Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 14.2 anuttaraṣaḍardhārthakrame tvekāpi nekṣyate //
TĀ, 1, 17.1 na tadastīha yanna śrīmālinīvijayottare /
TĀ, 1, 17.1 na tadastīha yanna śrīmālinīvijayottare /
TĀ, 1, 25.1 ajñānamiti na jñānābhāvaścātiprasaṅgataḥ /
TĀ, 1, 25.2 sa hi loṣṭādike 'pyasti na ca tasyāsti saṃsṛtiḥ //
TĀ, 1, 31.2 na mokṣo nāma tannāsya pṛthaṅnāmāpi gṛhyate //
TĀ, 1, 31.2 na mokṣo nāma tannāsya pṛthaṅnāmāpi gṛhyate //
TĀ, 1, 35.2 avacchedairna tatkutrāpyajñānaṃ satyamuktidam //
TĀ, 1, 38.2 tadajñānaṃ na buddhyaṃśo 'dhyavasāyādyabhāvataḥ //
TĀ, 1, 49.2 dehānte 'pi na mokṣaḥ syātpauruṣājñānahānitaḥ //
TĀ, 1, 52.2 nahyaprakāśarūpasya prākāśyaṃ vastutāpi vā //
TĀ, 1, 53.2 yatkuḍyasadṛśī neyaṃ dhīravastvetadityapi //
TĀ, 1, 56.2 jñānamātmārthamityetanneti māṃ prati bhāsate //
TĀ, 1, 59.2 tasya devātidevasya parāpekṣā na vidyate //
TĀ, 1, 61.1 niyatā neti sa vibhurnityo viśvākṛtiḥ śivaḥ /
TĀ, 1, 64.2 vyomādiśabdavijñānātparo mokṣo na saṃśayaḥ //
TĀ, 1, 67.1 na cāsya vibhutādyo 'yaṃ dharmo 'nyonyaṃ vibhidyate /
TĀ, 1, 71.1 na vāsau paramārthena na kiṃcidbhāsanādṛte /
TĀ, 1, 71.1 na vāsau paramārthena na kiṃcidbhāsanādṛte /
TĀ, 1, 71.2 nahyasti kiṃcittacchaktitadvadbhedo 'pi vāstavaḥ //
TĀ, 1, 75.2 anubhāvo vikalpo 'pi mānaso na manaḥ śive //
TĀ, 1, 76.2 kṣudhādyanubhavo naiva vikalpo nahi mānasaḥ //
TĀ, 1, 76.2 kṣudhādyanubhavo naiva vikalpo nahi mānasaḥ //
TĀ, 1, 92.2 kena nāma na rūpeṇa bhāsate parameśvaraḥ //
TĀ, 1, 104.3 tena patiḥ śreyomaya eva śivo nāśivaṃ kimapi tatra //
TĀ, 1, 121.2 saṃjalpo 'pi vikalpātmā kiṃ tāmeva na pūrayet //
TĀ, 1, 126.1 svayaṃprathasya na vidhiḥ sṛṣṭyātmāsya ca pūrvagaḥ /
TĀ, 1, 128.2 ahaṃbodhastu na tathā te tu saṃvedyarūpatām //
TĀ, 1, 129.2 taduktaṃ na vidurmāṃ tu tattvenātaścalanti te //
TĀ, 1, 133.1 yājamānī saṃvideva yājyā nānyeti coditam /
TĀ, 1, 133.2 na tvākṛtiḥ kuto 'pyanyā devatā na hi socitā //
TĀ, 1, 133.2 na tvākṛtiḥ kuto 'pyanyā devatā na hi socitā //
TĀ, 1, 134.1 vidhiśca noktaḥ ko 'pyatra mantrādi vṛttidhāma vā /
TĀ, 1, 136.1 tasya svatantrabhāvo hi kiṃ kiṃ yanna vicintayet /
TĀ, 1, 136.3 jñeyabhāvo hi ciddharmastacchāyācchādayenna tām //
TĀ, 1, 138.1 saṃvidrūpe na bhedo 'sti vāstavo yadyapi dhruve /
TĀ, 1, 144.1 jñānasya cābhyupāyo yo na tadajñānamucyate /
TĀ, 1, 149.2 kriyopāyaṃ tadāmnātaṃ bhedo nātrāpavargagaḥ //
TĀ, 1, 150.1 yato nānyā kriyā nāma jñānameva hi tattathā /
TĀ, 1, 151.1 yogo nānyaḥ kriyā nānyā tattvārūḍhā hi yā matiḥ /
TĀ, 1, 151.1 yogo nānyaḥ kriyā nānyā tattvārūḍhā hi yā matiḥ /
TĀ, 1, 156.1 mokṣo hi nāma naivānyaḥ svarūpaprathanaṃ hi saḥ /
TĀ, 1, 156.2 svarūpaṃ cātmanaḥ saṃvinnānyattatra tu yāḥ punaḥ //
TĀ, 1, 157.1 kriyādikāḥ śaktayastāḥ saṃvidrūpādhikā nahi /
TĀ, 1, 158.1 parameśvaraśāstre hi na ca kāṇādadṛṣṭivat /
TĀ, 1, 161.1 yataścātmaprathā mokṣastannehāśaṅkyamīdṛśam /
