Occurrences

Ṛgveda
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Narmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Smaradīpikā
Tantrāloka
Ānandakanda
Śivasūtravārtika
Bhramarāṣṭaka
Haribhaktivilāsa
Haṭhayogapradīpikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Ṛgveda
ṚV, 2, 20, 2.2 tvam ino dāśuṣo varūtetthādhīr abhi yo nakṣati tvā //
Carakasaṃhitā
Ca, Vim., 4, 14.1 ye yathā cānumānena jñeyāstāṃścāpyudāradhīḥ /
Ca, Śār., 4, 45.2 ye ca garbhavighātoktā bhāvāstāṃścāpyudāradhīḥ //
Mahābhārata
MBh, 1, 2, 156.4 rathād āplutya vegena svayaṃ kṛṣṇa udāradhīḥ /
MBh, 1, 57, 68.33 kriyāhīnaḥ kathaṃ vipro bhaved ṛṣir udāradhīḥ /
MBh, 1, 69, 10.3 ātmano duṣṭabhāvatvājjānan nīco 'prasannadhīḥ /
MBh, 1, 71, 8.2 na tān saṃjīvayāmāsa bṛhaspatir udāradhīḥ //
MBh, 1, 93, 29.2 nādhyagacchacca mṛgayaṃstāṃ gāṃ munir udāradhīḥ //
MBh, 1, 121, 2.1 nālpadhīr nāmahābhāgas tathānānāstrakovidaḥ /
MBh, 1, 135, 18.7 sa tatra ca gṛhadvāri vasatyaśubhadhīḥ sadā //
MBh, 1, 148, 9.2 upāyaṃ taṃ na kurute yatnād api sa mandadhīḥ /
MBh, 1, 155, 51.2 droṇaḥ saṃpūjayāmāsa sakhyuḥ putram udāradhīḥ /
MBh, 1, 163, 2.1 sa hi rājā bṛhatkīrtir dharmārthavid udāradhīḥ /
MBh, 1, 164, 6.1 yastu nocchedanaṃ cakre kuśikānām udāradhīḥ /
MBh, 1, 169, 10.2 ṛṣir brahmavidāṃ śreṣṭho maitrāvaruṇir antyadhīḥ /
MBh, 1, 172, 8.1 tataḥ paramaduṣprāpam anyair ṛṣir udāradhīḥ /
MBh, 1, 174, 10.1 sa hi vedārthatattvajñasteṣāṃ gurur udāradhīḥ /
MBh, 1, 178, 17.47 tato variṣṭhaḥ suradānavānām udāradhīr vṛṣṇikulapravīraḥ /
MBh, 1, 179, 1.5 athodatiṣṭhad viprāṇāṃ madhyājjiṣṇur udāradhīḥ /
MBh, 1, 224, 15.1 bhūtaṃ hitvā bhaviṣye 'rthe yo 'valambeta mandadhīḥ /
MBh, 2, 11, 37.1 mahābhāgān amitadhīr brahmā lokapitāmahaḥ /
MBh, 2, 40, 23.2 evam eṣa nṛpaḥ pāpaḥ śiśupālaḥ sumandadhīḥ /
MBh, 2, 46, 9.2 yat prāha śāstraṃ bhagavān bṛhaspatir udāradhīḥ //
MBh, 2, 61, 30.2 yad bravīṣi jitāṃ kṛṣṇām ajiteti sumandadhīḥ //
MBh, 3, 9, 4.1 tad ayaṃ kiṃ nu pāpātmā tava putraḥ sumandadhīḥ /
MBh, 3, 98, 7.2 dadhīca iti vikhyāto mahān ṛṣir udāradhīḥ //
MBh, 3, 180, 3.2 eṣyatīha mahābāhur vaśī śaurir udāradhīḥ //
MBh, 3, 188, 92.1 utthito brāhmaṇo dīptaḥ kṣayāntakṛd udāradhīḥ /
MBh, 3, 259, 18.2 tam eva kālam ātiṣṭhat tīvraṃ tapa udāradhīḥ //
MBh, 5, 86, 19.2 parīto dhṛtarāṣṭrāyaṃ tava putraḥ sumandadhīḥ /
MBh, 5, 147, 7.2 avamene sa tu kṣatraṃ darpapūrṇaḥ sumandadhīḥ //
MBh, 5, 164, 6.2 droṇenānugṛhītaśca divyair astrair udāradhīḥ //
MBh, 5, 187, 6.2 ajeyo yudhi bhīṣmo 'yam api devair udāradhīḥ //
