Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Madanapālanighaṇṭu
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasārṇavakalpa
Uḍḍāmareśvaratantra

Buddhacarita
BCar, 1, 59.2 ādāya dhātryaṅkagataṃ kumāraṃ saṃdarśayāmāsa tapodhanāya //
BCar, 1, 61.1 dhātryaṅkasaṃviṣṭam avekṣya cainaṃ devyaṅkasaṃviṣṭamivāgnisūnum /
Carakasaṃhitā
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Śār., 8, 52.1 ato dhātrīparīkṣāmupadekṣyāmaḥ /
Ca, Śār., 8, 58.2 iti dhātrīkarma //
Mahābhārata
MBh, 2, 16, 48.2 dhātrījanaparityakto mayāyaṃ parirakṣitaḥ //
MBh, 12, 4, 10.2 viveśa raṅgaṃ sā kanyā dhātrīvarṣadharānvitā //
MBh, 12, 31, 31.2 dhātrīdvitīyo bālaḥ sa krīḍārthaṃ paryadhāvata //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 23.1 hīnavegaḥ kaṇādhātrīsiddhārthalavaṇodakaiḥ /
AHS, Cikitsitasthāna, 1, 50.2 dhātrīmustāmṛtākṣaudram ardhaślokasamāpanāḥ //
AHS, Cikitsitasthāna, 1, 100.2 drākṣādhātrīrasaṃ tadvat sadrākṣāṃ vā harītakīm //
AHS, Cikitsitasthāna, 1, 128.2 dhātrīdrākṣāsitānāṃ vā kalkam āsyena dhārayet //
AHS, Cikitsitasthāna, 3, 29.1 lehaḥ paitte sitādhātrīkṣaudradrākṣāhimotpalaiḥ /
AHS, Cikitsitasthāna, 3, 31.2 lājamustāśaṭhīrāsnādhātrīphalavibhītakaiḥ //
AHS, Cikitsitasthāna, 3, 50.2 lājāḥ sitopalā sarpiḥ śṛṅgī dhātrīphalodbhavā //
AHS, Cikitsitasthāna, 3, 108.1 dhātrīphalavidārīkṣujīvanīyarasād ghṛtāt /
AHS, Cikitsitasthāna, 3, 138.1 tailājyadhātrīrasataḥ prasthaṃ prasthaṃ tataḥ punaḥ /
AHS, Cikitsitasthāna, 4, 41.1 rasena vā kapitthasya dhātrīsaindhavapippalīḥ /
AHS, Cikitsitasthāna, 5, 45.1 yavair yavāgūṃ yamake kaṇādhātrīkṛtāṃ pibet /
AHS, Cikitsitasthāna, 6, 16.1 dhātrīrasena vā śītaṃ piben mudgadalāmbu vā /
AHS, Cikitsitasthāna, 7, 107.1 dhātrīphalarase siddhaṃ pathyākvāthena vā ghṛtam /
AHS, Cikitsitasthāna, 8, 149.2 yuñjīta dvipalair madāmadhuphalākharjūradhātrīphalaiḥ /
AHS, Cikitsitasthāna, 11, 10.1 piben madyena sūkṣmailāṃ dhātrīphalarasena vā /
AHS, Cikitsitasthāna, 12, 5.2 dhātrīrasaplutāṃ prāhṇe haridrāṃ mākṣikānvitām //
AHS, Cikitsitasthāna, 12, 17.1 kaphapittaprameheṣu pibeddhātrīrasena vā /
AHS, Cikitsitasthāna, 13, 14.1 kuḍavaṃ tadrasāddhātrīsvarasāt kṣīrato ghṛtāt /
AHS, Cikitsitasthāna, 13, 17.1 kṣīrekṣudhātrīniryāsaprāṇadākalkasaṃyutam /