TĀ, 1, 161.2 nāvaśyaṃ kāraṇātkāryaṃ tajjñānyapi na mucyate //
TĀ, 1, 161.2 nāvaśyaṃ kāraṇātkāryaṃ tajjñānyapi na mucyate //
TĀ, 1, 162.2 na sā mukhyā tato nāyaṃ prasaṃga iti niścitam //
TĀ, 1, 162.2 na sā mukhyā tato nāyaṃ prasaṃga iti niścitam //
TĀ, 1, 178.1 caitanyena samāveśastādātmyaṃ nāparaṃ kila /
TĀ, 1, 180.1 santu tādātmyamāpannā na tu teṣāmupāyatā /
TĀ, 1, 183.1 sā siddhirna vikalpāttu vastvapekṣāvivarjitāt /
TĀ, 1, 193.2 nāsmākaṃ mānasāvarjī loko bhinnaruciryataḥ //
TĀ, 1, 194.2 bhūtādīnāṃ yathā sātra na tathā dvayavarjite //
TĀ, 1, 201.2 tvatsvarūpamavikalpamakṣajā kalpane na viṣayīkaroti cet /
TĀ, 1, 219.1 nanu vaikalpikī kiṃ dhīrāṇave nāsti tatra sā /
TĀ, 1, 220.2 śaktyupāye na santyete bhedābhedau hi śaktitā //
TĀ, 1, 222.2 nādhovartitayā tena kathitaṃ kathamīdṛśam //
TĀ, 1, 226.2 prayāta eva tadrūḍhiṃ vinā naiva hi kiṃcana //
TĀ, 1, 227.1 saṃvittiphalabhiccātra na prakalpyetyato 'bravīt /
TĀ, 1, 232.1 kriyā hi nāma vijñānānnānyadvastu kramātmatām /
TĀ, 1, 238.2 anyasya mocane vāpi bhavetkiṃ nāsamañjasam /
TĀ, 1, 244.2 na caitadaprasannena śaṃkareṇeti vākyataḥ //
TĀ, 1, 247.2 saṃśayaḥ kutracidrūpe niścite sati nānyathā //
TĀ, 1, 248.2 saṃśayo 'stitvanāstyādidharmānudghāṭitātmakaḥ //
TĀ, 1, 249.1 kimityetasya śabdasya nādhiko 'rthaḥ prakāśate /
TĀ, 1, 250.1 sthāṇurvā puruṣo veti na mukhyo 'styeṣa saṃśayaḥ /
TĀ, 1, 259.2 nirṇayo mātṛrucito nānyathā kalpakoṭibhiḥ //
TĀ, 1, 328.1 na bhedo 'sti tato noktamuddeśāntaramatra tat /
TĀ, 1, 328.1 na bhedo 'sti tato noktamuddeśāntaramatra tat /
TĀ, 2, 8.1 tatra tāvatkriyāyogo nābhyupāyatvamarhati /
TĀ, 2, 12.2 pūrṇe 'vadhānaṃ na hi nāma yuktaṃ nāpūrṇamabhyeti ca satyabhāvam //
TĀ, 2, 12.2 pūrṇe 'vadhānaṃ na hi nāma yuktaṃ nāpūrṇamabhyeti ca satyabhāvam //
TĀ, 2, 21.2 na prakāśaviśeṣatvamata evopapadyate //
TĀ, 2, 23.2 ekaśabdasya na tvarthaḥ saṃkhyā cidvyaktibhedabhāk //
TĀ, 2, 24.1 naiṣa śaktirmahādevī na paratrāśrito yataḥ /
TĀ, 2, 24.1 naiṣa śaktirmahādevī na paratrāśrito yataḥ /
TĀ, 2, 24.2 na caiṣa śaktimāndevo na kasyāpyāśrayo yataḥ //
TĀ, 2, 24.2 na caiṣa śaktimāndevo na kasyāpyāśrayo yataḥ //
TĀ, 2, 25.1 naiṣa dhyeyo dhyātrabhāvānna dhyātā dhyeyavarjanāt /
TĀ, 2, 25.1 naiṣa dhyeyo dhyātrabhāvānna dhyātā dhyeyavarjanāt /
TĀ, 2, 25.2 na pūjyaḥ pūjakābhāvātpūjyābhāvānna pūjakaḥ //
TĀ, 2, 25.2 na pūjyaḥ pūjakābhāvātpūjyābhāvānna pūjakaḥ //
TĀ, 2, 26.1 na mantro na ca mantryo 'sau na ca mantrayitā prabhuḥ /
TĀ, 2, 26.1 na mantro na ca mantryo 'sau na ca mantrayitā prabhuḥ /
TĀ, 2, 26.1 na mantro na ca mantryo 'sau na ca mantrayitā prabhuḥ /
TĀ, 2, 26.2 na dīkṣā dīkṣako vāpi na dīkṣāvānmaheśvaraḥ //
TĀ, 2, 26.2 na dīkṣā dīkṣako vāpi na dīkṣāvānmaheśvaraḥ //
TĀ, 2, 27.2 visarjanāntaṃ nāstyatra kartṛkarmakriyojjhite //
TĀ, 2, 28.1 na sanna cāsatsadasanna ca tannobhayojjhitam /
TĀ, 2, 28.1 na sanna cāsatsadasanna ca tannobhayojjhitam /