MBh, 5, 193, 34.2 nopasarpati māṃ cāpi kasmād adya sumandadhīḥ //
MBh, 6, BhaGī 2, 54.3 sthitadhīḥ kiṃ prabhāṣeta kimāsīta vrajeta kim //
MBh, 6, BhaGī 2, 56.2 vītarāgabhayakrodhaḥ sthitadhīrmunirucyate //
MBh, 6, 62, 19.1 yaśca mānuṣamātro 'yam iti brūyāt sumandadhīḥ /
MBh, 7, 125, 29.1 yo hi mitram avijñāya yāthātathyena mandadhīḥ /
MBh, 8, 5, 36.3 kṛpaṇaṃ vartayiṣyāmi śocyaḥ sarvasya mandadhīḥ //
MBh, 8, 18, 45.1 śāradvato mahātejā divyāstravid udāradhīḥ /
MBh, 8, 46, 48.2 hato mayā so 'dya sametya pāpadhīr iti bruvan praśamaya me 'dya phalguna //
MBh, 9, 40, 26.1 tatra tīrthe mahārāja bṛhaspatir udāradhīḥ /
MBh, 9, 60, 18.2 asakṛd vāgbhir ugrābhir nihato hyeṣa mandadhīḥ //
MBh, 12, 42, 1.3 śrāddhāni kārayāmāsa teṣāṃ pṛthag udāradhīḥ //
MBh, 12, 99, 5.1 sa dṛṣṭvopari gacchantaṃ senāpatim udāradhīḥ /
MBh, 12, 162, 11.1 vahataśca yathāśakti yo na tuṣyati mandadhīḥ /
MBh, 12, 258, 50.1 antareṇa mayājñaptaścirakārī hyudāradhīḥ /
MBh, 12, 323, 54.3 anunītaḥ sadasyaiśca bṛhaspatir udāradhīḥ /
MBh, 12, 330, 8.1 stutvā māṃ śipiviṣṭeti yāska ṛṣir udāradhīḥ /
MBh, 12, 353, 8.2 asannadhīr anākāṅkṣī dharmārthakaraṇe nṛpa //
MBh, 13, 102, 25.2 daivopahatacittatvād ātmanāśāya mandadhīḥ //
MBh, 13, 112, 4.2 asāvāyāti bhagavān bṛhaspatir udāradhīḥ /
MBh, 13, 135, 36.2 nimiṣo 'nimiṣaḥ sragvī vācaspatir udāradhīḥ //
MBh, 13, 153, 41.1 na ca me tad vaco mūḍhaḥ kṛtavān sa sumandadhīḥ /
MBh, 14, 72, 13.1 evaṃ śuśrāva vadatāṃ giro jiṣṇur udāradhīḥ /
Manusmṛti
ManuS, 2, 161.1 nāruṃtudaḥ syād ārto 'pi na paradrohakarmadhīḥ /
ManuS, 4, 177.2 na syād vākcapalaś caiva na paradrohakarmadhīḥ //
Rāmāyaṇa
Rām, Bā, 2, 41.2 samākṣaraiḥ ślokaśatair yaśasvino yaśaskaraṃ kāvyam udāradhīr muniḥ //
Rām, Bā, 51, 18.2 nyamantrayata dharmātmā punaḥ punar udāradhīḥ //
Rām, Utt, 48, 1.2 prādravan yatra bhagavān āste vālmīkir agryadhīḥ //
Agnipurāṇa
AgniPur, 12, 40.1 pradyumnād aniruddho 'bhūd uṣāpatir udāradhīḥ /
Bhallaṭaśataka
BhallŚ, 1, 52.1 dūre kasyacid eṣa ko 'py akṛtadhīr naivāsya vetty antaraṃ mānī ko 'pi na yācate mṛgayate ko 'py alpam alpāśayaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 69.2 aśeṣacitravinyastakalākuśaladhīr iti //
BKŚS, 12, 17.2 sarvavijñeyavijñānamanojvalitadhīr iti //
BKŚS, 16, 15.2 evaṃ vā praviśan dhīraṃ dharaṇīdhīradhīr iti //
BKŚS, 17, 168.1 ahaṃ tu sābhilāṣo 'pi darśitālīkadhīr ataḥ /
BKŚS, 17, 174.2 yena dharmārthaśāstrārthakṣuṇṇadhīr iva bhāṣate //
BKŚS, 18, 344.2 velākulena yāmi sma dhīradhīr draviṇoṣmaṇā //
BKŚS, 20, 65.2 sa guṇān pāṇipādasya gaṇayen mandadhīr girā //