AHS, Cikitsitasthāna, 16, 25.1 tvakkṣīrīpippalīdhātrīkarkaṭākhyāḥ palonmitāḥ /
AHS, Cikitsitasthāna, 16, 30.2 dhātrīphalarasadroṇe tat kṣiptvā lehavat pacet //
AHS, Cikitsitasthāna, 16, 54.1 mahiṣīhaviṣā snigdhaḥ pibeddhātrīrasena tu /
AHS, Cikitsitasthāna, 19, 49.1 sitātailakṛmighnāni dhātryayomalapippalīḥ /
AHS, Cikitsitasthāna, 22, 14.2 mustādhātrīharidrāṇāṃ pibet kvāthaṃ kapholbaṇe //
AHS, Kalpasiddhisthāna, 2, 19.1 dhātrīphalarasaprasthāṃstrīn guḍārdhatulānvitān /
AHS, Kalpasiddhisthāna, 2, 36.1 dadhimaṇḍasurāmaṇḍadhātrīphalarasaiḥ pṛthak /
AHS, Kalpasiddhisthāna, 2, 40.2 mastumūtrasurāmaṇḍakoladhātrīphalāmbubhiḥ //
AHS, Utt., 1, 10.1 lihyān madhughṛtopetā hemadhātrīrajo 'thavā /
AHS, Utt., 1, 29.1 karṇau himāgame vidhyeddhātryaṅkasthasya sāntvayan /
AHS, Utt., 2, 36.1 pippalyā dhātakīpuṣpadhātrīphalakṛtena vā /
AHS, Utt., 2, 48.1 badarīdhātakīdhātrīcūrṇaṃ vā sarpiṣā drutam /
AHS, Utt., 3, 5.2 nakhairakasmāt paritaḥ svadhātryaṅgavilekhanam //
AHS, Utt., 9, 2.2 yaṣṭīdhātrīpaṭolīnāṃ kvāthena pariṣecayet //
AHS, Utt., 9, 28.1 dhātryaśmantakajambūtthapattrakvāthena secayet /
AHS, Utt., 11, 40.1 dhātrīphalāmbunā piṣṭair lepitaṃ tāmrabhājanam /
AHS, Utt., 11, 45.2 dhātrīphaṇijjakarase kṣāro lāṅgalikodbhavaḥ //
AHS, Utt., 11, 50.2 dhātrīpattraiśca paryāyād vartiratrāñjanaṃ param //
AHS, Utt., 13, 66.2 sauvīrāñjanatutthakaśṛṅgīdhātrīphalasphaṭikakarpūram //
AHS, Utt., 24, 27.1 lākṣāśamyākapattraiḍagajadhātrīphalaistathā /
AHS, Utt., 24, 45.1 siddhaṃ dhātrīrase tailaṃ nasyenābhyañjanena ca /
AHS, Utt., 32, 6.2 dhātrīprayogāñchiśirapradehān kuryāt sadā jālakagardabhasya //
AHS, Utt., 39, 15.1 pathyāsahasraṃ triguṇadhātrīphalasamanvitam /
AHS, Utt., 39, 35.2 jaladroṇe pacet pañca dhātrīphalaśatāni ca //
AHS, Utt., 39, 60.2 śreyasīśreyasīyuktāpathyādhātrīsthirāmṛtāḥ //
AHS, Utt., 39, 148.1 dhātrīrasakṣaudrasitāghṛtāni hitāśanānāṃ lihatāṃ narāṇām /
AHS, Utt., 39, 149.1 dhātrīkṛmighnāsanasāracūrṇaṃ satailasarpirmadhulohareṇu /
AHS, Utt., 40, 16.2 dattvā vidārīdhātrīkṣurasānām āḍhakāḍhakam //
AHS, Utt., 40, 27.1 kṛṣṇādhātrīphalarajaḥ svarasena subhāvitam /
