Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Kathāsaritsāgara
Kṛṣiparāśara

Atharvaprāyaścittāni
AVPr, 6, 3, 12.2 ādityās tvā tarpayantvity utsṛjya dhruvā dyaur ity abhimantrya dhruvaṃ dhruveṇeti gṛhītvāyurdā asi dhruva iti catasṛbhir āgnīdhrīye juhuyāt //
Atharvaveda (Śaunaka)
AVŚ, 3, 12, 2.1 ihaiva dhruvā prati tiṣṭha śāle 'śvāvatī gomatī sūnṛtāvatī /
AVŚ, 3, 27, 5.1 dhruvā dig viṣṇur adhipatiḥ kalmāṣagrīvo rakṣitā vīrudha iṣavaḥ /
AVŚ, 6, 88, 1.1 dhruvā dyaur dhruvā pṛthivī dhruvaṃ viśvam idaṃ jagat /
AVŚ, 6, 88, 1.1 dhruvā dyaur dhruvā pṛthivī dhruvaṃ viśvam idaṃ jagat /
AVŚ, 12, 1, 45.2 sahasraṃ dhārā draviṇasya me duhāṃ dhruveva dhenur anapasphurantī //
AVŚ, 12, 3, 11.1 dhruveyaṃ virāṇ namo astv asyai śivā putrebhya uta mahyam astu /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 2, 29.0 sphyena saṃhanti dhruvāsīti //
BaudhŚS, 10, 23, 27.0 śvetam aśvam abhimṛśyāntaḥśarkaram imām upadadhāti prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdeti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 3, 2.4 ihaiva dhruvā pratitiṣṭha śāle 'śvavatī gomatī sūnṛtāvatī /
Bhāradvājaśrautasūtra
BhārŚS, 7, 3, 8.0 dhruvāsīti saṃhatyādbhir avokṣati devebhyaḥ śundhasveti //
Chāndogyopaniṣad
ChU, 7, 26, 2.9 sattvaśuddhau dhruvā smṛtiḥ /
Gobhilagṛhyasūtra
GobhGS, 2, 3, 9.0 dhruvam asi dhruvāhaṃ patikule bhūyāsam amuṣyāsāv iti patināma gṛhṇīyād ātmanaś ca //
GobhGS, 2, 3, 12.0 athainām anumantrayate dhruvā dyaur ity etayarcā //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 27, 3.1 ihaiva dhruvā pratitiṣṭha śāle aśvāvatī gomatī sūnṛtāvatī ūrjasvatī payasā pinvamānocchrayasva mahate saubhagāya ityuttarām //
Jaiminigṛhyasūtra
JaimGS, 1, 21, 20.0 dhruvo 'si dhruvāhaṃ patikule bhūyāsam amuṣyeti patināma gṛhṇīyād asāvity ātmanaḥ //
Kauśikasūtra
KauśS, 7, 10, 13.0 ā tvāhārṣam dhruvā dyaur iti dhrauvyakāmaḥ //
KauśS, 8, 2, 3.0 pratidiśaṃ dhruveyaṃ virāḍ ity upatiṣṭhante //
KauśS, 13, 6, 2.9 dṛṃhatāṃ devī saha devatābhir dhruvā dṛḍhācyutā me astu bhūmiḥ /
KauśS, 13, 6, 3.1 ā tvāhārṣaṃ dhruvā dyauḥ satyaṃ bṛhad ity etenānuvākena juhuyāt //
KauśS, 14, 4, 8.0 ā tvāhārṣaṃ dhruvā dyaur viśas tvā sarvā vāñchantv iti sarvato 'pramattā dhārayeran //
Khādiragṛhyasūtra
KhādGS, 1, 4, 4.1 pradakṣiṇam agniṃ parikramya dhruvaṃ darśayati dhruvā dyaur iti //
Kāṭhakasaṃhitā
KS, 12, 2, 63.0 evam iva hīyaṃ dhruveva pratiṣṭhitevācarācareva //
KS, 19, 7, 24.0 uttiṣṭha bṛhatī bhavordhvā tiṣṭha dhruvā tvam iti dṛṃhaty evainam //
KS, 21, 3, 52.0 atho sīda dhruvā tvam iti dṛṃhaty evainām //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 2, 51.0 dhruvā hīyam //
MS, 2, 7, 6, 3.0 dhruvāsi //
MS, 2, 7, 6, 7.0 dhruvāsi //
MS, 2, 7, 6, 11.0 dhruvāsi //
MS, 2, 7, 6, 15.0 dhruvāsi //
MS, 2, 7, 6, 39.0 uttiṣṭha bṛhatī bhavordhvā tiṣṭha dhruvā tvam //