BKŚS, 23, 43.1 tvaṃ na dīrgho na ca hrasvas tasmāt prājño na duṣṭadhīḥ /
Daśakumāracarita
DKCar, 2, 4, 24.0 pṛṣṭaśca mayaikadā rahasi jātaviśrambheṇābhāṣata svacaritam āsītkusumapure rājño ripuñjayasya mantrī dharmapālo nāma viśrutadhīḥ śrutaṛṣiḥ //
Harṣacarita
Harṣacarita, 1, 268.1 atha śanaiḥ śanair atyudāravyavahṛtimanohṛnti bṛhanti rājakulāni vīkṣamāṇaḥ niravadyavidyāvidyotitāni gurukulāni ca sevamānaḥ mahārhālāpagambhīraguṇavadgoṣṭhīścopatiṣṭhamānaḥ svabhāvagambhīradhīrdhanāni vidagdhamaṇḍalāni ca gāhamānaḥ punarapi tām eva vaipaścitīm ātmavaṃśocitāṃ prakṛtimabhajat //
Kūrmapurāṇa
KūPur, 1, 3, 27.1 tasmāt seveta satataṃ karmayogaṃ prasannadhīḥ /
KūPur, 1, 19, 44.1 ityākarṇya sa rājarṣistān praṇamyātihṛṣṭadhīḥ /
KūPur, 1, 19, 58.1 so 'pi labdhavaraḥ śrīmān jajāpātiprasannadhīḥ /
KūPur, 2, 12, 17.1 agnikāryaṃ tataḥ kuryāt sāyaṃ prātaḥ prasannadhīḥ /
KūPur, 2, 15, 41.1 bhūtānāṃ priyakārī syāt na paradrohakarmadhīḥ /
Liṅgapurāṇa
LiPur, 1, 30, 22.1 nanāda cordhvamuccadhīrnirīkṣya cāntakāntakam /
LiPur, 1, 30, 26.1 uvāca bāladhīrmṛtaḥ prasīda ceti vai muneḥ /
LiPur, 1, 38, 11.1 vibhuścānugrahaṃ tatra kaumārakam adīnadhīḥ /
LiPur, 1, 66, 75.2 indretir nāma vikhyāto yo 'sau munirudāradhīḥ //
LiPur, 1, 79, 5.2 saṃkruddho rākṣasaṃ sthānaṃ prāpnuyān mūḍhadhīr dvijāḥ //
LiPur, 1, 82, 49.1 khecarī vasucārī ca brahmeśo brahmabrahmadhīḥ /
LiPur, 1, 85, 95.2 svareṇoccārayet samyag ekānte'pi prasannadhīḥ //
LiPur, 1, 85, 134.2 saṃdhyopāsanaśīlaḥ syātsāyaṃ prātaḥ prasannadhīḥ //
LiPur, 1, 85, 191.2 ādityābhimukho bhūtvā japellakṣamananyadhīḥ //
LiPur, 1, 95, 6.1 stuvantaṃ prāha devāriḥ pradahanniva pāpadhīḥ /
LiPur, 1, 97, 7.1 provācedaṃ diteḥ putrān nyāyadhīrjetumīśvaram /
LiPur, 1, 98, 111.1 cārudhīr janakaścāruviśalyo lokaśalyakṛt /
LiPur, 2, 6, 45.2 tadgṛhaṃ tu samāsādya vasa nityaṃ hi hṛṣṭadhīḥ //
LiPur, 2, 6, 62.1 viśa bhuṅkṣva gṛhaṃ teṣāṃ api pūrṇamananyadhīḥ /
Matsyapurāṇa
MPur, 25, 12.2 na tānsaṃjīvayāmāsa bṛhaspatirudāradhīḥ //
MPur, 148, 64.2 ityuvāca mahābhāgo bṛhaspatirudāradhīḥ //
MPur, 153, 123.2 tato hariruvācedaṃ vajrāyudhamudāradhīḥ //
MPur, 154, 398.2 sa dhanyadhīrlokapitā caturmukho hariśca yatsaṃbhramavahnidīpitaḥ //
MPur, 154, 563.0 so'pi nirvartya sarvān gaṇān sasmayamāha bālatvalīlārasāviṣṭadhīḥ //
Suśrutasaṃhitā
Su, Utt., 18, 3.1 sarvaśāstrārthatattvajñastapodṛṣṭirudāradhīḥ /
Viṣṇupurāṇa
ViPur, 3, 14, 24.1 annena vā yathāśaktyā kāle 'sminbhaktinamradhīḥ /