AHS, Utt., 40, 48.1 mustā parpaṭakaṃ jvare tṛṣi jalaṃ mṛdbhṛṣṭaloṣṭodbhavaṃ lājāśchardiṣu vastijeṣu girijaṃ meheṣu dhātrīniśe /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 133.1 dhātrīpradhānaparivāracamūsanāthām ambhodhisāradhanahāramahoṣṭrayūthām /
Daśakumāracarita
DKCar, 1, 1, 56.2 tadīyārbhakayoryamayordhātrībhāvena parikalpitāhaṃ madduhitāpi tīvragatiṃ bhūpatimanugantumakṣame abhūva /
DKCar, 1, 1, 70.1 garbhabharālasāṃ tāṃ lalanāṃ dhātrībhāvena kalpitāhaṃ karābhyāmudvahantī phalakamekamadhiruhya daivagatyā tīrabhūmimagamam /
DKCar, 1, 4, 8.1 tadākarṇya nijajananīṃ jñātvā tāmahaṃ daṇḍavatpraṇamya tasyai madudantamakhilamākhyāya dhātrībhāṣaṇaphullavadanaṃ vismayavikasitākṣaṃ janakamadarśayam /
DKCar, 2, 6, 154.1 tathānuṣṭhite ca tayā dvitrānupadaṃśānupapādya tadannamaṇḍam ārdravālukopahitanavaśarāvagatam iti mṛdunā tālavṛntānilena śītalīkṛtya salavaṇasaṃbhāraṃ dattāṅgāradhūpavāsaṃ ca sampādya tadapyāmalakaṃ ślakṣṇapiṣṭamutpalagandhi kṛtvā dhātrīmukhena snānāya tamacodayat //
Divyāvadāna
Divyāv, 13, 12.1 sā dhātryaṅkagatā unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiśca cottaptottaptairupakaraṇaviśeṣaiḥ //
Kumārasaṃbhava
KumSaṃ, 7, 25.2 dhātryaṅgulībhiḥ pratisāryamāṇam ūrṇamayaṃ kautukahastasūtram //
Liṅgapurāṇa
LiPur, 1, 98, 158.1 dhairyāgryadhuryo dhātrīśaḥ śākalyaḥ śarvarīpatiḥ /
Suśrutasaṃhitā
Su, Sū., 1, 8.6 kaumārabhṛtyaṃ nāma kumārabharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthānāṃ ca vyādhīnām upaśamanārtham /
Su, Sū., 16, 3.2 tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradhārāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet //
Su, Sū., 44, 20.1 bījāḍhyapathyākāśmaryadhātrīdāḍimakolajān /
Su, Sū., 46, 336.2 dhātrīdāḍimamamleṣu pippalī nāgaraṃ kaṭau //
Su, Cik., 6, 15.1 pippalīmaricaviḍaṅgailavālukalodhrāṇāṃ dve dve pale indravāruṇyāḥ pañca palāni kapitthamadhyasya daśa pathyāphalānāmardhaprasthaḥ prastho dhātrīphalānām etadaikadhyaṃ jalacaturdroṇe vipācya pādāvaśeṣaṃ parisrāvya suśītaṃ guḍatulādvayenonmiśrya ghṛtabhājane niḥkṣipya pakṣamupekṣeta yavapalle tataḥ prātaḥ prātaryathābalam upayuñjīta /
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 9, 44.2 dhātrīpathyākṣopakulyāviḍaṅgān kṣaudrājyābhyāmekato vāvalihyāt //
Su, Cik., 9, 47.1 mañjiṣṭhākṣau vāsako devadāru pathyāvahnī vyoṣadhātrīviḍaṅgāḥ /
