreyān bhavati //
JB, 1, 213, 24.0 udite paridadhyād yaṃ kāmayeta śreyān syād rucam aśnuvīteti //
JB, 1, 213, 25.0 śreyān eva bhavati rucam aśnute //
JB, 1, 269, 15.0 vi ha vai jñāyate śreyān bhavati ya evaṃ veda //
JB, 1, 321, 26.0 etasmāt tad yad vidvāñchreyān bhavatīti ha smāha śāṭyāyaniḥ //
JB, 1, 325, 20.0 etat tad yat kṛtvā śreyān manyata iti //
JB, 1, 340, 10.0 sa heṣṭvaiva śreyān bhavati //
Kāṭhakasaṃhitā
KS, 7, 6, 48.0 śreyāñchreyān ātmanā bhavati pāpīyānpāpīyān ya enaṃ dveṣṭi yo 'smā arātīyati ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 6, 48.0 śreyāñchreyān ātmanā bhavati pāpīyānpāpīyān ya enaṃ dveṣṭi yo 'smā arātīyati ya evaṃ vidvān agnim upatiṣṭhate //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 12, 36.0 yaṃ kāmayetābhitaraṃ vasīyāñ śreyānt syād iti tasyābhikrāmaṃ juhuyāt //
MS, 1, 4, 12, 37.0 tena so 'bhitaraṃ vasīyāñ śreyān bhavati //
MS, 1, 6, 4, 62.0 tena sa uttaraṃ vasīyāñ śreyān bhavati //
MS, 1, 6, 8, 14.0 atha yaṃ kāmayed uttaraṃ vasīyāñ śreyānt syād iti tasyāgnaye pavamānāya nirupyātha pāvakāya ca śucaye cottare haviṣī samānabarhiṣi nirvapet //
MS, 1, 6, 8, 16.0 tena sa uttaraṃ vasīyāñ śreyān bhavati //
Pañcaviṃśabrāhmaṇa
PB, 2, 2, 3.0 ślakṣṇeva tu vā īśvarā paśūn nirmṛjaḥ saiṣā ca parācota śreyān bhavaty uta yādṛg eva tādṛṅ net tu pāpīyān //
Pāraskaragṛhyasūtra
PārGS, 2, 2, 9.1 yuvā suvāsāḥ parivīta āgāt sa u śreyānbhavati jāyamānaḥ /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 7, 12.2 taṃ maṇiṃ kaṇṭhena śirasā vā dhārayan kathāsu śreyān bhavati //
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 3.6 sa u śreyān bhavati jāyamānaḥ /
Taittirīyasaṃhitā
TS, 1, 5, 9, 36.1 yathā khalu vai śreyān abhyārūḍhaḥ kāmayate tathā karoti //
TS, 1, 5, 9, 39.1 saha śreyāṃś ca pāpīyāṃś cāsāte //
Taittirīyopaniṣad
TU, 1, 4, 3.2 śreyān vasyaso 'sāni svāhā /
Vasiṣṭhadharmasūtra
VasDhS, 16, 21.1 vedhaso vā rājā śreyān gṛdhraparivāraṃ syāt //
VasDhS, 16, 22.1 gṛdhraparivāraṃ vā rājā śreyān //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 5.0 teṣāṃ pūrvaḥ pūrvaḥ janmataḥ śreyān //
ĀpDhS, 2, 12, 3.0 teṣāṃ traya ādyāḥ praśastāḥ pūrvaḥ pūrvaḥ śreyān //
ĀpDhS, 2, 16, 5.0 aparapakṣasyāparāhnaḥ śreyān //
ĀpDhS, 2, 17, 10.0 tulyaguṇeṣu vayovṛddhaḥ śreyān dravyakṛśaś cepsan //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 3, 5, 12.2 ya icchen na śreyāṃt syāṃ na pāpīyāniti yādṛśāya haiva sate 'nvāhus tādṛṅ vā haiva bhavati pāpīyān vā yasyaivaṃ viduṣa etā anvāhuḥ so eṣā mīmāṃsaiva na tvevaitā anūcyante //
ŚBM, 2, 2, 2, 19.4 śvaḥ śvaḥ śreyān bhavati /
ŚBM, 4, 5, 7, 9.2 yajñasya vā ahaṃ vyṛddhyā śreyān bhavāmīti /
ŚBM, 4, 5, 8, 11.3 yady udīcīyācchreyān asmiṃl loke yajamāno bhaviṣyatīti vidyāt /
ŚBM, 10, 3, 5, 11.2 sa yo haitad evam brahmāpūrvam aparavad veda na hāsmāt kaścana śreyānt samāneṣu bhavati /
Ṛgveda
ṚV, 3, 8, 4.1 yuvā suvāsāḥ parivīta āgāt sa u śreyān bhavati jāyamānaḥ /
ṚV, 6, 41, 4.1 sutaḥ somo asutād indra vasyān ayaṃ śreyāñ cikituṣe raṇāya /