TĀ, 2, 28.1 na sanna cāsatsadasanna ca tannobhayojjhitam /
TĀ, 2, 28.1 na sanna cāsatsadasanna ca tannobhayojjhitam /
TĀ, 2, 29.2 sa eva ghaṭavalloke saṃstathā naiṣa bhairavaḥ //
TĀ, 2, 30.1 asattvaṃ cāprakāśatvaṃ na kutrāpyupayogitā /
TĀ, 2, 31.1 ābhyāmeva tu hetubhyāṃ na dvyātmā na dvayojjhitaḥ /
TĀ, 2, 31.1 ābhyāmeva tu hetubhyāṃ na dvyātmā na dvayojjhitaḥ /
TĀ, 2, 33.1 na bhāvo nāpyabhāvo na dvayaṃ vācāmagocarāt /
TĀ, 2, 33.1 na bhāvo nāpyabhāvo na dvayaṃ vācāmagocarāt /
TĀ, 2, 33.1 na bhāvo nāpyabhāvo na dvayaṃ vācāmagocarāt /
TĀ, 2, 37.1 eṣāṃ na mantro na dhyānaṃ na pūjā nāpi kalpanā /
TĀ, 2, 37.1 eṣāṃ na mantro na dhyānaṃ na pūjā nāpi kalpanā /
TĀ, 2, 37.1 eṣāṃ na mantro na dhyānaṃ na pūjā nāpi kalpanā /
TĀ, 2, 37.1 eṣāṃ na mantro na dhyānaṃ na pūjā nāpi kalpanā /
TĀ, 2, 37.2 na samayyādikācāryaparyantaḥ ko 'pi viśramaḥ //
TĀ, 2, 38.2 nānugrahātparaṃ kiṃciccheṣavṛttau prayojanam //
TĀ, 2, 47.1 nahi tasya svatantrasya kāpi kutrāpi khaṇḍanā /
TĀ, 2, 47.2 nānirmalacitaḥ puṃso 'nugrahastvanupāyakaḥ //
TĀ, 3, 2.2 na ca tadvyatirekyasti viśvaṃ sadvāvabhāsate //
TĀ, 3, 6.2 darpaṇaṃ kucakumbhābhyāṃ spṛśantyapi na tṛpyati //
TĀ, 3, 7.1 na hi sparśo 'sya vimalo rūpameva tathā yataḥ /
TĀ, 3, 14.2 rūpaṃ dṛśyeta vadane nije na makurāntare //
TĀ, 3, 15.2 na tvasya spṛśyabhinnasya vedyaikāntasvarūpiṇaḥ //
TĀ, 3, 18.1 ata eva gurutvādirdharmo naitasya lakṣyate /
TĀ, 3, 18.2 nahyādarśe saṃsthito 'sau taddṛṣṭau sa upāyakaḥ //
TĀ, 3, 19.1 tasmāttu naiṣa bhedena yadbhāti tata ucyate /
TĀ, 3, 20.2 sarvataścāpi nairmalyānna vibhādarśavatpṛthak //
TĀ, 3, 21.2 mūḍhānāṃ vastu bhavati tato 'pyanyatra nāpyalam //
TĀ, 3, 22.1 pratīghāti svatantraṃ no na sthāyyasthāyi cāpi na /
TĀ, 3, 22.1 pratīghāti svatantraṃ no na sthāyyasthāyi cāpi na /
TĀ, 3, 23.1 na deśo no rūpaṃ na ca samayayogo na parimā na cānyonyāsaṃgo na ca tadapahānirna ghanatā /
TĀ, 3, 23.1 na deśo no rūpaṃ na ca samayayogo na parimā na cānyonyāsaṃgo na ca tadapahānirna ghanatā /
TĀ, 3, 23.1 na deśo no rūpaṃ na ca samayayogo na parimā na cānyonyāsaṃgo na ca tadapahānirna ghanatā /
TĀ, 3, 23.1 na deśo no rūpaṃ na ca samayayogo na parimā na cānyonyāsaṃgo na ca tadapahānirna ghanatā /
TĀ, 3, 23.1 na deśo no rūpaṃ na ca samayayogo na parimā na cānyonyāsaṃgo na ca tadapahānirna ghanatā /
TĀ, 3, 23.1 na deśo no rūpaṃ na ca samayayogo na parimā na cānyonyāsaṃgo na ca tadapahānirna ghanatā /
TĀ, 3, 23.2 na cāvastutvaṃ syānna ca kimapi sāraṃ nijamiti dhruvaṃ mohaḥ śāmyediti niradiśaddarpaṇavidhiḥ //
TĀ, 3, 23.2 na cāvastutvaṃ syānna ca kimapi sāraṃ nijamiti dhruvaṃ mohaḥ śāmyediti niradiśaddarpaṇavidhiḥ //
TĀ, 3, 25.1 na cāsau śabdajaḥ śabda āgacchattvena saṃśravāt /
TĀ, 3, 32.2 tathā tathāvidhākāśapaścātstho vetti na dhvanim //
TĀ, 3, 33.1 śabdo na cānabhivyaktaḥ pratibimbati taddhruvam /
TĀ, 3, 37.1 na caiṣa mukhyastatkāryapāramparyāprakāśanāt //