MS, 2, 7, 11, 7.3 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 7, 11, 7.5 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 7, 15, 13.2 tayā devatayāṅgirasvad dhruvā sīda //
MS, 2, 7, 15, 15.2 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 7, 15, 15.3 dhruvāsi dharuṇā /
MS, 2, 7, 16, 3.7 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 7, 16, 3.11 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 7, 16, 3.15 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 7, 16, 3.19 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 7, 16, 3.23 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 8, 1, 1.1 lokaṃ pṛṇa chidraṃ pṛṇāthā sīda dhruvā tvam //
MS, 2, 8, 1, 3.2 dhruvakṣitir dhruvayonir dhruvāsi dhruvaṃ yonim āsīda sādhyā //
MS, 2, 8, 3, 2.53 dhruvāsi dharuṇā /
MS, 2, 8, 7, 4.1 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 8, 14, 1.5 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 8, 14, 1.10 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 8, 14, 1.15 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 13, 14, 4.0 tena chandasā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda //
MS, 2, 13, 14, 38.0 tena chandasā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda //
MS, 2, 13, 20, 9.0 tena chandasā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda //
MS, 2, 13, 20, 71.0 tena chandasā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda //
MS, 3, 16, 4, 16.2 dhruvā diśāṃ viṣṇupatny aghorāsyeśānā sahaso yā manotā /
Mānavagṛhyasūtra
MānGS, 1, 14, 10.1 acyutā dhruvā dhruvapatnī dhruvaṃ paśyema sarvataḥ /
MānGS, 1, 14, 10.2 dhruvāsaḥ parvatā ime dhruvā strī patikuleyam /
Pāraskaragṛhyasūtra
PārGS, 1, 8, 19.2 dhruvam asi dhruvaṃ tvā paśyāmi dhruvaidhi poṣye mayi mahyaṃ tvādād bṛhaspatir mayā patyā prajāvatī saṃjīva śaradaḥ śatam iti //
Taittirīyasaṃhitā
TS, 4, 4, 3, 3.3 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm prathasvatīṃ vibhūmatīm prabhūmatīm paribhūmatīṃ divaṃ yaccha divaṃ dṛṃha divam mā hiṃsīr viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya sūryas tvābhi pātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda /
TS, 5, 1, 7, 41.1 uttiṣṭha bṛhatī bhavordhvā tiṣṭha dhruvā tvam iti āha //
TS, 5, 5, 2, 32.0 tayā devatayāṅgirasvad dhruvā sīdeti //
TS, 5, 5, 2, 36.0 tayā devatayāṅgirasvad dhruvā sīdeti //
TS, 5, 5, 5, 30.0 prāṇāya vyānāyāpānāya vāce tvā cakṣuṣe tvā tayā devatayāṅgirasvad dhruvā sīda //
TS, 5, 5, 6, 34.0 tayā devatayāṅgirasvad dhruvā sīdety āha //
TS, 6, 2, 7, 30.0 dhruvāsīti saṃhanti dhṛtyai //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 4, 7.0 dhruvāsīti sphyena śamyayā vā saṃhanti //
Vasiṣṭhadharmasūtra
VasDhS, 10, 17.2 adhyātmacintāgatamānasasya dhruvā hy anāvṛttir upekṣakasyeti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 28.1 dhruvāsi dhruvo 'yaṃ yajamāno 'sminn āyatane prajayā paśubhir bhūyāt /
