Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9080
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vihitāṃ priyayā manaḥpriyām atha niścitya giraṃ garīyasīm / (1.1) Par.?
upapattimad ūrjitāśrayaṃ nṛpam ūce vacanaṃ vṛkodaraḥ // (1.2) Par.?
yad avocata vīkṣya māninī paritaḥ snehamayena cakṣuṣā / (2.1) Par.?
api vāgadhipasya durvacaṃ vacanaṃ tad vidadhīta vismayam // (2.2) Par.?
viṣamo 'pi vigāhyate nayaḥ kṛtatīrthaḥ payasām ivāśayaḥ / (3.1) Par.?
sa tu tatra viśeṣadurlabhaḥ sad upanyasyati kṛtyavartma yaḥ // (3.2) Par.?
pariṇāmasukhe garīyasi vyathake 'smin vacasi kṣataujasām / (4.1) Par.?
ativīryavatīva bheṣaje bahur alpīyasi dṛśyate guṇaḥ // (4.2) Par.?
iyam iṣṭaguṇāya rocatāṃ rucirārthā bhavate 'pi bhāratī / (5.1) Par.?
nanu vaktṛviśeṣaniḥspṛhā guṇagṛhyā vacane vipaścitaḥ // (5.2) Par.?
catasṛṣv api te vivekinī nṛpa vidyāsu nirūḍhim āgatā / (6.1) Par.?
katham etya matir viparyayaṃ kariṇī paṅkam ivāvasīdati // (6.2) Par.?
vidhuraṃ kim ataḥ paraṃ parair avagītāṃ gamite daśām imām / (7.1) Par.?
avasīdati yat surair api tvayi saṃbhāvitavṛtti pauruṣam // (7.2) Par.?
dviṣatām udayaḥ sumedhasā gurur asvantataraḥ sumarṣaṇaḥ / (8.1) Par.?
na mahān api bhūtim icchatā phalasampatpravaṇaḥ parikṣayaḥ // (8.2) Par.?
acireṇa parasya bhūyasīṃ viparītāṃ vigaṇayya cātmanaḥ / (9.1) Par.?
kṣayayuktim upekṣate kṛtī kurute tatpratikāram anyathā // (9.2) Par.?
anupālayatām udeṣyatīṃ prabhuśaktiṃ dviṣatām anīhayā / (10.1) Par.?
apayānty acirān mahībhujāṃ jananirvādabhayād iva śriyaḥ // (10.2) Par.?
kṣayayuktam api svabhāvajaṃ dadhataṃ dhāma śivaṃ samṛddhaye / (11.1) Par.?
praṇamanty anapāyam utthitaṃ pratipaccandram iva prajā nṛpam // (11.2) Par.?
prabhavaḥ khalu kośadaṇḍayoḥ kṛtapañcāṅgavinirṇayo nayaḥ / (12.1) Par.?
sa vidheyapadeṣu dakṣatāṃ niyatiṃ loka ivānurudhyate // (12.2) Par.?
abhimānavato manasvinaḥ priyam uccaiḥ padam ārurukṣataḥ / (13.1) Par.?
vinipātanivartanakṣamaṃ matam ālambanam ātmapauruṣam // (13.2) Par.?
vipado 'bhibhavanty avikramaṃ rahayaty āpadupetam āyatiḥ / (14.1) Par.?
niyatā laghutā nirāyater agarīyān na padaṃ nṛpaśriyaḥ // (14.2) Par.?
tad alaṃ pratipakṣam unnater avalambya vyavasāyavandhyatām / (15.1) Par.?
nivasanti parākramāśrayā na viṣādena samaṃ samṛddhayaḥ // (15.2) Par.?
atha ced avadhiḥ pratīkṣyate katham āviṣkṛtajihmavṛttinā / (16.1) Par.?
dhṛtarāṣṭrasutena sutyajyāś ciram āsvādya narendrasampadaḥ // (16.2) Par.?
dviṣatā vihitaṃ tvayāthavā yadi labdhā punar ātmanaḥ padam / (17.1) Par.?
jananātha tavānujanmanāṃ kṛtam āviṣkṛtapauruṣair bhujaiḥ // (17.2) Par.?
madasiktamukhair mṛgādhipaḥ karibhir vartayati svayaṃ hataiḥ / (18.1) Par.?
laghayan khalu tejasā jagan na mahān icchati bhūtim anyataḥ // (18.2) Par.?
abhimānadhanasya gatvarair asubhiḥ sthāsnu yaśaś cicīṣataḥ / (19.1) Par.?
acirāṃśuvilāsacañcalā nanu lakṣmīḥ phalam ānuṣaṅgikam // (19.2) Par.?
jvalitaṃ na hiraṇyaretasaṃ cayam āskandati bhasmanāṃ janaḥ / (20.1) Par.?