Su, Cik., 25, 28.3 bījodbhavaṃ sāhacaraṃ ca puṣpaṃ pathyākṣadhātrīsahitaṃ vicūrṇya //
Su, Utt., 10, 8.1 mustā phenaḥ sāgarasyotpalaṃ ca kṛmighnailādhātribījādrasaśca /
Su, Utt., 10, 12.2 toyonmiśrāḥ kāśmarīdhātripathyāstadvaccāhuḥ kaṭphalaṃ cāmbunaiva //
Su, Utt., 12, 11.1 pāṭalyarjunaśrīparṇīdhātakīdhātribilvataḥ /
Su, Utt., 17, 19.2 gomūtrapittamadirāyakṛddhātrīrase pacet //
Su, Utt., 19, 13.1 jambvāmradhātryaṇudalaiḥ paridhāvanārthaṃ kāryaṃ kaṣāyamavasecanam eva cāpi /
Su, Utt., 27, 6.1 dhātrīmātroḥ prākpradiṣṭāpacārāc chaucabhraṣṭānmaṅgalācārahīnān /
Su, Utt., 31, 9.2 saṅgame ca bhiṣak snānaṃ kuryāddhātrīkumārayoḥ //
Su, Utt., 39, 219.2 trāyamāṇāsthirādhātrīviśvabheṣajacitrakaiḥ //
Su, Utt., 39, 228.1 dhātrībhṛṅgarajo'bhīrukākamācīrasair ghṛtam /
Su, Utt., 39, 248.2 dhātrīphalarasaiḥ samyagdviguṇaiḥ sādhitaṃ haviḥ //
Su, Utt., 42, 24.1 dhātrīphalānāṃ svarase ṣaḍaṅgaṃ vipacedghṛtam /
Su, Utt., 44, 18.2 dhātrīphalānāṃ rasamikṣujaṃ ca manthaṃ pibet kṣaudrayutaṃ hitāśī //
Su, Utt., 44, 27.2 śālādikaṃ cāpyatha sāracūrṇaṃ dhātrīphalaṃ vā madhunāvalihyāt //
Su, Utt., 45, 17.1 hitaṃ ca śākaṃ ghṛtasaṃskṛtaṃ sadā tathaiva dhātrīphaladāḍimānvitam /
Su, Utt., 46, 19.1 harītakīkvāthaśṛtaṃ ghṛtaṃ vā dhātrīphalānāṃ svarasaiḥ kṛtaṃ vā /
Su, Utt., 49, 33.1 dhātrīrase candanaṃ vā ghṛṣṭaṃ mudgadalāmbunā /
Su, Utt., 52, 18.2 dhātrīkaṇāviśvasitopalāśca saṃcūrṇya maṇḍena pibecca dadhnaḥ //
Su, Utt., 55, 22.2 dhātrīphalānāṃ svarasaṃ sajalaṃ vā pibettryaham //
Su, Utt., 58, 41.1 dhātrīphalarasenaivaṃ sūkṣmailāṃ vā pibennaraḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 2, 23.2 lebhe gatiṃ dhātryucitāṃ tato 'nyaṃ kaṃ vā dayāluṃ śaraṇaṃ vrajema //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 26.1 dhātrīphalāmṛtaphalāmalakaṃ śrīphalaṃ śivam /
MPālNigh, Abhayādivarga, 26.2 tadvad dhātrīphalaṃ vṛṣyaṃ viśeṣād raktapittajit //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 157.2 devatāpuratastasya dhātryutsaṅgagatasya ca /
Rasahṛdayatantra
RHT, 19, 6.1 pathyāsaindhavadhātrīmaricavacāguḍaviḍaṅgarajanīnām /
RHT, 19, 10.1 suratarutailaghṛtamadhudhātrīrasapayāṃsi nirmathya /
Rasamañjarī
RMañj, 6, 193.1 raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya /
