Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Viṣṇusmṛti

Aitareyabrāhmaṇa
AB, 2, 24, 5.0 harivāṁ indro dhānā attu pūṣaṇvān karambhaṃ sarasvatīvān bhāratīvān parivāpa indrasyāpūpa iti haviṣpaṅktyā yajati //
Atharvaveda (Śaunaka)
AVŚ, 18, 3, 69.1 yās te dhānā anukirāmi tilamiśrāḥ svadhāvatīḥ /
AVŚ, 18, 4, 26.1 yās te dhānā anukirāmi tilamiśrāḥ svadhāvatīḥ /
AVŚ, 18, 4, 43.1 yās te dhānā anukirāmi tilamiśrāḥ svadhāvatīḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 10, 4.0 gandhodakair dūrvodakaiś cābhyukṣya citrāḥ sumanasaḥ saṃprakīrya yavapiṣṭāni vrīhipiṣṭāni śyāmākapiṣṭāni vājyenekṣurasena vā paktvā pāyasaṃ ghṛtapakvāṃś ca apūpānodanaṃ dhānāḥ saktūn karambhān lājān ity upakiranti namo astu sarpebhyaḥ iti tisṛbhir anucchandasam //
Bhāradvājagṛhyasūtra
BhārGS, 2, 1, 2.0 śrāvaṇyāṃ paurṇamāsyām upakalpayate 'kṣatadhānāś cākṣatasaktūṃśca jātyaṃ cāñjanam //
BhārGS, 2, 1, 9.0 prāśanārthā dhānā upakalpyākṣatadhānāś cākṣatasaktūṃśca jātyaṃ cāñjanaṃ sthaṇḍile nyupyābhimantrayate namo 'stu sarpebhya iti tisṛbhiḥ //
BhārGS, 2, 1, 9.0 prāśanārthā dhānā upakalpyākṣatadhānāś cākṣatasaktūṃśca jātyaṃ cāñjanaṃ sthaṇḍile nyupyābhimantrayate namo 'stu sarpebhya iti tisṛbhiḥ //
BhārGS, 2, 1, 11.0 tata etā dhānā asametyāvagiranti yāvanto havirucchiṣṭāśā bhavanti //
Gobhilagṛhyasūtra
GobhGS, 3, 3, 6.0 akṣatadhānā bhakṣayanti dhānāvantaṃ karambhiṇam iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 16, 3.1 athopakalpayate 'kṣatadhānā akṣatalājānsaktūn kiṃśukānyāñjanābhyañjane ājyamiti //
Jaiminīyaśrautasūtra
JaimŚS, 21, 3.0 hāriyojanasyoccheṣaṇād iyatīr veyatīr vā dhānā ādāyāhavanīyasyānte nidadhati //
Kauśikasūtra
KauśS, 2, 1, 12.0 purastād agneḥ kalmāṣam daṇḍaṃ nihatya paścād agneḥ kṛṣṇājine dhānā anumantrayate //
KauśS, 2, 2, 6.0 brahmacāribhyo 'nnaṃ dhānās tilamiśrāḥ prayacchati //
KauśS, 3, 1, 14.0 ā no bhara iti dhānāḥ //
KauśS, 3, 2, 10.0 anapahatadhānā lohitājāyā drapsena saṃnīyāśnāti //
KauśS, 11, 6, 27.0 dhānāḥ saliṅgābhir āvapati //
Khādiragṛhyasūtra
KhādGS, 3, 2, 19.0 dhānā dadhi ca prāśnīyurabhirūpābhyām //
Kātyāyanaśrautasūtra
KātyŚS, 10, 8, 2.0 dhānāś cāvapati haryor dhānā iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 55, 2.0 śrāvaṇyāṃ catvāri havīṃṣy āsādayed apūpaṃ sthālīpākaṃ dhānāḥ saktūn ubhayam akṣatānām //
Pāraskaragṛhyasūtra
PārGS, 2, 10, 11.0 sadasaspatim ity akṣatadhānāstriḥ //
PārGS, 2, 10, 15.0 śaṃ no bhavantv ity akṣatadhānā akhādantaḥ prāśnīyuḥ //
