Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7618
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
vedaṃ vedau tathā vedān vedān vā caturo dvijāḥ / (1.2) Par.?
adhītya cādhigamyārthaṃ tataḥ snāyād dvijottamaḥ // (1.3) Par.?
gurave tu varaṃ dattvā snāyīta tadanujñayā / (2.1) Par.?
cīrṇavrato 'tha yuktātmā saśaktaḥ snātumarhati // (2.2) Par.?
vaiṇavīṃ dhārayed yaṣṭim antarvāsas tathottaram / (3.1) Par.?
yajñopavītadvitayaṃ sodakaṃ ca kamaṇḍalum // (3.2) Par.?
chatraṃ coṣṇīṣamamalaṃ pāduke cāpyupānahau / (4.1) Par.?
raukme ca kuṇḍale vedaṃ kṛttakeśanakhaḥ śuciḥ // (4.2) Par.?
svādhyāye nityayuktaḥ syād bahirmālyaṃ na dhārayet / (5.1) Par.?
anyatra kāñcanād vipro na raktāṃ bibhṛyāt srajam // (5.2) Par.?
śuklāmbaradharo nityaṃ sugandhaḥ priyadarśanaḥ / (6.1) Par.?
na jīrṇamalavadvāsā bhaved vai vibhave sati // (6.2) Par.?
na raktamulbaṇaṃ cānyadhṛtaṃ vāso na kuṇḍikām / (7.1) Par.?
nopānahau srajaṃ cātha pāduke ca prayojayet // (7.2) Par.?
upavītamalaṅkāraṃ darbhān kṛṣṇājināni ca / (8.1) Par.?
nāpasavyaṃ parīdadhyād vāso na vikṛtaṃ vaset // (8.2) Par.?
āhared vidhivad dārān sadṛśānātmanaḥ śubhān / (9.1) Par.?
rūpalakṣaṇasaṃyuktān yonidoṣavivarjitān // (9.2) Par.?
amātṛgotraprabhavāmasamānarṣigotrajām / (10.1) Par.?
āhared brāhmaṇo bhāryāṃ śīlaśaucasamanvitām // (10.2) Par.?
ṛtukālābhigāmī syād yāvat putro 'bhijāyate / (11.1) Par.?
varjayet pratiṣiddhāni prayatnena dināni tu // (11.2) Par.?
ṣaṣṭhyaṣṭamīṃ pañcadaśīṃ dvādaśīṃ ca caturdaśīm / (12.1) Par.?
brahmacārī bhavennityaṃ tadvajjanmatrayāhani // (12.2) Par.?
ādadhītāvasathyāgniṃ juhuyājjātavedasam / (13.1) Par.?
vratāni snātako nityaṃ pāvanāni ca pālayet // (13.2) Par.?
vedoditaṃ svakaṃ karma nityaṃ kuryādatandritaḥ / (14.1) Par.?
akurvāṇaḥ patatyāśu narakānatibhīṣaṇān // (14.2) Par.?
abhyaset prayato vedaṃ mahāyajñān na hāpayet / (15.1) Par.?
kuryād gṛhyāṇi karmāṇi saṃdhyopāsanameva ca // (15.2) Par.?
sakhyaṃ samādhaikaiḥ kuryādupeyādīśvaraṃ sadā / (16.1) Par.?
daivatānyapi gaccheta kuryād bhāryābhipoṣaṇam // (16.2) Par.?
na dharmaṃ khyāpayed vidvān na pāpaṃ gūhayedapi / (17.1) Par.?
kurvītātmahitaṃ nityaṃ sarvabhūtānikampakaḥ // (17.2) Par.?
vayasaḥ karmaṇo 'rthasya śrutasyābhijanasya ca / (18.1) Par.?
veṣavāgbuddhisārūpyamācaran vicaret sadā // (18.2) Par.?