TĀ, 3, 39.1 yathā ca rūpaṃ pratibimbitaṃ dṛśorna cakṣuṣānyena vinā hi lakṣyate /
TĀ, 3, 39.2 tathā rasasparśanasaurabhādikaṃ na lakṣyate 'kṣeṇa vinā sthitaṃ tvapi //
TĀ, 3, 40.1 na cāntare sparśanadhāmani sthitaṃ bahiḥspṛśo 'nyākṣadhiyaḥ sa gocaraḥ //
TĀ, 3, 42.1 na tu smṛtānmānasagocarādṛtā bhavetkriyā sā kila vartamānataḥ /
TĀ, 3, 48.2 ataḥ svacchatamo bodho na ratnaṃ tvākṛtigrahāt //
TĀ, 3, 53.1 naivaṃ tallakṣaṇābhāvādbimbaṃ kila kimucyate /
TĀ, 3, 55.2 anekasadṛśākārā na tvaneketi saugataiḥ //
TĀ, 3, 57.2 paratattvādi bodhe kiṃ pratibimbaṃ na bhaṇyate //
TĀ, 3, 58.2 prājñā vastuni yujyante na tu sāmayike dhvanau //
TĀ, 3, 59.1 nanu na pratibimbasya vinā bimbaṃ bhavetsthitiḥ /
TĀ, 3, 59.2 kiṃ tataḥ pratibimbe hi bimbaṃ tādātmyavṛtti na //
TĀ, 3, 60.2 na hānirhetumātre tu praśno 'yaṃ paryavasyati //
TĀ, 3, 61.1 tatrāpi ca nimittākhye nopādāne kathaṃcana /
TĀ, 3, 63.2 kasmādbhāti na vai saṃvid vicchedaṃ purato gatā //
TĀ, 3, 65.3 pratibimbamalaṃ svacche na khalvanyaprasādataḥ //
TĀ, 3, 80.2 tathāpi vibhavasthānaṃ sā na tu prācyajanmabhūḥ //
TĀ, 3, 81.2 kṣobhāntarasyāsadbhāvānnedaṃ bījaṃ ca kasyacit //
TĀ, 3, 91.1 prakṛtaṃ brūmahe nedaṃ bījaṃ varṇacatuṣṭayam /
TĀ, 3, 91.2 nāpi yoniryato naitatkṣobhādhāratvamṛcchati //
TĀ, 3, 91.2 nāpi yoniryato naitatkṣobhādhāratvamṛcchati //
TĀ, 3, 98.1 te eva śaktī tādrūpyabhāginyau nānyathāsthite /
TĀ, 3, 102.1 jaḍādvilakṣaṇo bodho yato na parimīyate /
TĀ, 3, 106.1 śaktimānañjyate yasmānna śaktirjātu kenacit /
TĀ, 3, 108.1 na kenacid upādheyaṃ svasvavipratiṣedhataḥ /
TĀ, 3, 115.2 yanna sūryo na vā somo nāgnirbhāsayate 'pi ca //
TĀ, 3, 115.2 yanna sūryo na vā somo nāgnirbhāsayate 'pi ca //
TĀ, 3, 115.2 yanna sūryo na vā somo nāgnirbhāsayate 'pi ca //
TĀ, 3, 116.1 na cārkasomavahnīnāṃ tatprakāśādvinā mahaḥ /
TĀ, 3, 126.2 ajña eva yato jñātānubhavātmā na rūpataḥ //
TĀ, 3, 127.1 na tu sā jñātṛtā yasyāṃ śuddhajñeyādyapekṣate /
TĀ, 3, 130.1 matāntyakṣaṇavandhyāpi na pākatvaṃ prapadyate /
TĀ, 3, 131.1 api mukhyaṃ tatprakāśamātratvaṃ na vyapohyate /
TĀ, 3, 162.1 na paryāptaṃ tadā kṣobhaṃ vinaivānuttarātmatā /
TĀ, 3, 174.1 viṣatattve sampraviśya na bhūtaṃ na viṣaṃ na ca /
TĀ, 3, 174.1 viṣatattve sampraviśya na bhūtaṃ na viṣaṃ na ca /
TĀ, 3, 174.1 viṣatattve sampraviśya na bhūtaṃ na viṣaṃ na ca /
TĀ, 3, 175.2 kathaṃ syāditi cedbrūmo nātra ṣaṇṭhasya sotṛtā //
TĀ, 3, 177.2 bhāgānna prasavastajjaṃ kāluṣyaṃ tadvapuśca tat //
TĀ, 3, 186.2 candraśca nāma naivānyo bhogyaṃ bhoktuśca nāparam //
TĀ, 3, 186.2 candraśca nāma naivānyo bhogyaṃ bhoktuśca nāparam //
TĀ, 3, 187.2 ghaṭasya na hi bhogyatvaṃ svaṃ vapurmātṛgaṃ hi tat //
TĀ, 3, 194.2 ityeṣa mahimaitāvāniti tāvanna śakyate //
TĀ, 3, 240.2 yeṣāṃ na tanmayībhūtiste dehādinimajjanam //
TĀ, 3, 270.2 mantramudrākriyopāsāstadanyā nātra kāścana //
TĀ, 3, 287.1 jagatsarvaṃ mattaḥ prabhavati vibhedena bahudhā tathāpyetadrūḍhaṃ mayi vigalite tvatra na paraḥ /