abhibhūtibhayād asūn ataḥ sukham ujhanti na dhāma māninaḥ // (20.2) Par.?
kim avekṣya phalaṃ payodharān dhvanataḥ prārthayate mṛgādhipaḥ / (21.1) Par.?
prakṛtiḥ khalu sā mahīyasaḥ sahate nānyasamunnatiṃ yayā // (21.2) Par.?
kuru tanmatim eva vikrame nṛpa nirdhūya tamaḥ pramādajam / (22.1) Par.?
dhruvam etad avehi vidviṣāṃ tvadanutsāhahatā vipattayaḥ // (22.2) Par.?
dviradān iva digvibhāvitāṃś caturas toyanidhīn ivāyataḥ / (23.1) Par.?
prasaheta raṇe tavānujān dviṣatāṃ kaḥ śatamanyutejasaḥ // (23.2) Par.?
jvalatas tava jātavedasaḥ satataṃ vairikṛtasya cetasi / (24.1) Par.?
vidadhātu śamaṃ śivetarā ripunārīnayanāmbusantatiḥ // (24.2) Par.?
iti darśitavikriyaṃ sutaṃ marutaḥ kopaparītamānasam / (25.1) Par.?
upasāntvayituṃ mahīpatir dviradaṃ duṣṭam ivopacakrame // (25.2) Par.?
apavarjitaviplave śucau hṛdayagrāhiṇi maṅgalāspade / (26.1) Par.?
vimalā tava vistare girāṃ matir ādarśa ivābhidṛśyate // (26.2) Par.?
sphuṭatā na padair apākṛtā na ca na svīkṛtam arthagauravam / (27.1) Par.?
racitā pṛthagarthatā girāṃ na ca sāmarthyam apohitaṃ kvacit // (27.2) Par.?
upapattir udāhṛtā balād anumānena na cāgamaḥ kṣataḥ / (28.1) Par.?
idam īdṛg anīdṛgāśayaḥ prasabhaṃ vaktum upakrameta kaḥ // (28.2) Par.?
avitṛptatayā tathāpi me hṛdayaṃ nirṇayam eva dhāvati / (29.1) Par.?
avasāyayituṃ kṣamāḥ sukhaṃ na vidheyeṣu viśeṣasampadaḥ // (29.2) Par.?
sahasā vidadhīta na kriyām avivekaḥ param āpadāṃ padam / (30.1) Par.?
vṛṇate hi vimṛśyakāriṇaṃ guṇalubdhāḥ svayam eva sampadaḥ // (30.2) Par.?
abhivarṣati yo 'nupālayan vidhibījāni vivekavāriṇā / (31.1) Par.?
sa sadā phalaśālinīṃ kriyāṃ śaradaṃ loka ivādhitiṣṭhati // (31.2) Par.?
śuci bhūṣayati śrutaṃ vapuḥ praśamas tasya bhavaty alaṃkriyā / (32.1) Par.?
praśamābharaṇaṃ parākramaḥ sa nayāpāditasiddhibhūṣaṇaḥ // (32.2) Par.?
matibhedatamastirohite gahane kṛtyavidhau vivekinām / (33.1) Par.?
sukṛtaḥ pariśuddha āgamaḥ kurute dīpa ivārthadarśanam // (33.2) Par.?
spṛhaṇīyaguṇair mahātmabhiś carite vartmani yacchatāṃ manaḥ / (34.1) Par.?
vidhihetur ahetur āgasāṃ vinipāto 'pi samaḥ samunnateḥ // (34.2) Par.?
śivam aupayikaṃ garīyasīṃ phalaniṣpattim adūṣitāyatim / (35.1) Par.?
vigaṇayya nayanti pauruṣaṃ vijitakrodharayā jigīṣavaḥ // (35.2) Par.?
apaneyam udetum icchatā timiraṃ roṣamayaṃ dhiyā puraḥ / (36.1) Par.?
avibhidya niśākṛtaṃ tamaḥ prabhayā nāṃśumatāpy udīyate // (36.2) Par.?
balavān api kopajanmanas tamaso nābhibhavaṃ ruṇaddhi yaḥ / (37.1) Par.?
kṣayapakṣa ivaindavīḥ kalāḥ sakalā hanti sa śaktisampadaḥ // (37.2) Par.?
samavṛttir upaiti mārdavaṃ samaye yaś ca tanoti tigmatām / (38.1) Par.?
adhitiṣṭhati lokam ojasā sa vivasvān iva medinīpatiḥ // (38.2) Par.?
kva cirāya parigrahaḥ śriyāṃ kva ca duṣṭendriyavājivaśyatā / (39.1) Par.?
śaradabhracalāś calendriyair asurakṣā hi bahucchalāḥ śriyaḥ // (39.2) Par.?
kim asāmayikaṃ vitanvatā manasaḥ kṣobham upāttaraṃhasaḥ / (40.1) Par.?
kriyate patir uccakair apāṃ bhavatā dhīratayādharīkṛtaḥ // (40.2) Par.?