PārGS, 2, 14, 3.0 sthālīpākaṃ śrapayitvākṣatadhānāścaikakapālam puroḍāśaṃ dhānānāṃ bhūyasīḥ piṣṭvājyabhāgāviṣṭvājyāhutī juhoti //
PārGS, 2, 14, 25.0 dhānāḥ prāśnanty asaṃsyūtāḥ //
Taittirīyasaṃhitā
TS, 1, 8, 5, 2.1 pitṛbhyo barhiṣadbhyo dhānāḥ //
Taittirīyāraṇyaka
TĀ, 2, 8, 10.0 yadi manyetopadasyāmīty odanaṃ dhānāḥ saktūn ghṛtam ity anuvratayed ātmano 'nupadāsāya //
Vaitānasūtra
VaitS, 3, 13, 13.1 droṇakalaśād dhānā hasta ādāya bhasmānte nivapante //
Vasiṣṭhadharmasūtra
VasDhS, 13, 2.1 agnim upasamādhāyākṣatadhānā juhoti //
Vārāhaśrautasūtra
VārŚS, 1, 7, 4, 17.1 peṣaṇavelāyāṃ dhānā mantreṇa vibhajati //
VārŚS, 1, 7, 4, 35.1 yathāsthānaṃ puroḍāśaṃ dakṣiṇā dhānā manthaṃ dakṣiṇataḥ //
Āpastambagṛhyasūtra
ĀpGS, 13, 12.1 pāṅktam eke dhānāḥ saktūṃś ca //
ĀpGS, 18, 11.1 tūṣṇīṃ saṃpuṣkā dhānā lājān āñjanābhyañjane sthagarośīram iti //
ĀpGS, 19, 1.1 dhānāḥ kumārān prāśayanti //
Āpastambaśrautasūtra
ĀpŚS, 20, 10, 5.2 ājyaṃ madhu taṇḍulān pṛthukāṃl lājān karambhān dhānāḥ saktūn masūsyāni prayaṅgutaṇḍulān iti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 1, 3.0 akṣatadhānāḥ kṛtvā sarpiṣārdhā anakti //
ĀśvGS, 2, 1, 7.0 śaṃ no bhavantu vājino haveṣvityaktā dhānā añjalinā //
Śatapathabrāhmaṇa
ŚBM, 10, 3, 4, 3.11 vetthārkadhānā iti /
ŚBM, 10, 3, 4, 5.6 vetthārkadhānā iti dantān haiva tad uvāca /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 8, 1.0 aparāhṇe 'kṣatadhānā bhikṣitvājyāhutidharmeṇāgnau pāṇinā juhuyāt sadasaspatim adbhutam iti pratyṛcaṃ sūktaśeṣeṇa //
Ṛgveda
ṚV, 3, 35, 3.2 grasetām aśvā vi muceha śoṇā dive dive sadṛśīr addhi dhānāḥ //
ṚV, 3, 52, 5.1 mādhyandinasya savanasya dhānāḥ puroᄆāśam indra kṛṣveha cārum /
ṚV, 3, 52, 6.1 tṛtīye dhānāḥ savane puruṣṭuta puroᄆāśam āhutam māmahasva naḥ /
ṚV, 3, 52, 7.1 pūṣaṇvate te cakṛmā karambhaṃ harivate haryaśvāya dhānāḥ /
ṚV, 3, 52, 8.1 prati dhānā bharata tūyam asmai puroᄆāśaṃ vīratamāya nṛṇām /
ṚV, 4, 24, 7.1 ya indrāya sunavat somam adya pacāt paktīr uta bhṛjjāti dhānāḥ /
ṚV, 10, 28, 1.2 jakṣīyād dhānā uta somam papīyāt svāśitaḥ punar astaṃ jagāyāt //
Manusmṛti
ManuS, 4, 250.2 dhānā matsyān payo māṃsaṃ śākaṃ caiva na nirṇudet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 17, 42.3 dhānā vallūraṃ samaśanam atho gurvasātmyaṃ vidāhi /
Suśrutasaṃhitā
Su, Utt., 51, 36.2 pibet saṃcūrṇya madhunā dhānāścāpyatha bhakṣayet //
Viṣṇusmṛti
ViSmṛ, 68, 28.1 na divā dhānāḥ //