Arthaśāstra
ArthaŚ, 1, 17, 6.1 teṣām ajātasnehe pitaryupāṃśudaṇḍaḥ śreyān iti bhāradvājaḥ //
ArthaŚ, 1, 17, 8.1 tasmād ekasthānāvarodhaḥ śreyān iti //
ArthaŚ, 1, 17, 11.1 tasmād antapāladurge vāsaḥ śreyān iti //
ArthaŚ, 1, 17, 14.1 tasmāt svaviṣayād apakṛṣṭe sāmantadurge vāsaḥ śreyān iti //
ArthaŚ, 1, 17, 17.1 tasmān mātṛbandhuṣu vāsaḥ śreyān iti //
Lalitavistara
LalVis, 10, 15.9 aikāre airyāpathaḥ śreyāniti /
Mahābhārata
MBh, 1, 80, 18.9 śreyān putraguṇopetaḥ sa putro netaro vṛthā /
MBh, 1, 105, 7.27 na hi me 'nyo varastvattaḥ śreyān iti matir mama /
MBh, 1, 130, 1.17 kanīyān api sa jyeṣṭhaḥ śreṣṭhaḥ śreyān kulasya vai /
MBh, 1, 149, 6.3 brahmahatyā paraṃ pāpaṃ śreyān ātmavadho mama //
MBh, 1, 149, 12.1 śreyāṃstu sahadārasya vināśo 'dya mama svayam /
MBh, 1, 221, 20.2 anvavekṣyaitad ubhayaṃ śreyān dāho na bhakṣaṇam //
MBh, 2, 61, 77.3 śreyān sudhanvā tvatto vai mattaḥ śreyāṃstathāṅgirāḥ //
MBh, 2, 61, 77.3 śreyān sudhanvā tvatto vai mattaḥ śreyāṃstathāṅgirāḥ //
MBh, 3, 30, 23.2 śreyān svadharmānapago na kruddha iti niścitam //
MBh, 3, 34, 17.2 sarvaśo hi vadhaḥ śreyān pretya lokāṃllabhemahi //
MBh, 3, 80, 107.2 aśvamedhasahasreṇa śreyān saptārciṣaś caruḥ //
MBh, 3, 97, 20.3 eko hi bahubhiḥ śreyān vidvān sādhur asādhubhiḥ //
MBh, 5, 29, 26.1 śreyāṃstasmād yadi vidyeta kaścid abhijñātaḥ sarvadharmopapannaḥ /
MBh, 5, 35, 27.2 mattaḥ śreyān aṅgirā vai sudhanvā tvad virocana /
MBh, 5, 42, 20.2 atiriktam ivākurvan sa śreyānnetaro janaḥ //
MBh, 5, 43, 18.1 śreyāṃstu ṣaḍvidhastyāgaḥ priyaṃ prāpya na hṛṣyati /
MBh, 5, 137, 6.2 matprasādāt sa bībhatsuḥ śreyān anyair dhanurdharaiḥ //
MBh, 5, 178, 29.2 anarthasaṃśayāpannaḥ śreyānniḥsaṃśayena ca //
MBh, 6, BhaGī 3, 35.1 śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt /
MBh, 6, BhaGī 4, 33.1 śreyāndravyamayādyajñājjñānayajñaḥ paraṃtapa /
MBh, 6, BhaGī 18, 47.1 śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt /
MBh, 8, 23, 30.2 na hi pāpīyasaḥ śreyān bhūtvā preṣyatvam utsahe //
MBh, 9, 3, 10.1 na yuddhadharmācchreyān vai panthā rājendra vidyate /
MBh, 9, 18, 61.1 na yuddhadharmācchreyān vai panthāḥ svargasya kauravāḥ /
MBh, 12, 15, 49.2 ahiṃsā sādhuhiṃseti śreyān dharmaparigrahaḥ //
MBh, 12, 18, 23.2 tayostvam antaraṃ viddhi śreyāṃstābhyāṃ ka ucyate //
MBh, 12, 34, 36.2 carasva dharmaṃ kaunteya śreyān yaḥ pretya bhāvikaḥ //
MBh, 12, 65, 7.2 yathā nītiṃ gamayatyarthalobhācchreyāṃstasmād āśramaḥ kṣatradharmaḥ //
MBh, 12, 73, 3.3 kasmācca bhavati śreyān etad vāyo vicakṣva me //
MBh, 12, 84, 10.2 yastveko bahubhiḥ śreyān kāmaṃ tena gaṇaṃ tyajet //
MBh, 12, 105, 24.2 kiṃ nu tvaṃ tair na vai śreyāṃstulyo vā buddhipauruṣaiḥ //
MBh, 12, 121, 3.2 sarvavyāpī mahātejā daṇḍaḥ śreyān iti prabho //
MBh, 12, 136, 45.1 śreyān hi paṇḍitaḥ śatrur na ca mitram apaṇḍitam /
MBh, 12, 279, 6.1 dharma eva kṛtaḥ śreyān iha loke paratra ca /
MBh, 12, 286, 6.1 tulyād iha vadhaḥ śreyān viśiṣṭācceti niścayaḥ /
MBh, 13, 33, 21.2 śreyān parājayastebhyo na jayo jayatāṃ vara //