VSM, 11, 58.1 vasavas tvā kṛṇvantu gāyatreṇa chandasāṅgirasvad dhruvāsi pṛthivy asi /
VSM, 11, 58.3 rudrās tvā kṛṇvantu traiṣṭubhena chandasāṅgirasvad dhruvāsy antarikṣam asi /
VSM, 11, 58.5 ādityās tvā kṛṇvantu jāgatena chandasāṅgirasvad dhruvāsi dyaur asi /
VSM, 11, 58.7 viśve tvā devā vaiśvānarāḥ kṛṇvantv ānuṣṭubhena chandasāṅgirasvad dhruvāsi diśo 'si /
VSM, 11, 64.1 utthāya bṛhatī bhavod u tiṣṭha dhruvā tvam /
VSM, 12, 53.1 cid asi tayā devatayāṅgirasvad dhruvā sīda /
VSM, 12, 53.2 paricid asi tayā devatayāṅgirasvad dhruvā sīda //
VSM, 12, 54.1 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 13, 16.1 dhruvāsi dharuṇāstṛtā viśvakarmaṇā /
VSM, 13, 19.2 agniṣṭvābhipātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda //
VSM, 13, 24.5 agniṣṭe 'dhipatis tayā devatayāṅgirasvad dhruvā sīda //
VSM, 13, 34.1 dhruvāsi dharuṇeto jajñe prathamam ebhyo yonibhyo adhi jātavedāḥ /
VSM, 13, 58.11 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 14, 1.1 dhruvakṣitir dhruvayonir dhruvāsi dhruvaṃ yonim āsīda sādhuyā /
VSM, 14, 10.8 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 14, 12.3 vāyuṣ ṭvābhipātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda //
VSM, 14, 14.3 vāyuṣ ṭe 'dhipatis tayā devatayāṅgirasvad dhruvā sīda //
VSM, 14, 21.1 mūrdhāsi rāḍ dhruvāsi dharuṇā dhartry asi dharaṇī /
VSM, 14, 22.1 yantrī rāḍ yantry asi yamanī dhruvāsi dharitrī /
VSM, 14, 22.3 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
VSM, 14, 31.4 lokaṃ pṛṇa chidraṃ pṛṇātho sīda dhruvā tvam /
Vārāhagṛhyasūtra
VārGS, 15, 21.0 acyutā dhruvā dhruvapatnī dhruvaṃ paśyema viśvata iti dhruvaṃ jīvantīṃ saptarṣīn arundhatīmiti darśayitvā prājāpatyena sthālīpākeneṣṭvā jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛta ājyaśeṣe dadhyāsicya dadhikrāvṇo akāriṣam iti dadhnaḥ pumāṃstriḥ prāśnāti //
Vārāhaśrautasūtra
VārŚS, 1, 3, 6, 16.1 dhruvāsīti pṛthivīm abhimṛśyārcir ālabhya cakṣuṣī ālabheta /
VārŚS, 2, 1, 4, 12.2 ayaṃ te yonir ṛtviya iti dve samīcī purastāc cid asi tayā devatayāṅgirasvad dhruvā sīdeti //
VārŚS, 2, 1, 4, 37.1 prajāpatiṣ ṭvā sādayatu tayā devatayāṅgirasvaddhruvā sīdeti vihitasya madhyaṃ vimṛśya sajūr abda iti darbhastambe hiraṇye ca madhye 'gniṃ juhoti //
VārŚS, 2, 1, 6, 17.0 tejo 'sīti hiraṇyeṣṭakāṃ śarkarāṃ svayamātṛṇṇām aśvenopaghrāpya bhūr bhuvaḥ svar ity abhimantrya dhruvāsi dharuṇeti cāviduṣā saha brāhmaṇena prajāpatiṣ ṭvā sādayatv iti puruṣe sādayati //
VārŚS, 2, 1, 8, 1.5 dhruvā ca pṛthivī ca savitur marutāṃ varuṇasya te te 'dhipatayas te yaṃ dviṣmo yaśca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
Āpastambaśrautasūtra
ĀpŚS, 6, 9, 4.3 rajatāṃ tvā haritagarbhām agnijyotiṣam akṣitiṃ kāmadughāṃ svargyāṃ svargāya lokāya rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ tṛtīyām /