śrutismṛtyuditaḥ samyak sādhubhiryaśca sevitaḥ / (19.1) Par.?
tamācāraṃ niṣeveta nehetānyatra karhicit // (19.2) Par.?
yenāsya pitaro yātā yena yātāḥ pitāmahāḥ / (20.1) Par.?
tena yāyāt satāṃ mārgaṃ tena gacchan na riṣyati // (20.2) Par.?
nityaṃ svādhyāyaśīlaḥ syānnityaṃ yajñopavītavān / (21.1) Par.?
satyavādī jitakrodho brahmabhūyāya kalpate // (21.2) Par.?
saṃdhyāsnānaparo nityaṃ brahmayajñuparāyaṇaḥ / (22.1) Par.?
anasūyī mṛdurdānto gṛhasthaḥ pretya vardhate // (22.2) Par.?
vītarāgabhayakrodho lobhamohavivarjitaḥ / (23.1) Par.?
sāvitrījāpyanirataḥ śrāddhakṛnmucyate gṛhī // (23.2) Par.?
mātāpitrorhite yukto gobrāhmaṇahite rataḥ / (24.1) Par.?
dānto yajvā devabhakto brahmaloke mahīyate // (24.2) Par.?
trivargasevī satataṃ devatānāṃ ca pūjanam / (25.1) Par.?
kuryādaharaharnityaṃ namasyet prayataḥ surān // (25.2) Par.?
vibhāgaśīlaḥ satataṃ kṣamāyukto dayālukaḥ / (26.1) Par.?
gṛhasthastu samākhyāto na gṛheṇa gṛhī bhavet // (26.2) Par.?
kṣamā dayā ca vijñānaṃ satyaṃ caiva damaḥ śamaḥ / (27.1) Par.?
adhyātmanirataṃ jñānametad brāhmaṇalakṣaṇam // (27.2) Par.?
etasmānna pramādyeta viśeṣeṇa dvijottamaḥ / (28.1) Par.?
yathāśaktiṃ caran karma ninditāni vivarjayet // (28.2) Par.?
vidhūya mohakalilaṃ labdhvā yogamanuttamam / (29.1) Par.?
gṛhastho mucyate bandhāt nātra kāryā vicāraṇā // (29.2) Par.?
vigarhātikramākṣepahiṃsābandhavadhātmanām / (30.1) Par.?
anyamanyusamutthānāṃ doṣāṇāṃ marṣaṇaṃ kṣamā // (30.2) Par.?
svaduḥkheṣviva kāruṇyaṃ paraduḥkheṣu sauhṛdāt / (31.1) Par.?
dayeti munayaḥ prāhuḥ sākṣād dharmasya sādhanam // (31.2) Par.?
caturdaśānāṃ vidyānāṃ dhāraṇaṃ hi yathārthataḥ / (32.1) Par.?
vijñānamiti tad vidyād yena dharmo vivardhate // (32.2) Par.?
adhītya vidhivad vidyāmarthaṃ caivopalabhya tu / (33.1) Par.?
dharmakāryānnivṛttaścenna tad vijñānamiṣyate // (33.2) Par.?
satyena lokāñjayati satyaṃ tatparamaṃ padam / (34.1) Par.?
yathābhūtapravād tu satyamāhurmanīṣiṇaḥ // (34.2) Par.?
damaḥ śarīroparamaḥ śamaḥ prajñāprisādajaḥ / (35.1) Par.?
adhyātmamakṣaraṃ vidyād yatra gatvā na śocati // (35.2) Par.?
yayā sa devo bhagavān vidyayā vedyate paraḥ / (36.1) Par.?
sākṣād devo mahādevastajjñānamiti kīrtitam // (36.2) Par.?
tanniṣṭhastatparo vidvānnityamakrodhanaḥ śuciḥ / (37.1) Par.?
mahāyajñaparo vipro labhate tadanuttamam // (37.2) Par.?
dharmasyāyatanaṃ yatnāccharīraṃ paripālayet / (38.1) Par.?
na hi dehaṃ vinā rudraḥ puruṣairvidyate paraḥ // (38.2) Par.?
nityadharmārthakāmeṣu yujyeta niyato dvijaḥ / (39.1) Par.?
na dharmavarjitaṃ kāmamarthaṃ vā manasā smaret // (39.2) Par.?
sīdannapi hi dharmeṇa na tvadharmaṃ samācaret / (40.1) Par.?
dharmo hi bhagavān devo gatiḥ sarveṣu jantuṣu // (40.2) Par.?
bhūtānāṃ priyakārī syāt na paradrohakarmadhīḥ / (41.1) Par.?
na vedadevatānindāṃ kuryāt taiśca na saṃvaset // (41.2) Par.?
yastvimaṃ niyataṃ vipro dharmādhyāyaṃ paṭhecchuciḥ / (42.1) Par.?
adhyāpayet śrāvayed vā brahmaloke mahīyate // (42.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge pañcadaśo 'dhyāyaḥ // (43.1) Par.?
Duration=0.13738703727722 secs.