RMañj, 6, 194.2 dugdhaṃ sakūṣmāṇḍarasaṃ sadhātrīphalaṃ śanaistatsahitaṃ bhajedvā //
RMañj, 6, 270.1 mūrchitaṃ sūtakaṃ dhātrīphalaṃ nimbasya cāharet /
RMañj, 7, 11.1 vākucīcūrṇakarṣaikaṃ dhātrīrasapariplutam /
Rasaprakāśasudhākara
RPSudh, 5, 50.1 dhātrīpatrarasenāpi tasyāḥ phalarasena vā /
Rasaratnasamuccaya
RRS, 2, 47.2 dhātrīphalarasaistadvaddhātrīpatrarasena vā //
RRS, 2, 47.2 dhātrīphalarasaistadvaddhātrīpatrarasena vā //
RRS, 5, 108.1 dhātrīphalarasair yadvā triphalākvathitodakaiḥ /
RRS, 12, 25.2 dhātrīphalasamāyuktaṃ sarvajvaravināśanam /
RRS, 13, 22.0 dhātrīcūrṇaṃ sitāyuktaṃ bhakṣayedraktapittanut //
Rasaratnākara
RRĀ, R.kh., 10, 12.2 dhātrīphalarasair bhāvyaṃ cūrṇaṃ pāṣāṇabījakam //
RRĀ, Ras.kh., 2, 24.1 dhātrīphalarasair vātha krāmakaṃ hy anupānakam /
RRĀ, Ras.kh., 2, 28.1 vākucīcūrṇakarṣaikaṃ dhātrīphalarasaiḥ pibet /
RRĀ, Ras.kh., 2, 35.1 bhṛṅgadhātrīphaladrāvaiś chāyāyāṃ bhāvayet tryaham /
RRĀ, Ras.kh., 2, 67.2 kākamācīdravair bhāvyaṃ cūrṇaṃ dhātrīphalodbhavam //
RRĀ, Ras.kh., 2, 80.1 aśvagandhāsamāṃ yaṣṭiṃ dhātrīphalarasairdinam /
RRĀ, Ras.kh., 4, 37.2 samyakkāntamaye pātre dhātrīcūrṇaṃ śivāmbunā //
RRĀ, Ras.kh., 4, 55.2 pakvadhātrīphalaiḥ pūryaṃ tatkāṣṭhena nirudhya ca //
RRĀ, Ras.kh., 5, 23.2 lohakiṭṭaṃ japāpuṣpaṃ piṣṭvā dhātrīphalaṃ samam //
RRĀ, Ras.kh., 6, 72.1 dhātrīphalasya cūrṇaṃ tu bhāvayettatphaladravaiḥ /
RRĀ, Ras.kh., 6, 74.1 dhātrīlohaprabhāvena ramayet kāminīśatam /
RRĀ, Ras.kh., 8, 98.1 tatra dhātrīphalaiḥ pūrṇaṃ śyāmalaṃ nandanaṃ vanam /
RRĀ, Ras.kh., 8, 175.1 dhātrīphalāni kṛṣṇāni vidyante tāni bhakṣayet /
RRĀ, V.kh., 2, 32.2 dhātrīvṛkṣasya pañcāṅgaṃ gorambhā cājamūtrakam //
RRĀ, V.kh., 17, 53.1 tīkṣṇacūrṇaṃ ca saptāhaṃ pakvadhātrīphaladravaiḥ /
Rasendracintāmaṇi
RCint, 8, 19.2 vākucīcūrṇakarṣaikaṃ dhātrīphalarasaplutam /
Rasendracūḍāmaṇi
RCūM, 10, 50.1 dhātrīphalarasais tadvaddhātrīpatrarasena vā /
RCūM, 10, 50.1 dhātrīphalarasais tadvaddhātrīpatrarasena vā /
RCūM, 14, 100.2 dhātrīpatrarasairyadvā triphalākvathitodakaiḥ //
RCūM, 14, 125.1 tathā liṅgīphalāmbhobhir dhātrīphalarasena ca /
Rasendrasārasaṃgraha
RSS, 1, 383.0 dhātrīphalarasenaiva mahākālasya śodhanam //
Rasārṇava
RArṇ, 7, 124.1 pakvadhātrīphalarasaiḥ śaṅkhe saptāhabhāvitam /