TĀ, 3, 290.1 ityādikalpanā kāpi nātra bhedena yujyate /
TĀ, 3, 291.2 athāsau tādṛśo na syādbhavabhaktyā ca bhāvitaḥ //
TĀ, 4, 9.2 nāsyāmapāsyaṃ nādheyaṃ kiṃcidityuditaṃ purā //
TĀ, 4, 9.2 nāsyāmapāsyaṃ nādheyaṃ kiṃcidityuditaṃ purā //
TĀ, 4, 23.1 na tu saṃtoṣataḥ sveṣu bhogeṣvāśīḥpravartanāt /
TĀ, 4, 27.2 māyāpāśena baddhatvācchivadīkṣāṃ na vindate //
TĀ, 4, 44.1 tatsaṃnidhāne nānyeṣu kalpiteṣvadhikāritā /
TĀ, 4, 45.1 śuddhavidyā hi tannāsti satyaṃ yadyanna bhāsayet /
TĀ, 4, 45.1 śuddhavidyā hi tannāsti satyaṃ yadyanna bhāsayet /
TĀ, 4, 60.1 tattvajñānādṛte nānyallakṣaṇaṃ brahmayāmale /
TĀ, 4, 61.1 sādhakasya na cetsiddhiḥ kiṃ kāryamiti codite /
TĀ, 4, 63.1 uktaṃ mukhyatayācāryo bhavedyadi na sasphuraḥ /
TĀ, 4, 66.2 ukto yastena taddoṣābhāve 'sau na niṣiddhatā //
TĀ, 4, 68.2 na ca tattvaṃ vidustena doṣabhāja iti sphuṭam //
TĀ, 4, 69.2 yastu śāstraṃ vinā naiti śuddhavidyākhyasaṃvidam //
TĀ, 4, 75.2 tatsaṃnidhau nādhikārasteṣāṃ muktaśivātmavat //
TĀ, 4, 82.1 na svatantraṃ svato mānaṃ kuryādadhigamaṃ haṭhāt /
TĀ, 4, 85.1 itthaṃ ca mānasaṃplutyāmapi nādhigate gatiḥ /
TĀ, 4, 85.2 na vyarthatā nānavasthā nānyonyāśrayatāpi ca //
TĀ, 4, 85.2 na vyarthatā nānavasthā nānyonyāśrayatāpi ca //
TĀ, 4, 85.2 na vyarthatā nānavasthā nānyonyāśrayatāpi ca //
TĀ, 4, 86.1 evaṃ yogāṅgamiyati tarka eva na cāparam /
TĀ, 4, 87.2 iti pañca yamāḥ sākṣātsaṃvittau nopayoginaḥ //
TĀ, 4, 91.1 prāṇāyāmo na kartavyaḥ śarīraṃ yena pīḍyate /
TĀ, 4, 97.2 buddhau vārpyaṃ tadabhyāsānnaiṣa nyāyastu saṃvidi //
TĀ, 4, 101.1 nahyasya guruṇā śakyaṃ svaṃ jñānaṃ śabda eva vā /
TĀ, 4, 102.2 tādātmyabhāvanāyogo na phalāya na bhaṇyate //
TĀ, 4, 102.2 tādātmyabhāvanāyogo na phalāya na bhaṇyate //
TĀ, 4, 106.1 uktaṃ śrīpūrvaśastre ca na dvaitaṃ nāpi cādvayam /
TĀ, 4, 106.1 uktaṃ śrīpūrvaśastre ca na dvaitaṃ nāpi cādvayam /
TĀ, 4, 108.1 tattenākṛtakasyāsya kalāṃ nārhanti ṣoḍaśīm /
TĀ, 4, 112.1 bhāvaughe bhedasaṃdhātṛ svātmano naiśamucyate /
TĀ, 4, 131.2 tathāmṛtāgnisaṃyogāddravataste na saṃśayaḥ //
TĀ, 4, 137.1 sakṛdyasya tu saṃśrutyā puṇyapāpairna lipyate /
TĀ, 4, 144.1 ity ajānan naiva yogī jānanviśvaprabhurbhavet /
TĀ, 4, 146.1 na vyākhyātaṃ tu nirbhajya yato 'tisarahasyakam /
TĀ, 4, 179.1 ekaiveti na ko 'pyasyāḥ kramasya niyamaḥ kvacit /
TĀ, 4, 179.2 kramābhāvānna yugapattadabhāvātkramo 'pi na //
TĀ, 4, 179.2 kramābhāvānna yugapattadabhāvātkramo 'pi na //
TĀ, 4, 184.2 ūrmireṣā vibodhābdherna saṃvidanayā vinā //
TĀ, 4, 187.1 icchājñānakriyārohaṃ vinā naiva saducyate /
TĀ, 4, 199.1 yastu sampūrṇahṛdayo na phalaṃ nāma vāñchati /
TĀ, 4, 209.2 pūrṇatvasya parā kāṣṭhā setyatra na phalāntaram //
TĀ, 4, 213.2 nātra śuddhirna cāśuddhirna bhakṣyādivicāraṇam //
TĀ, 4, 213.2 nātra śuddhirna cāśuddhirna bhakṣyādivicāraṇam //
TĀ, 4, 213.2 nātra śuddhirna cāśuddhirna bhakṣyādivicāraṇam //
