Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Meghadūta
Nāṭyaśāstra
Tantrākhyāyikā
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Rasamañjarī
Tantrāloka
Haṃsadūta
Sātvatatantra

Buddhacarita
BCar, 3, 25.1 kīrṇaṃ tathā rājapathaṃ kumāraḥ paurairvinītaiḥ śucidhīraveṣaiḥ /
BCar, 4, 38.2 prāvṛtyānucakārāsya ceṣṭitaṃ dhīralīlayā //
Mahābhārata
MBh, 2, 60, 13.2 evaṃ nūnaṃ vyadadhāt saṃvidhātā sparśāvubhau spṛśato dhīrabālau /
MBh, 9, 10, 55.2 gadām āśritya dhīrātmā pratyamitram avaikṣata //
MBh, 12, 288, 5.1 śruto 'si naḥ paṇḍito dhīravādī sādhuśabdaḥ patate te patatrin /
MBh, 12, 319, 17.1 tataḥ paramadhīrātmā triṣu lokeṣu viśrutaḥ /
Rāmāyaṇa
Rām, Ay, 98, 54.2 abhipattā kṛtaṃ karma loke dhīravigarhitam //
Rām, Su, 5, 37.2 dhīraniṣṭhitakarmāntaṃ gṛhaṃ bhūtapater iva //
Rām, Yu, 51, 27.1 tam athaivaṃ bruvāṇaṃ tu vacanaṃ dhīradāruṇam /
Saundarānanda
SaundĀ, 17, 45.1 kṣobhaṃ prakurvanti yathormayo hi dhīraprasannāmbuvahasya sindhoḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 69.2 khyāpitaṃ dhīracittatvam ātmanaś ca bhaved iti //
BKŚS, 16, 15.2 evaṃ vā praviśan dhīraṃ dharaṇīdhīradhīr iti //
BKŚS, 17, 92.1 tad evaṃ yādṛśaṃ rūpaṃ yādṛśī cātidhīratā /
BKŚS, 18, 344.2 velākulena yāmi sma dhīradhīr draviṇoṣmaṇā //
BKŚS, 18, 627.1 iti cintāturaṃ sā māṃ harṣatyājitadhīratā /
BKŚS, 19, 67.2 agrāmyo dhīravacanaḥ kasmād api didṛkṣate //
BKŚS, 22, 79.2 dṛśyate nirguṇānāṃ hi nedṛśākāradhīratā //
BKŚS, 22, 227.2 sadhīrāptatarachāttraḥ pracchannaṃ gṛham ānayat //
BKŚS, 22, 309.2 tvayā dhīratayā putri tathā saṃpādyatām iti //
BKŚS, 27, 75.1 athāsau sthiradhīratvaṃ gomukha śrūyatām iti /
BKŚS, 27, 112.2 tat tat sumanase bhartrā kathitaṃ dhīracetase //
Daśakumāracarita
DKCar, 1, 1, 7.1 tasya rājñaḥ paramavidheyā dharmapālapadmodbhavasitavarmanāmadheyā dhīradhiṣaṇāvadhīritavibudhācāryavicāryakāryasāhityāḥ kulāmātyāstrayo 'bhūvan //
DKCar, 1, 4, 11.1 tallapitāmṛtāśvāsitahṛdayo 'hamanudinaṃ tadupakaṇṭhavartī kadācid indumukhīṃ navayauvanālīḍhāvayavāṃ nayanacandrikāṃ bālacandrikāṃ nāma taruṇīratnaṃ vaṇiṅmandiralakṣmīṃ mūrtāmivāvalokya tadīyalāvaṇyāvadhūtadhīrabhāvo latāntabāṇabāṇalakṣyatāmayāsiṣam //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
DKCar, 2, 7, 74.0 taccedicchasy anekaśāstrajñānadhīradhiṣaṇair adhikṛtair itaraiśca hitaiṣigaṇairākalayya jālikaśataṃ cānāyya antaraṅganaraśatairyatheṣṭadṛṣṭāntarālaṃ saraḥ kriyeta rakṣā ca tīrāt triṃśaddaṇḍāntarāle sainikajanena sādaraṃ racanīyā //
Divyāvadāna
Divyāv, 5, 11.1 tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇa jinendra kāṅkṣitānām /
Divyāv, 11, 64.1 tatkālaṃ svayamadhigamya dhīrabuddhyā śrotṝṇāṃ śramaṇajinendrakāṅkṣitānām /
Divyāv, 18, 554.1 sa jalapariṣekāvasikto dārakaścireṇa kālena pratyāgataprāṇastayā mātrā samāśvāsyate kimevaṃ khedamupāgatastvam asmadīyaṃ vacanamupaśrutya dhīramanā bhavasva //
