Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 6, 8, 18.0 sphyaḥ ca kapālāni cāgnihotrahavaṇī śūrpaṃ ca kṛṣṇājinaṃ ca śamyā colūkhalaṃ ca musalaṃ ca dṛṣac copalā ca //
TS, 5, 1, 4, 18.1 kṛṣṇājinena saṃbharati //
TS, 5, 1, 4, 19.1 yajño vai kṛṣṇājinam //
TS, 5, 1, 4, 22.1 kṛṣṇājinena saṃbharati //
TS, 5, 1, 4, 28.1 kṛṣṇājinaṃ ca puṣkaraparṇaṃ ca saṃstṛṇāti //
TS, 5, 1, 4, 29.1 iyaṃ vai kṛṣṇājinam //
TS, 5, 1, 6, 25.1 kṛṣṇājinasya lomabhiḥ saṃsṛjati //
TS, 5, 1, 6, 26.1 yajño vai kṛṣṇājinam //
TS, 5, 1, 10, 47.1 kṛṣṇājinam uttaram //
TS, 5, 1, 10, 49.1 brahma kṛṣṇājinam //
TS, 5, 4, 4, 36.0 brahmaṇa etad rūpaṃ yat kṛṣṇājinam //
TS, 6, 1, 3, 1.4 eṣa vā ṛco varṇo yacchuklaṃ kṛṣṇājinasya /
TS, 6, 1, 3, 2.1 vā ahno varṇo yacchuklaṃ kṛṣṇājinasyaiṣa rātriyā yat kṛṣṇaṃ yad evainayos tatra nyaktaṃ tad evāvarunddhe /
TS, 6, 1, 3, 2.2 kṛṣṇājinena dīkṣayati brahmaṇo vā etad rūpaṃ yat kṛṣṇājinam brahmaṇaivainaṃ dīkṣayati /
TS, 6, 1, 3, 2.2 kṛṣṇājinena dīkṣayati brahmaṇo vā etad rūpaṃ yat kṛṣṇājinam brahmaṇaivainaṃ dīkṣayati /
TS, 6, 1, 11, 37.0 ud u tyaṃ jātavedasam iti sauryarcā kṛṣṇājinam pratyānahyati rakṣasām apahatyai //