TĀ, 4, 214.1 na dvaitaṃ nāpi cādvaitaṃ liṅgapūjādikaṃ na ca /
TĀ, 4, 214.1 na dvaitaṃ nāpi cādvaitaṃ liṅgapūjādikaṃ na ca /
TĀ, 4, 214.1 na dvaitaṃ nāpi cādvaitaṃ liṅgapūjādikaṃ na ca /
TĀ, 4, 214.2 na cāpi tatparityāgo niṣparigrahatāpi vā //
TĀ, 4, 215.2 tattyāgo na vratādīnāṃ caraṇācaraṇaṃ ca yat //
TĀ, 4, 217.1 nāsminvidhīyate kiṃcinna cāpi pratiṣidhyate /
TĀ, 4, 217.1 nāsminvidhīyate kiṃcinna cāpi pratiṣidhyate /
TĀ, 4, 220.1 na saṃspṛśyeta doṣaiḥ sa padmapatramivāmbhasā /
TĀ, 4, 221.1 viṣaṃ na muhyate tena tadvadyogī mahāmatiḥ /
TĀ, 4, 226.1 mantrāḥ svabhāvataḥ śuddhā yadi te 'pi na kiṃ tathā /
TĀ, 4, 226.2 śivātmatā teṣu śuddhiryadi tatrāpi sā na kim //
TĀ, 4, 227.1 śivātmatvāparijñānaṃ na mantreṣu dharādivat /
TĀ, 4, 230.1 vaidikyā bādhiteyaṃ cedviparītaṃ na kiṃ bhavet /
TĀ, 4, 232.2 nārthavādādiśaṅkā ca vākye māheśvare bhavet //
TĀ, 4, 234.2 śāstrātmanā sthito devo mithyātvaṃ kvāpi nārhati //
TĀ, 4, 237.2 na nirarthakaṃ evāyaṃ saṃnidher gajaḍādivat //
TĀ, 4, 240.2 anyatra neti buddhyantām aśuddhaṃ saṃvidaścyutam //
TĀ, 4, 242.1 sarveṣāṃ vāhako jīvo nāsti kiṃcid ajīvakam /
TĀ, 4, 243.1 tasmādyatsaṃvido nātidūre tacchuddhim āvahet /
TĀ, 4, 244.2 bahiḥ satsvapi bhāveṣu śuddhyaśuddhī na nīlavat //
TĀ, 4, 249.2 na śaivaṃ vaiṣṇavairvākyairbādhanīyaṃ kadācana //
TĀ, 4, 250.1 vaiṣṇavaṃ brahmasambhūtairnetyādi paricarcayet /
TĀ, 4, 251.1 tasmānmukhyatayā skanda lokadharmānna cācaret /
TĀ, 4, 251.2 nānyaśāstrasamuddiṣṭaṃ srotasyuktaṃ nije caret //
TĀ, 4, 254.1 idaṃ dvaitamidaṃ neti parasparaniṣedhataḥ /
TĀ, 4, 265.1 nāma śaktiśivādyantametasya mama nānyathā /
TĀ, 4, 269.1 bhuñjīta pūjayeccakraṃ parasaṃtāninā nahi /
TĀ, 4, 271.1 nāsminvidhīyate taddhi sākṣānnaupayikaṃ śive /
TĀ, 4, 271.1 nāsminvidhīyate taddhi sākṣānnaupayikaṃ śive /
TĀ, 4, 271.2 na tasya ca niṣedho yanna tattattvasya khaṇḍanam //
TĀ, 4, 271.2 na tasya ca niṣedho yanna tattattvasya khaṇḍanam //
TĀ, 4, 272.2 vidhirniṣedho vā śaktau na svarūpasya khaṇḍane //
TĀ, 4, 274.1 na yantraṇātra kāryeti proktaṃ śrītrikaśāsane /
TĀ, 4, 276.2 ketakīkusumasaurabhe bhṛśaṃ bhṛṅga eva rasiko na makṣikā /
TĀ, 5, 15.2 tathāpi nirvikalpe 'sminvikalpo nāsti taṃ vinā //
TĀ, 5, 17.1 vikalpyaṃ śūnyarūpe na pramātari vikalpanam /
TĀ, 5, 39.2 naivāsti kācitkalanā viśvaśaktermaheśituḥ //
TĀ, 5, 50.1 nahyatra saṃsthitiḥ kāpi vibhaktā jaḍarūpiṇaḥ /
TĀ, 5, 50.2 yatra ko 'pi vyavacchedo nāsti yadviśvataḥ sphurat //
TĀ, 5, 51.2 yatrāsti bhāvanādīnāṃ na mukhyā kāpi saṃgatiḥ //
TĀ, 5, 61.1 parasminneti viśrāntiṃ sarvāpūraṇayogataḥ /
TĀ, 5, 104.1 nidrāyate purā yāvanna rūḍhaḥ saṃvidātmani /
TĀ, 5, 117.3 avyaktādbalamādyaṃ parasya nānuttare tviyaṃ carcā //
TĀ, 5, 119.2 avyakte viśrāmyati nānuttaradhāmagā tviyaṃ carcā //
TĀ, 5, 125.2 jvaliteṣvapi dīpeṣu gharmāṃśuḥ kiṃ na bhāsate //
TĀ, 5, 140.2 saṃvidaṃ spandayantyete neyuḥ saṃvidupāyatām //
