Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14089
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yās te agne sūrye ruco divam ātanvanti raśmibhiḥ / (1.1) Par.?
tābhir no adya sarvābhī ruce janāya nas kṛdhi // (1.2) Par.?
yā vo devāḥ sūrye ruco goṣv aśveṣu yā rucaḥ / (2.1) Par.?
indrāgnī tābhiḥ sarvābhī rucaṃ no dhehi bṛhaspate // (2.2) Par.?
virāḍ jyotir adhārayat / (3.1) Par.?
svarāḍ jyotir adhārayat / (3.2) Par.?
samrāḍ jyotir adhārayat / (3.3) Par.?
bhūr asi bhuvanasya retā iṣṭakā svargo lokaḥ / (3.4) Par.?
manasā tvānvārohāmi / (3.5) Par.?
agnir jyotir jyotir agniḥ / (3.6) Par.?
tayā devatayāṅgirasvad dhruvā sīda / (3.7) Par.?
sūr asi suvanasya retā iṣṭakā svargo lokaḥ / (3.8) Par.?
vācā tvānvārohāmi / (3.9) Par.?
sūryo jyotir jyotiḥ sūryaḥ / (3.10) Par.?
tayā devatayāṅgirasvad dhruvā sīda / (3.11) Par.?
bṛhaspatiṣ ṭvā sādayatu pṛthivyāḥ pṛṣṭhe jyotiṣmatīṃ viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya / (3.12) Par.?
viśvaṃ jyotir yaccha / (3.13) Par.?
agniṣ ṭe 'dhipatiḥ / (3.14) Par.?
tayā devatayāṅgirasvad dhruvā sīda / (3.15) Par.?
viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīṃ viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya / (3.16) Par.?
viśvaṃ jyotir yaccha / (3.17) Par.?
vāyuṣ ṭe 'dhipatiḥ / (3.18) Par.?
tayā devatayāṅgirasvad dhruvā sīda / (3.19) Par.?
parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe jyotiṣmatīṃ viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya / (3.20) Par.?
viśvaṃ jyotir yaccha / (3.21) Par.?
sūryas te 'dhipatiḥ / (3.22) Par.?
tayā devatayāṅgirasvad dhruvā sīda / (3.23) Par.?
aṣāḍhāsi sahamānā sahasvārātiṃ sahasva pṛtanāyataḥ / (3.24) Par.?
sahasravīryāsi sā mā jinva // (3.25) Par.?
madhu vātā ṛtāyate madhu kṣaranti sindhavaḥ / (4.1) Par.?
mādhvīr naḥ santv oṣadhīḥ // (4.2) Par.?
madhu naktam utoṣaso madhumat pārthivaṃ rajaḥ / (5.1) Par.?
madhu dyaur astu naḥ pitā // (5.2) Par.?
madhumān no vanaspatir madhumaṃ astu sūryaḥ / (6.1) Par.?
mādhvīr gāvo bhavantu naḥ // (6.2) Par.?
apāṃ tvā gahmant sādayāmi samudrasyodmann avataś chāyāyām / (7.1) Par.?
namaḥ samudrāya / (7.2) Par.?
namaḥ samudrasya cakṣase / (7.3) Par.?
anu tvā divyā vṛṣṭiḥ sacatām / (7.4) Par.?
mā tvā sūryo 'bhitāpsīn māgnir vaiśvānaraḥ / (7.5) Par.?
acchinnapatraḥ prajā anuvīkṣasva / (7.6) Par.?
trīnt samudrānt samasṛpat svargo 'pāṃ patir vṛṣabha iṣṭakānām / (7.7) Par.?
tatra gaccha yatra pūrve paretāḥ purīṣaṃ vasānaḥ sukṛtasya lokam // (7.8) Par.?
mahī dyauḥ pṛthivī ca na imaṃ yajñaṃ mimikṣatām / (8.1) Par.?
pipṛtāṃ no bharīmabhiḥ // (8.2) Par.?
idaṃ viṣṇuḥ / (9.1) Par.?
adha smā te vanaspate vāto vivāty agram it / (9.2) Par.?
uto nv indrāya pātave sunu somam ulūkhala // (9.3) Par.?
naktoṣāsā / (10.1) Par.?
syūtā devebhir amṛtenāgād ukhā svasāram adhi vedim asthāt / (10.2) Par.?
satyaṃ pūrvair ṛṣibhiḥ saṃvidāno agniḥ pravidvaṃ iha tat kṛṇotu / (10.3) Par.?
pṛthivi pṛthivyāṃ sīda mātur mātari mātā / (10.4) Par.?
syonāsi suṣadā / (10.5) Par.?
syonām āsīda / (10.6) Par.?
suṣadām āsīda / (10.7) Par.?
niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā / (10.8) Par.?
sāmrājyāya sukratuḥ // (10.9) Par.?
kratuṃ devānāṃ mahimānam īmahe agniṃ sadhasthe sadaneṣv adbhutam / (11.1) Par.?
vaiśvānaraṃ brahmaṇā viśvavyacasaṃ stomasya dhāman nidadhe purīṣyam // (11.2) Par.?
samidhyamānaṃ samidhā samindhate agniṃ sadhasthe sadaneṣu sukratum / (12.1) Par.?
vaiśvānaraṃ brahmaṇā viśvavyacasaṃ stomasya dhāman pavamānam ābhṛtam // (12.2) Par.?
Duration=0.2781138420105 secs.