RArṇ, 12, 158.1 ekaviṃśativārāṃstu bhāvyaṃ dhātrīrasena tu /
RArṇ, 18, 7.2 dhātrīguḍaviḍaṅgācca parāgaṃ divasatrayam //
RArṇ, 18, 9.1 dhātrīrasaghṛtakṣaudraiḥ kṣīraiḥ suratarūdbhavaiḥ /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 51.1 lavaṇamaricasarpiḥśarkarāmudgadhātrīkusumarasavihīnaṃ naitad aśnanti nityam /
Ānandakanda
ĀK, 1, 2, 28.1 dhātrīnyagrodhavaraṇamadhūkāmrātamaṇḍite /
ĀK, 1, 9, 49.2 mṛtaṃ kāntaṃ ghanaṃ tulyaṃ dhātrībhṛṅgapunarnavāḥ //
ĀK, 1, 9, 60.2 dhātrīphalair dvisaptaiva bhāvayenmardayetkramāt //
ĀK, 1, 9, 61.2 dhātrīsatvaṃ ghṛtaṃ kṣaudraṃ karṣamātraṃ sureśvari //
ĀK, 1, 9, 68.2 pūrvavadbhasmayed vajraṃ dhātrīnīreṇa mardayet //
ĀK, 1, 9, 69.2 ghṛtakṣaudrayutaṃ cānupibeddhātrīrasaṃ palam //
ĀK, 1, 9, 73.1 dhātrīśatāvarīnīraṃ krāmaṇaṃ palamātrakam /
ĀK, 1, 9, 91.2 dhātrībhṛṅgarasairmardyamekaviṃśativārakam //
ĀK, 1, 9, 92.2 dhātrībhṛṅgabhavaṃ cūrṇaṃ karṣaṃ godugdhakaṃ palam //
ĀK, 1, 9, 126.2 bhṛṅgadhātrīphalarase tato laghupuṭe pacet //
ĀK, 1, 9, 127.1 bhṛṅgadhātrīphalarasaiśchāyāyāṃ bhāvayedrasam /
ĀK, 1, 9, 130.2 bhṛṅgadhātrīphalarasaiśchāyāyāṃ bhāvayettridhā //
ĀK, 1, 9, 131.2 punastrisaptadhā bhṛṅgadhātrīnīraiśca bhāvayet //
ĀK, 1, 10, 105.1 palāśaḥ kukkurūṭaśca dhātrīphalarasaḥ payaḥ /
ĀK, 1, 12, 112.2 gaccheddhātrīphalair yuktaṃ vidyate nandanaṃ vanam //
ĀK, 1, 12, 190.2 kṛṣṇadhātrīphalānyeva santi tāni ca bhakṣayet //
ĀK, 1, 15, 5.2 dhātrīphalena saptāhaṃ bhāvayetpayasāthavā //
ĀK, 1, 15, 46.1 dhātrīphalāni pakvāni tatra sampūrayetpriye /
ĀK, 1, 15, 49.2 bhāṇḍe kṣaudrājyabharite kṣipeddhātrīphalaṃ ca tat //
ĀK, 1, 15, 77.2 dhātrīphalarasaṃ kṣaudraṃ devadālīrasaṃ ghṛtam //
ĀK, 1, 15, 85.1 ghṛtaṃ dhātrīphalarasaṃ devadālīrasaṃ madhu /
ĀK, 1, 15, 159.1 dhātrīcūrṇaṃ lohabhasma kṣaudrājyālulitaṃ lihet /
ĀK, 1, 15, 160.2 dhātrīcūrṇaṃ bhṛṅgacūrṇaṃ madhvājyasahitaṃ lihet //
ĀK, 1, 15, 224.1 citraviśvakaṇābilvapathyādhātrīviḍaṅgakam /
ĀK, 1, 15, 375.1 dhātrīphalopamaṃ sevyaṃ sūryābhaścāṣṭamāsataḥ /
ĀK, 1, 15, 567.2 candanośīrakarpūrair liptāṅgo mudgadhātrijaiḥ //
ĀK, 1, 15, 609.2 vṛddhadārukacūrṇaṃ ca dhātrīsvarasabhāvitam //
ĀK, 1, 16, 38.2 dhātrīphalarasaṃ prasthaṃ kākatuṇḍīphalodbhavam //