Manusmṛti
ManuS, 8, 177.2 samo 'vakṛṣṭajātis tu dadyāt śreyāṃs tu tat śanaiḥ //
ManuS, 10, 112.2 pratigrahācchilaḥ śreyāṃs tato 'py uñchaḥ praśasyate //
Rāmāyaṇa
Rām, Ki, 52, 24.3 vadhenāpratirūpeṇa śreyān mṛtyur ihaiva naḥ //
Rām, Yu, 74, 15.2 nirguṇaḥ svajanaḥ śreyān yaḥ paraḥ para eva saḥ //
Kirātārjunīya
Kir, 15, 15.2 prakṛtyā hy amaṇiḥ śreyān nālaṃkāraś cyutopalaḥ //
Kāmasūtra
KāSū, 6, 4, 7.1 niḥsāratayā kadaryatayā vā tyakto na śreyān //
KāSū, 6, 4, 19.1 apūrvapūrvasaṃsṛṣṭayoḥ pūrvasaṃsṛṣṭaḥ śreyān /
Kāvyālaṃkāra
KāvyAl, 5, 57.3 śreyān vṛddhānuśiṣṭatvāt pūrve kārtayuge yathā //
Kūrmapurāṇa
KūPur, 2, 25, 14.2 śreyān paraḥ paro jñeyo dharmato lokajittamaḥ //
Liṅgapurāṇa
LiPur, 1, 85, 122.2 trayāṇāṃ japayajñānāṃ śreyān syāduttarottaraḥ //
Matsyapurāṇa
MPur, 148, 71.2 tasmād durjanam ākrāntuṃ śreyānpauruṣasaṃśrayaḥ //
MPur, 154, 108.1 sevyaścāpyabhigamyaśca sa śreyāṃścācalottamaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 33.1 tayor api pitā śreyān bījaprādhānyadarśanāt /
NāSmṛ, 2, 8, 12.2 na jihmena pravarteta śreyān evaṃ vaṇikpathaḥ //
NāSmṛ, 2, 18, 39.2 śreyān pratigraho rājñāṃ anyeṣāṃ brāhmaṇād ṛte //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 61.3 jātaśca duḥkham ṛcchati tasmādapunarbhavaḥ śreyān //
Sāṃkhyakārikā
SāṃKār, 1, 2.2 tadviparītaḥ śreyān vyaktāvyaktajñavijñānāt //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 2.2, 3.7 tadviparītaḥ śreyān tābhyāṃ dṛṣṭānuśravikābhyām viparītaḥ śreyān praśasyatara ity aviśuddhikṣayātiśayayuktatvāt /
SKBh zu SāṃKār, 2.2, 3.7 tadviparītaḥ śreyān tābhyāṃ dṛṣṭānuśravikābhyām viparītaḥ śreyān praśasyatara ity aviśuddhikṣayātiśayayuktatvāt /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 3.2 tad etat sarvam abhipretyāha tadviparītaḥ śreyān /
STKau zu SāṃKār, 2.2, 3.8 ata eva śreyān /
STKau zu SāṃKār, 2.2, 3.11 tad anayoḥ praśasyayor madhye sattvapuruṣānyatāpratyayaḥ śreyān /
Tantrākhyāyikā
TAkhy, 2, 215.1 tat sarvathāsādhye 'rthe pariccheda eva śreyān //
Vaikhānasadharmasūtra
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
Viṣṇusmṛti
ViSmṛ, 15, 28.1 eteṣāṃ pūrvaḥ pūrvaḥ śreyān //
Yājñavalkyasmṛti
YāSmṛ, 1, 65.2 dattām api haret pūrvāc chreyāṃś ced vara āvrajet //
YāSmṛ, 1, 128.2 jīved vāpi śiloñchena śreyān eṣāṃ paraḥ paraḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 29.1 ṛṣabho vṛṣabhaḥ śreyāñśreyāṃsaḥ syādanantajidanantaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 51.1 tatrāhāmarṣito bhīmastasya śreyān vadhaḥ smṛtaḥ /
Bhāratamañjarī
BhāMañj, 14, 210.1 śreyānsattvaviśuddhasya pāṇḍavasyābhavatkratuḥ /
Garuḍapurāṇa
GarPur, 1, 96, 35.1 jīvedvāpi śiloñchena śreyāneṣāṃ paraḥ paraḥ /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 14.2 teṣāṃ traya ādyāḥ praśastāḥ pūrvaḥ pūrvaḥ śreyān //
Hitopadeśa
Hitop, 1, 141.1 tad atra avasthocitakāryaparicchedaḥ śreyān /
Hitop, 2, 92.1 sa hy amātyaḥ sadā śreyān kākinīṃ yaḥ pravardhayet /
Hitop, 3, 35.4 vedyānām āturaḥ śreyān vyasanī yo niyoginām /