TĀ, 6, 10.2 neti neti vimarśena yogināṃ sā parā daśā //
TĀ, 6, 10.2 neti neti vimarśena yogināṃ sā parā daśā //
TĀ, 6, 15.2 ceṣṭāṃ paśyantyato mugdhā nāstyanyaditi manvate //
TĀ, 6, 25.1 jīvādityo na codgacchettuṭyardhaṃ sāndhyamīdṛśam /
TĀ, 6, 33.1 ato 'dhvaśabdasyokteyaṃ niruktirnoditāpi cet /
TĀ, 6, 47.1 otaprotātmakaḥ prāṇastathāpītthaṃ na susphuṭaḥ /
TĀ, 6, 49.2 prāṇaḥ kandātprabhṛtyeva tathāpyatra na susphuṭaḥ //
TĀ, 6, 51.1 tatrāpi tu prayatno 'sau na saṃvedyatayā sthitaḥ /
TĀ, 6, 58.1 sṛṣṭyāditattvam ajñātvā na mukto nāpi mocayet /
TĀ, 6, 58.1 sṛṣṭyāditattvam ajñātvā na mukto nāpi mocayet /
TĀ, 6, 59.1 utpattisthitisaṃhārān ye na jānanti yoginaḥ /
TĀ, 6, 59.2 na muktāste tadajñānabandhanaikādhivāsitāḥ //
TĀ, 6, 60.1 sṛṣṭyādayaśca te sarve kālādhīnā na saṃśayaḥ /
TĀ, 6, 88.1 tathā pureṣvapītyevaṃ tadviśeṣeṇa noditam /
TĀ, 6, 91.2 alaṃ vānena nedaṃ vā mama prāṅmatamatsaraḥ //
TĀ, 6, 94.2 uktaṃ śrīkāmikāyāṃ ca nordhve 'dhaḥ prakṛtiḥ parā /
TĀ, 6, 97.2 āpyāyinyamṛtābrūpatādātmyātṣoḍaśī na tu //
TĀ, 6, 151.1 na bhoktā jño 'dhikāre tu vṛtta eva śivībhavet /
TĀ, 6, 152.2 sṛjatyeva punastena na samyaṅmuktirīdṛśī //
TĀ, 6, 178.2 śaktimantaṃ vihāyānyaṃ śaktiḥ kiṃ yāti nedṛśam //
TĀ, 6, 183.1 kālaśaktistato bāhye naitasyā niyataṃ vapuḥ /
TĀ, 6, 191.2 tasyānte tu parā devī yatra yukto na jāyate //
TĀ, 6, 209.1 cāra ekatra nahyatra śvāsapraśvāsacarcanam /
TĀ, 6, 241.2 rātrau ca hrāsavṛddhyatra kecidāhurna ke 'pi tu //
TĀ, 7, 24.1 na kālabhedajanito jñānabhedaḥ prakalpate /
TĀ, 7, 24.2 saṃvedyabhedānna jñānaṃ bhinnaṃ śikharivṛttavat //
TĀ, 7, 26.1 anyathā na sa nirvaktuṃ nipuṇairapi pāryate /
TĀ, 7, 26.2 jñānaṃ kiyadbhavettāvattadabhāvo na bhāsate //
TĀ, 7, 27.2 arthe vātmapradeśe vā na saṃyogavibhāgitā //
TĀ, 7, 28.2 bhavedeva tataḥ prāṇaspandābhāve na sā bhavet //
TĀ, 7, 29.1 tadabhāvānna vijñānābhāvaḥ saivaṃ tu saiva dhīḥ /
TĀ, 7, 29.2 na cāsau vastuto dīrghā kālabhedavyapohanāt //
TĀ, 7, 30.1 vastuto hyata eveyaṃ kālaṃ saṃvinna saṃspṛśet /
TĀ, 7, 31.2 spandāntaraṃ na yāvattaduditaṃ tāvadeva saḥ //
TĀ, 7, 32.2 ye tvitthaṃ na vidusteṣāṃ vikalpo nopapadyate //
TĀ, 7, 32.2 ye tvitthaṃ na vidusteṣāṃ vikalpo nopapadyate //
TĀ, 7, 33.1 sa hyeko na bhavetkaścit trijagatyapi jātucit /
TĀ, 7, 34.2 ghaṭa ityapi neyānsyādvikalpaḥ kā kathā sthitau //
TĀ, 7, 35.1 na vikalpaśca ko 'pyasti yo mātrāmātraniṣṭhitaḥ /
TĀ, 7, 35.2 na ca jñānasamūho 'sti teṣāmayugapatsthiteḥ //
TĀ, 7, 36.2 tasmātspandāntaraṃ yāvannodiyāttāvadekakam //
TĀ, 7, 44.1 ayuktāḥ śaktimārge tu na japtāścodayena ye /
TĀ, 7, 44.2 te na sidhyanti yatnena japtāḥ koṭiśatairapi //
TĀ, 7, 45.2 upāṃśurvā śaktyudayaṃ teṣāṃ na parikalpayet //
TĀ, 7, 59.1 śaktisthaṃ naiva taṃ tatra vibhāgastvoṃnamo'ntagaḥ /
TĀ, 8, 3.2 yattatra nahi viśrāntaṃ tan nabhaḥkusumāyate //
TĀ, 8, 11.2 na prakriyāparaṃ jñānamiti svacchandaśāsane //