śrutam apy adhigamya ye ripūn vinayante sma na śarīrajanmanaḥ / (41.1) Par.?
janayanty acirāya sampadām ayaśas te khalu cāpalāśrayam // (41.2) Par.?
atipātitakālasādhanā svaśarīrendriyavargatāpanī / (42.1) Par.?
janavan na bhavantam akṣamā nayasiddher apanetum arhati // (42.2) Par.?
upakārakam āyater bhṛśaṃ prasavaḥ karmaphalasya bhūriṇaḥ / (43.1) Par.?
anapāyi nibarhaṇaṃ dviṣāṃ na titikṣāsamam asti sādhanam // (43.2) Par.?
praṇatipravaṇān vihāya naḥ sahajasnehanibaddhacetasaḥ / (44.1) Par.?
praṇamanti sadā suyodhanaṃ prathame mānabhṛtāṃ na vṛṣṇayaḥ // (44.2) Par.?
suhṛdaḥ sahajās tathetare matam eṣāṃ na vilaṅghayanti ye / (45.1) Par.?
vinayād iva yāpayanti te dhṛtarāṣṭrātmajam ātmasiddhaye // (45.2) Par.?
abhiyoga imān mahībhujo bhavatā tasya tataḥ kṛtāvadheḥ / (46.1) Par.?
pravighāṭayitā samutpatan haridaśvaḥ kamalākarān iva // (46.2) Par.?
upajāpasahān vilaṅghayan sa vidhātā nṛpatīn madoddhataḥ / (47.1) Par.?
sahate na jano 'py adhaḥkriyāṃ kimu lokādhikadhāma rājakam // (47.2) Par.?
asamāpitakṛtyasampadāṃ hatavegaṃ vinayena tāvatā / (48.1) Par.?
prabhavanty abhimānaśālināṃ madam uttambhayituṃ vibhūtayaḥ // (48.2) Par.?
madamānasamuddhataṃ nṛpaṃ na viyuṅkte niyamena mūḍhatā / (49.1) Par.?
atimūḍha udasyate nayān nayahīnād aparajyate janaḥ // (49.2) Par.?
aparāgasamīraṇeritaḥ kramaśīrṇākulamūlasantatiḥ / (50.1) Par.?
sukaras taruvat sahiṣṇunā ripur unmūlayituṃ mahān api // (50.2) Par.?
aṇur apy upahanti vigrahaḥ prabhum antaḥprakṛtiprakopajaḥ / (51.1) Par.?
akhilaṃ hi hinasti bhūdharaṃ taruśākhāntanigharṣajo 'nalaḥ // (51.2) Par.?
matimān vinayapramāthinaḥ samupekṣeta samunnatiṃ dviṣaḥ / (52.1) Par.?
sujayaḥ khalu tādṛg antare vipadantā hy avinītasampadaḥ // (52.2) Par.?
laghuvṛttitayā bhidāṃ gataṃ bahir antaś ca nṛpasya maṇḍalam / (53.1) Par.?
abhibhūya haraty anantaraḥ śithilaṃ kūlam ivāpagārayaḥ // (53.2) Par.?
anuśāsatam ity anākulaṃ nayavartmākulam arjunāgrajam / (54.1) Par.?
svayam artha ivābhivāñchitas tam abhīyāya parāśarātmajaḥ // (54.2) Par.?
madhurair avaśāni lambhayann api tiryañci śamaṃ nirīkṣitaiḥ / (55.1) Par.?
paritaḥ paṭu bibhrad enasāṃ dahanaṃ dhāma vilokanakṣamam // (55.2) Par.?
sahasopagataḥ savismayaṃ tapasāṃ sūtir asūtir enasām / (56.1) Par.?
dadṛśe jagatībhujā muniḥ sa vapuṣmān iva puṇyasaṃcayaḥ // (56.2) Par.?
athoccakair āsanataḥ parārdhyād udyan sa dhūtāruṇavalkalāgraḥ / (57.1) Par.?
rarāja kīrṇākapiśāṃśujālaḥ śṛṅgāt sumeror iva tigmaraśmiḥ // (57.2) Par.?
avahitahṛdayo vidhāya sa arhām ṛṣivad ṛṣipravare gurūpadiṣṭām / (58.1) Par.?
tadanumatam alaṃcakāra paścāt praśama iva śrutam āsanaṃ narendraḥ // (58.2) Par.?
vyaktoditasmitamayūkhavibhāsitoṣṭhas tiṣṭhan muner abhimukhaṃ sa vikīrṇadhāmnaḥ / (59.1) Par.?
tanvantam iddham abhito gurum aṃśujālaṃ lakṣmīm uvāha sakalasya śaśāṅkamūrteḥ // (59.2) Par.?
Duration=0.47740983963013 secs.