ĀpŚS, 7, 4, 5.1 tūṣṇīṃ caturthaṃ hṛtvoru prathasvoru te yajñapatiḥ prathatām iti prathayitvā dhruvāsīti śamyayā saṃhatya devebhyaḥ kalpasvety abhimantrya devebhyaḥ śundhasvety adbhir avokṣya devebhyaḥ śumbhasveti sikatābhir avakīrya prokṣaṇīśeṣam uttarata uttaravedyai ninīyāpo ripraṃ nirvahateti sphyenodīcīm ekasphyāṃ niḥsārya vibhrāḍ bṛhat pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam /
ĀpŚS, 16, 11, 4.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ gāyatreṇa chandasā rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ samidham ādadhāti //
ĀpŚS, 16, 21, 6.1 prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśati //
ĀpŚS, 16, 23, 1.1 dhruvāsi dharuṇāstṛteti svayamātṛṇṇām abhimṛśyāśvenopaghrāpya prajāpatis tvā sādayatu pṛthivyāḥ pṛṣṭha ity aviduṣā brāhmaṇena saha madhye 'gner upadadhāti /
ĀpŚS, 16, 23, 10.5 tayā devatayāṅgirasvad dhruvā sīda /
ĀpŚS, 16, 23, 10.10 tayā devatayāṅgirasvad dhruvā sīdety anvārohe dve //
ĀpŚS, 16, 26, 11.1 dhruvāsi pṛthivīti madhye 'gner upadadhāti //
ĀpŚS, 16, 28, 1.1 mā chandas tat pṛthivy agnir devatā tenarṣiṇā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda /
ĀpŚS, 16, 28, 1.12 bṛhatī chandas tad aśvaḥ parameṣṭhī devatā tenarṣiṇā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīdety etābhir dvādaśabhis trir abhyāsaṃ purastāt pratīcīṃ puruṣākṛtiṃ cinoti //
ĀpŚS, 19, 11, 7.1 hute prātar agnihotre prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśyāgner bhasmāsīti sikatā nivapati /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.25 dhruvā diśāṃ viṣṇupatny aghorāsyeśānā sahaso yā manotā /
Śatapathabrāhmaṇa
ŚBM, 2, 1, 1, 10.2 seyaṃ dhruvāśithilā pratiṣṭhā /
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 4, 13.2 utthāya bṛhatī bhavetyutthāya hīme lokā bṛhanta ud u tiṣṭha dhruvā tvamity ud u tiṣṭha sthirā tvam pratiṣṭhitetyetat //
ŚBM, 10, 5, 1, 3.6 tasmād enā aṅgirasvad dhruvā sīdety eva sarvāḥ sādayati nāṅgirasvad dhruvaḥ sīdeti nāṅgirasvad dhruvaṃ sīdeti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 17, 3.0 astamite dhruvaṃ darśayati dhruvaidhi poṣyā mayīti //
ŚāṅkhGS, 3, 3, 1.1 ihaiva sthūṇe pratitiṣṭha dhruvāśvāvatī gomatī sīlamāvatī /
ŚāṅkhGS, 3, 4, 8.0 mahāvyāhṛtayaś catasro vāstoṣpata iti tisro 'mīvahā vāstoṣpate vāstoṣpate dhruvā sthūṇā sauviṣṭakṛtī daśamī sthālīpākasya rātrau //
Ṛgveda
ṚV, 8, 17, 14.1 vāstoṣpate dhruvā sthūṇāṃsatraṃ somyānām /
ṚV, 10, 173, 4.1 dhruvā dyaur dhruvā pṛthivī dhruvāsaḥ parvatā ime /
ṚV, 10, 173, 4.1 dhruvā dyaur dhruvā pṛthivī dhruvāsaḥ parvatā ime /
Ṛgvedakhilāni
ṚVKh, 2, 7, 3.2 sambhūtā asmākaṃ vīrā dhruvā dhruveṣu tiṣṭhati //
ṚVKh, 2, 7, 4.1 dhruvā dyaur dhruvā pṛthivī dhruvā dhruveṣu tiṣṭhati /
ṚVKh, 2, 7, 4.1 dhruvā dyaur dhruvā pṛthivī dhruvā dhruveṣu tiṣṭhati /