ViPur, 4, 1, 71.2 sīradhvajāya sphaṭikācalābhavakṣaḥsthalāyātuladhīr narendraḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 11.2 api saṃnihite mṛtyau kathaṃ trasyati dhīradhīḥ //
Aṣṭāvakragīta, 3, 13.2 idaṃ grāhyam idaṃ tyājyaṃ sa kiṃ paśyati dhīradhīḥ //
Aṣṭāvakragīta, 17, 9.1 kṛtārtho 'nena jñānenety evaṃ galitadhīḥ kṛtī /
Aṣṭāvakragīta, 18, 58.1 akurvann api saṃkṣobhād vyagraḥ sarvatra mūḍhadhīḥ /
Aṣṭāvakragīta, 18, 59.2 sukhaṃ vakti sukhaṃ bhuṅkte vyavahāre 'pi śāntadhīḥ //
Aṣṭāvakragīta, 18, 75.1 nirodhādīni karmāṇi jahāti jaḍadhīr yadi /
Aṣṭāvakragīta, 18, 100.1 na dhāvati janākīrṇaṃ nāraṇyam upaśāntadhīḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 3, 10.1 akāmaḥ sarvakāmo vā mokṣakāma udāradhīḥ /
BhāgPur, 3, 24, 44.2 pratyakpraśāntadhīr dhīraḥ praśāntormir ivodadhiḥ //
BhāgPur, 3, 30, 12.2 śriyā vihīnaḥ kṛpaṇo dhyāyan śvasiti mūḍhadhīḥ //
BhāgPur, 3, 30, 18.2 mriyate rudatāṃ svānām uruvedanayāstadhīḥ //
BhāgPur, 3, 31, 17.2 icchann ito vivasituṃ gaṇayan svamāsān nirvāsyate kṛpaṇadhīr bhagavan kadā nu //
BhāgPur, 3, 33, 37.2 bhagavati kṛtadhīḥ suparṇaketāv upalabhate bhagavatpadāravindam //
BhāgPur, 4, 2, 22.2 karmatantraṃ vitanute vedavādavipannadhīḥ //
BhāgPur, 4, 7, 11.1 bhavastavāya kṛtadhīr nāśaknod anurāgataḥ /
BhāgPur, 4, 13, 37.2 avaghrāya mudā yuktaḥ prādātpatnyā udāradhīḥ //
BhāgPur, 4, 23, 12.1 chinnānyadhīr adhigatātmagatirnirīhastattatyaje 'chinadidaṃ vayunena yena /
BhāgPur, 4, 25, 5.2 na jānāmi mahābhāga paraṃ karmāpaviddhadhīḥ /
BhāgPur, 4, 25, 6.1 gṛheṣu kūṭadharmeṣu putradāradhanārthadhīḥ /
BhāgPur, 10, 3, 12.1 athainamastaudavadhārya pūruṣaṃ paraṃ natāṅgaḥ kṛtadhīḥ kṛtāñjaliḥ /
BhāgPur, 10, 3, 29.2 samudvije bhavaddhetoḥ kaṃsādahamadhīradhīḥ //
BhāgPur, 11, 7, 18.2 nirviṇṇadhīr aham u he vṛjinābhitapto nārāyaṇaṃ narasakhaṃ śaraṇaṃ prapadye //
BhāgPur, 11, 7, 52.2 kurvan vindeta saṃtāpaṃ kapota iva dīnadhīḥ //
BhāgPur, 11, 9, 32.2 ity uktvā sa yaduṃ vipras tam āmantrya gabhīradhīḥ /
BhāgPur, 11, 10, 3.2 nānātmakatvād viphalas tathā bhedātmadhīr guṇaiḥ //
BhāgPur, 11, 11, 29.1 kāmair ahatadhīr dānto mṛduḥ śucir akiñcanaḥ /
BhāgPur, 11, 13, 12.1 rajastamobhyāṃ yad api vidvān vikṣiptadhīḥ punaḥ /
BhāgPur, 11, 13, 18.3 dhyāyamānaḥ praśnabījaṃ nābhyapadyata karmadhīḥ //
BhāgPur, 11, 17, 32.2 apṛthagdhīr upāsīta brahmavarcasvy akalmaṣaḥ //
BhāgPur, 11, 17, 56.2 straiṇaḥ kṛpaṇadhīr mūḍho mamāham iti badhyate //
BhāgPur, 11, 17, 58.1 evaṃ gṛhāśayākṣiptahṛdayo mūḍhadhīr ayam /
BhāgPur, 11, 19, 44.2 guṇeṣv asaktadhīr īśo guṇasaṅgo viparyayaḥ //
Bhāratamañjarī