Divyāv, 18, 566.1 bhadre dhīrorjitamahotsāhā bhavasva //
Harṣacarita
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kirātārjunīya
Kir, 2, 40.2 kriyate patir uccakair apāṃ bhavatā dhīratayādharīkṛtaḥ //
Kir, 14, 23.1 paro 'vajānāti yad ajñatājaḍas tad unnatānāṃ na vihanti dhīratām /
Meghadūta
Megh, Uttarameghaḥ, 55.1 kaccit saumya vyavasitam idaṃ bandhukṛtyaṃ tvayā me pratyādeśān na khalu bhavato dhīratāṃ kalpayāmi /
Nāṭyaśāstra
NāṭŚ, 2, 85.1 mandavātāyanopeto nirvāto dhīraśabdavān /
Tantrākhyāyikā
TAkhy, 1, 251.1 atha dhīracittas tāñśanair avādīt //
Viṣṇupurāṇa
ViPur, 1, 4, 34.1 sruktuṇḍa sāmasvaradhīranāda prāgvaṃśakāyākhilasatrasaṃdhe /
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 11.2 api saṃnihite mṛtyau kathaṃ trasyati dhīradhīḥ //
Aṣṭāvakragīta, 3, 13.2 idaṃ grāhyam idaṃ tyājyaṃ sa kiṃ paśyati dhīradhīḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 8.1 kiṃ nu bāleṣu śūreṇa kalinā dhīrabhīruṇā /
BhāgPur, 2, 2, 2.1 śābdasya hi brahmaṇa eṣa panthā yan nāmabhirdhyāyati dhīrapārthaiḥ /
BhāgPur, 4, 12, 4.1 ahaṃ tvamityapārthā dhīrajñānātpuruṣasya hi /
Bhāratamañjarī
BhāMañj, 1, 663.1 tato jaladharadhvānadhīragambhīraniḥsvanaḥ /
BhāMañj, 6, 223.1 gambhīradhīrasaṃrambho varjayansa pṛthagjanam /
BhāMañj, 7, 729.2 yudhiṣṭhiraṃ śaṅkitadhīrapṛcchatsatyavikramam //
Gītagovinda
GītGov, 5, 14.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 16.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 18.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 20.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 22.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 24.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 26.1 dhīrasamīre yamunātīre vasati vane vanamālī //
GītGov, 5, 28.1 dhīrasamīre yamunātīre vasati vane vanamālī //
Hitopadeśa
Hitop, 3, 46.3 vipattau hi mahān loke dhīratvam adhigacchati //
Kathāsaritsāgara
KSS, 2, 2, 200.2 taranti ca labhante ca kalyāṇaṃ dhīracetasaḥ //
KSS, 2, 3, 51.2 hṛdayāddhīratāṃ cāpi samaṃ kanyā mumoca sā //
KSS, 2, 5, 172.1 sātha dhīrānyarūpeṇa tadyakṣāyatanaṃ niśi /
KSS, 3, 4, 297.1 tacchrutvaiva jagādaivaṃ dhīracetā vidūṣakaḥ /
KSS, 3, 6, 226.1 tatkālamaṅgalasamāhatatāradhīratūryāravapratiravaiś ca nabhaḥ pupūre /
KSS, 5, 3, 19.1 iti satyavratasyāsya dhīrasattvasya jalpataḥ /
Rasamañjarī
RMañj, 10, 28.2 dhīro dhīratayārthadharmanipuṇaḥ śāntopakārī pumān ityevaṃ prakṛte tu śāntacalanaṃ māsyaṣṭame mṛtyudam //
Tantrāloka
TĀ, 1, 53.2 yatkuḍyasadṛśī neyaṃ dhīravastvetadityapi //
TĀ, 1, 219.1 nanu vaikalpikī kiṃ dhīrāṇave nāsti tatra sā /
Haṃsadūta
Haṃsadūta, 1, 65.2 sakhī tasyā vijñāpayati lalitā dhīralalita praṇamya śrīpādāmbujakanakapīṭhīparisare //
Sātvatatantra
SātT, 2, 12.2 dhīropakārakaruṇāśayakāyaśuddhaṃ tīvraṃ tapaḥ pracaratāṃ surarājatāpam //
SātT, 2, 34.1 jñātvā tato bhṛgukulodbhavadhīravīraṃ rāmaṃ sugaurarucirāṃ pariṇīya sītām /