ṚVKh, 2, 7, 4.1 dhruvā dyaur dhruvā pṛthivī dhruvā dhruveṣu tiṣṭhati /
ṚVKh, 3, 17, 1.1 dhruvaidhi poṣyā mayi mahyaṃ tvādād bṛhaspatiḥ /
ṚVKh, 4, 6, 4.1 samrājaṃ ca virājaṃ cābhiṣṭir yā ca me dhruvā /
Carakasaṃhitā
Ca, Sū., 16, 21.2 rogāṇāṃ prasavānāṃ ca gatānāmāgatirdhruvā //
Ca, Sū., 18, 44.2 na hi sarvavikārāṇāṃ nāmato 'sti dhruvā sthitiḥ //
Mahābhārata
MBh, 1, 221, 21.3 agnidāhe tu niyataṃ brahmaloke dhruvā gatiḥ //
MBh, 2, 19, 46.2 puṣpavatsu dhruvā śrīśca puṣpavantastato vayam //
MBh, 2, 53, 2.3 na ca nītir dhruvā rājan kiṃ tvaṃ dyūtaṃ praśaṃsasi //
MBh, 3, 221, 23.2 agrataḥ pṛṣṭhataś caiva na hi tasya gatir dhruvā //
MBh, 3, 278, 20.1 nityaśaścārjavaṃ tasmin sthitis tasyaiva ca dhruvā /
MBh, 3, 281, 28.2 kutaḥ śramo bhartṛsamīpato hi me yato hi bhartā mama sā gatir dhruvā /
MBh, 4, 27, 26.1 yasmin satyaṃ dhṛtir dānaṃ parā śāntir dhruvā kṣamā /
MBh, 6, BhaGī 18, 78.2 tatra śrīrvijayo bhūtirdhruvā nītirmatirmama //
MBh, 7, 53, 54.1 dhruvaṃ vai brāhmaṇe satyaṃ dhruvā sādhuṣu saṃnatiḥ /
MBh, 7, 53, 54.2 śrīr dhruvā cāpi dakṣeṣu dhruvo nārāyaṇe jayaḥ //
MBh, 12, 18, 26.1 satāṃ ca vedā annaṃ ca loke 'smin prakṛtir dhruvā /
MBh, 12, 54, 28.1 yāvaddhi pṛthivīpāla pṛthivī sthāsyate dhruvā /
MBh, 12, 212, 11.1 tatra vijñānasaṃyuktā trividhā vedanā dhruvā /
MBh, 12, 261, 11.1 trailokyasyaiva hetur hi maryādā śāśvatī dhruvā /
MBh, 12, 282, 2.1 vṛttiścennāsti śūdrasya pitṛpaitāmahī dhruvā /
MBh, 14, 18, 18.1 evaṃ satsu sadā paśyet tatra hyeṣā dhruvā sthitiḥ /
Rāmāyaṇa
Rām, Ay, 72, 14.2 kausalyāṃ śaraṇaṃ yāmaḥ sā hi no 'stu dhruvā gatiḥ //
Rām, Ki, 5, 12.2 gṛhyatāṃ pāṇinā pāṇir maryādā badhyatāṃ dhruvā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 64.2 na hi sarvavikārāṇāṃ nāmato 'sti dhruvā sthitiḥ //
Kūrmapurāṇa
KūPur, 1, 49, 41.2 jagat sthāpayate sarvaṃ sa viṣṇuḥ prakṛtirdhruvā //
KūPur, 2, 36, 21.2 tīrthaṃ tatra bhaved vastuṃ mṛtānāṃ svargatirdhruvā //
KūPur, 2, 37, 71.1 mūrtiranyā smṛtā cāsya digvāsā vai śivā dhruvā /
KūPur, 2, 44, 24.1 evaṃ saṃhārakaraṇī śaktirmāheśvarī dhruvā /
Matsyapurāṇa
MPur, 83, 34.1 hiraṇmayāśvatthaśirāstasmātpuṣṭirdhruvāstu me /
Suśrutasaṃhitā
Su, Cik., 30, 36.1 malaye nalasetau ca vegavatyauṣadhī dhruvā /
Viṣṇupurāṇa
ViPur, 6, 5, 52.2 madhyamaṃ vā vayaḥ prāpya vārddhake vā dhruvā mṛtiḥ //
Viṣṇusmṛti
ViSmṛ, 20, 22.2 na tadbhūtaṃ prapaśyāmi sthitir yasya bhaved dhruvā //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 2.1 tad yathā dhruvā pṛthivī dhruvā sacandratārakā dyauḥ amṛtā divaukasa iti //
YSBhā zu YS, 2, 5.1, 2.1 tad yathā dhruvā pṛthivī dhruvā sacandratārakā dyauḥ amṛtā divaukasa iti //
Kathāsaritsāgara
KSS, 5, 3, 208.1 ataḥ paraṃ ca jāne 'haṃ siddhiścaivaṃ dhruvāvayoḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 71.2 calatyaṅgārake vṛṣṭirdhruvā vṛṣṭiḥ śanaiścare /