BhāMañj, 1, 463.1 vacaḥ śrutveti satyāyā bhīṣmaḥ prāhāviluptadhīḥ /
BhāMañj, 1, 623.1 taṃ prāha drupado brahmanmūrkho 'si bata mandadhīḥ /
BhāMañj, 5, 112.1 iti vaicitravīryeṇa gāvalgāner udāradhīḥ /
BhāMañj, 5, 596.2 atyajaṃ bhāratakule kalaṅkaparihāradhīḥ //
BhāMañj, 6, 39.2 viśvamāyāprapañce 'sminko 'nuśocati tattvadhīḥ //
BhāMañj, 6, 51.2 viṣayādhyānavirahātsthitadhīrna sa naśyati //
BhāMañj, 6, 181.2 dharmātmajaḥ kavacacāpaśarānvimucya devavratābhimukhamutsukadhīḥ sasarpa //
BhāMañj, 13, 111.2 phalānāmiva kālajñaḥ ko 'nuśocati tattvadhīḥ //
BhāMañj, 13, 472.2 pṛṣṭo babhāṣe kālena prajākāryaikasaktadhīḥ //
BhāMañj, 13, 474.2 sahasā na bhajetkiṃcidapi svādu vicāradhīḥ //
BhāMañj, 13, 785.1 nivātadīpaniṣkampamānasaḥ śāntadhīḥ samaḥ /
BhāMañj, 13, 842.2 sphuranniḥsārasaṃsāravikāraparihāradhīḥ //
BhāMañj, 13, 898.2 punarevāvadatpṛṣṭo vyasane 'pyaviluptadhīḥ //
BhāMañj, 13, 901.1 na tallokeṣu paśyāmi vicinvāno 'pi sūkṣmadhīḥ /
BhāMañj, 13, 1204.2 kimagryaṃ sarvadharmāṇāmityapṛcchadudāradhīḥ //
BhāMañj, 13, 1758.2 arjuno 'pūjayannityaṃ bhūmidevān ananyadhīḥ //
BhāMañj, 17, 19.2 iti bruvāṇo bhūpālo jagāmaivāviluptadhīḥ //
Garuḍapurāṇa
GarPur, 1, 6, 3.1 tasya prācīnabarhistu putrastasyāpyudāradhīḥ /
Hitopadeśa
Hitop, 1, 70.9 yatra vidvajjano nāsti ślāghyas tatrālpadhīr api /
Kathāsaritsāgara
KSS, 2, 1, 63.2 jamadagnyāśramaṃ rājñīṃ nināyaināṃ dayārdradhīḥ //
KSS, 2, 4, 123.1 so 'pyaṅgīkṛtya tadvipro lohajaṅghaḥ praśāntadhīḥ /
KSS, 4, 3, 26.1 visasarja ca taṃ sādhuṃ tadbhartāraṃ dayārdradhīḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 49.2 yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ //
KAM, 1, 160.1 dvādaśīṃ śravaṇopetāṃ yo nopoṣyāt sumandadhīḥ /
KAM, 1, 204.2 yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ //
Narmamālā
KṣNarm, 2, 82.2 varṣaṃ pṛcchatyavarṣaṃ vā dhīvarānyo vinaṣṭadhīḥ //
KṣNarm, 2, 111.1 gurur gurutarāvidyāvadyamadyamadāndhadhīḥ /
Rasaratnasamuccaya
RRS, 8, 4.2 dāpayellubdhadhīr vaidyaḥ sa syād viśvāsaghātakaḥ //
Rasendracūḍāmaṇi
RCūM, 4, 4.2 dāpayellubdhadhīrvaidyaḥ sa syādviśvāsaghātakaḥ //
RCūM, 16, 3.2 bījaiḥ sa viṣayāsaktyā muktimicchati duṣṭadhīḥ //
Rājanighaṇṭu
RājNigh, 2, 39.1 asūta sutam īśvaraḥ śrutayaśā yam aṣṭādaśaprabhedavidhavāṅmayāmbunidhipārapārīṇadhīḥ /
Skandapurāṇa
SkPur, 20, 69.1 abhivādya ṛṣīnsarvānsa didṛkṣurudāradhīḥ /
Smaradīpikā
Smaradīpikā, 1, 5.2 yasya vijñānamātreṇa mūrkho 'pi ratiraṅgadhīḥ //
Tantrāloka
TĀ, 4, 255.2 dvaitādvaitavikalpotthaṃ grasate kṛtadhīriti //