ĀK, 1, 16, 71.2 dhātrīphalaṃ japāpuṣpaṃ kiṭṭaṃ piṣṭvā ca mūrdhani //
ĀK, 1, 17, 40.1 phalapūrāmlakaṃ pakvadhātrīphalam alarkakaḥ /
ĀK, 1, 17, 70.1 yadvājyadhātrīliptāṅgasnānaṃ kuryādrasāyanam /
ĀK, 1, 17, 72.1 yadvā tiṣṭhecciraṃ cāpsu snāyāddhātryādibhirhimaiḥ /
ĀK, 1, 17, 80.1 yadvā dhātrīphalarasairgostanīṃ śarkarānvitām /
ĀK, 1, 21, 102.1 ṣaṭtriṃśanmaṇḍalādi svarṇadhātrīrajo'nvitam /
ĀK, 1, 22, 54.1 āhṛtya dhātrīvandākaṃ viśākhāyāṃ yathāvidhi /
ĀK, 1, 23, 377.2 ekaviṃśativārāṇi bhāvyaṃ dhātrīrasena ca //
ĀK, 2, 8, 84.1 dhātrīvṛkṣasya pañcāṅgaṃ gorambhā vājimūtrakam /
Bhāvaprakāśa
BhPr, 6, 2, 27.2 yatastato neti cintyaṃ dhātrīlakucayoryathā //
BhPr, 6, 2, 38.3 kaṣāyo madakṛccātha dhātrīmajjāpi tadguṇaḥ //
BhPr, 6, 2, 40.1 harītakīsamaṃ dhātrīphalaṃ kiṃtu viśeṣataḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 22.1 dhātrīsvarasasaṃyuktaṃ pramehaṃ hanti dustaram /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 23.2 rajanīcūrṇamadhukaṃ dhātrīphalarasena tu //
Haribhaktivilāsa
HBhVil, 1, 19.2 dhātrīsnānaniṣedhasya kālo vṛtter upārjanam //
HBhVil, 3, 179.3 ārdradhātrīphalonmānā mṛdaḥ śauce prakīrtitāḥ //
HBhVil, 4, 126.2 dhātrīphalair amāvasyāsaptamīnavamīṣu ca /
HBhVil, 4, 293.3 dhātrīphalakṛtā mālā tulasīkāṣṭhasambhavā //
HBhVil, 4, 316.2 dhātrīphalakṛtāṃ mālāṃ kaṇṭhasthāṃ yo vahen na hi /
HBhVil, 4, 318.2 na jahyāt tulasīmālāṃ dhātrīmālāṃ viśeṣataḥ /
HBhVil, 4, 323.2 dhātrīphalakṛtā mālā tulasīkāṣṭhasambhavā /
HBhVil, 4, 325.1 tulasīdalajā mālā dhātrīphalakṛtāpi ca /
HBhVil, 4, 327.1 yāval luṭhati kaṇṭhasthā dhātrīmālā narasya hi /
HBhVil, 4, 328.1 spṛśec ca yāni lomāni dhātrīmālā kalau nṛṇām /
HBhVil, 4, 329.1 yāvad dināni vahate dhātrīmālāṃ kalau naraḥ /
HBhVil, 4, 330.1 mālāyugmaṃ vahed yas tu dhātrītulasisaṃbhavam /
HBhVil, 5, 307.2 dhātrīphalapramāṇā yā kareṇobhayasampuṭā /
Mugdhāvabodhinī
MuA zu RHT, 19, 11.2, 3.0 tāni kāni suratarutailetyādīni suratarur devavṛkṣaḥ tattailapeṣaṇaṃ tailamityarthaḥ ghṛtaṃ ājyaṃ madhu kṣaudraṃ dhātrīrasaḥ āmalakīsalilaṃ payo dugdhaṃ etāni sarvāṇi nirmathya ekīkṛtyetyarthaḥ //
Rasārṇavakalpa
RAK, 1, 245.2 cūrṇaṃ caivāśvagandhāyā dhātrīrasasamanvitam //
Uḍḍāmareśvaratantra
UḍḍT, 2, 41.2 dhātrīkhadiranimbāni śarkarāsahitāni ca //