TĀ, 5, 22.1 somasūryāgnisaṃghaṭṭaṃ tatra dhyāyed ananyadhīḥ /
TĀ, 5, 38.2 asaṃkhyārasahasraṃ vā cakraṃ dhyāyed ananyadhīḥ //
TĀ, 5, 151.1 svayambhāsātmanānena tādātmyaṃ yāty ananyadhīḥ /
TĀ, 5, 154.1 anācchāditarūpāyām anupādhau prasannadhīḥ /
TĀ, 16, 50.2 kṛtvā katipayaṃ kālaṃ tatrābhyāsam ananyadhīḥ //
TĀ, 17, 51.2 dadyātpuraṃ śodhayāmītyūhayuktaṃ prasannadhīḥ //
TĀ, 17, 80.1 uktaprakriyayā caivaṃ dṛḍhabuddhir ananyadhīḥ /
TĀ, 17, 89.2 ekīkurvañchanair gacched dvādaśāntam ananyadhīḥ //
TĀ, 17, 93.1 tadā tattattvabhūmau tu tatsaṃkhyāyām ananyadhīḥ /
Ānandakanda
ĀK, 1, 2, 61.2 aṣṭottaraśataṃ japtvā mūlamantramudāradhīḥ //
ĀK, 1, 9, 54.1 madhvājyābhyāṃ mudgamānaṃ lihetprātarviśuddhadhīḥ /
ĀK, 1, 9, 114.1 madhvājyābhyāṃ guñjamātraṃ lihetprātarviśuddhadhīḥ /
ĀK, 1, 9, 171.1 māṣamātraṃ samadhvājyaṃ lihetprātarviśuddhadhīḥ /
ĀK, 1, 15, 447.1 ekaikaṃ pratyahaṃ khādetsāyaṃ prātarviśuddhadhīḥ /
ĀK, 1, 15, 483.1 sarvabhūtadayāviṣṭas tattvajñānavilīnadhīḥ /
ĀK, 1, 17, 93.1 sthiradhīrbalavāndhīraḥ kāntaḥ kāntāmanobhavaḥ /
ĀK, 1, 20, 20.2 aihikāmuṣmikasukhaprāptikāryāviraktadhīḥ //
ĀK, 1, 21, 88.1 kuṭīgatastu deveśi śivatoyamudāradhīḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 6.1, 17.0 svaparastheṣu bhūteṣu jagaty asmin samānadhīḥ //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 2.2 baddhastatra niśākareṇa vidhinā krandatyasau mūḍhadhīḥ saṃtoṣeṇa vinā parābhavapadaṃ prāpnoti mūḍho janaḥ //
Haribhaktivilāsa
HBhVil, 1, 60.3 satyavāk puṇyacarito 'dabhradhīr dambhavarjitaḥ //
HBhVil, 2, 222.1 evaṃ sampūjya devāṃs tu lokapālān prasannadhīḥ /
HBhVil, 3, 120.3 yo nityaṃ dhyāyate devaṃ nārāyaṇam ananyadhīḥ //
HBhVil, 3, 351.2 vastraṃ triguṇitaṃ yas tu niṣpīḍayati mūḍhadhīḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 26.1 mahābandhasthito yogī kṛtvā pūrakam ekadhīḥ /
HYP, Caturthopadeśaḥ, 67.2 śṛṇuyād dakṣiṇe karṇe nādam antastham ekadhīḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 196.2 bahiryadvartate tadvai na jānīṣe tvamalpadhīḥ //
SDhPS, 5, 197.2 so adyāpi na jānāti kutastvaṃ vetsyase 'lpadhīḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 75.1 varaṃ śaṅkarapādau ca śaraṇaṃ yāmi mūḍhadhīḥ /
SkPur (Rkh), Revākhaṇḍa, 195, 12.2 tadanantaphalaṃ prāha bṛhaspatirudāradhīḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 17.2 evaṃ vadati haṃse vai brahmā prāha prasannadhīḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 69.2 rātrau devīṃ samabhyarcya japen mantraṃ prasannadhīḥ //
UḍḍT, 10, 2.2 japen māsatrayaṃ mantraṃ kambalaḥ suprasannadhīḥ /