TĀ, 8, 18.1 pūrṇasyordhvādimadhyāntavyavasthā nāsti vāstavī /
TĀ, 8, 23.1 lokānāṃ bhasmasādbhāvabhayānnordhvaṃ sa vīkṣate /
TĀ, 8, 30.1 yānti na te narakayujaḥ kṛṣṇaṃ teṣāṃ sukhālpatādāyi /
TĀ, 8, 33.1 dīkṣitā api ye luptasamayā naca kurvate /
TĀ, 8, 79.2 harikinnaravarṣe ca bhogabhūrna tu karmabhūḥ //
TĀ, 8, 108.2 kevalamityapi kecillokālokāntare ravirna bahiḥ //
TĀ, 8, 158.1 te yāntyaṇḍāntare raudraṃ puraṃ nādhaḥ kadācana /
TĀ, 8, 172.2 tadarthaṃ vākyamaparaṃ tā hi na cyutaśaktitaḥ //
TĀ, 8, 173.2 tanvakṣādiṣu naivāste kasyāpy āvāpanaṃ yataḥ //
TĀ, 8, 175.2 tattveṣvaṇḍasvabhāvatvaṃ nanvevamapi kiṃ na tat //
TĀ, 8, 190.2 jalādeḥ śivatattvāntaṃ na dṛṣṭaṃ kenacicchivāt //
TĀ, 8, 192.1 nānyathā mokṣamāyāti paśurjñānaśatairapi /
TĀ, 8, 192.2 śivajñānaṃ na bhavati dīkṣām aprāpya śāṅkarīm //
TĀ, 8, 194.1 na yajñadānatapasā prāpyaṃ kālyāḥ puraṃ jayam /
TĀ, 8, 211.1 tāvatsaṃskārayogārthaṃ na paraṃ padamīhitum /
TĀ, 8, 229.2 svāṃśenaiva mahātmāno na tyajanti svaketanam //
TĀ, 8, 254.2 na vaiṣamyam anāpannaṃ kāraṇaṃ kāryasūtaye //
TĀ, 8, 257.1 avyaktamiṣṭāḥ sāmyaṃ tu saṅgamātraṃ na cetarat /
TĀ, 8, 259.2 naitatkāraṇatārūpaparāmarśāvarodhi yat //
TĀ, 8, 261.2 svajñanayogabalataḥ krīḍanto daiśikottamāḥ //
TĀ, 8, 277.1 bhagnāni mahāpralaye sṛṣṭau notpāditāni līnāni /
TĀ, 8, 284.1 na hyakartā pumānkartuḥ kāraṇatvaṃ ca saṃsthitam /
TĀ, 8, 310.2 teṣāmatisūkṣmāṇāmetāvattvaṃ na varṇyate vidhiṣu //
TĀ, 8, 314.2 na punaryonyānantyāducyante srotasāṃ saṃkhyāḥ //
TĀ, 8, 322.2 tatra na bhuvanavibhāgo yukto granthāvasau tasmāt //
TĀ, 8, 326.2 kulaṃ yoniśca vāgīśī yasyāṃ jāto na jāyate //
TĀ, 8, 334.1 idaṃ tattvamidaṃ neti vivadantīha vādinaḥ /
TĀ, 8, 334.2 gurudevāgniśāstreṣu ye na bhaktā narādhamāḥ //
TĀ, 8, 337.1 na prarohetpunarnānyo hetustacchedanaṃ prati /
TĀ, 8, 337.1 na prarohetpunarnānyo hetustacchedanaṃ prati /
TĀ, 8, 354.1 iṣṭā ca tannivṛttirhyabhavastvadhare na bhūyate yasmāt /
TĀ, 8, 381.2 mātuḥ sphūrjanmahājñānalīnatvānna vibhāvyate //
TĀ, 8, 382.2 yathā pṛthaṅna bhāntyevamūrdhvādhorudradehagāḥ //
TĀ, 8, 417.2 tacchodhitamiti gaṇanāṃ na punaḥ prāptaṃ pratiṣṭhāyām //
TĀ, 9, 6.1 dehānāṃ bhuvanānāṃ ca na prasaṅgastato bhavet /
TĀ, 9, 8.2 asvatantrasya kartṛtvaṃ nahi jātūpapadyate //
TĀ, 9, 10.2 na kartṛtvādṛte cānyat kāraṇatvaṃ hi labhyate //
TĀ, 9, 13.2 ghaṭaḥ paṭaśceti bhavet kāryakāraṇatā na kim //
TĀ, 9, 14.2 atatsvabhāvavapuṣaḥ sa svabhāvo na yujyate //
TĀ, 9, 15.2 tāvatyeva na viśrāntau tadanyātyantasaṃbhavāt //
TĀ, 9, 16.2 astu cet na jaḍe 'nyonyaviruddhākārasaṃbhavaḥ //
TĀ, 9, 17.2 kramo 'kramo vā bhāvasya na svarūpādhiko bhavet //
TĀ, 9, 20.1 svabhāva iti cennāsau svarūpādadhiko bhavet /
TĀ, 9, 25.2 bījādaṅkura ityevaṃ bhāsanaṃ nahi sarvadā //
TĀ, 9, 30.2 sāmagrī ca samagrāṇāṃ yadyekaṃ neṣyate vapuḥ //
TĀ, 9, 31.1 hetubhedānna bhedaḥ syāt phale taccāsamañjasam /
TĀ, 9, 32.1 tattasya hetu cetso 'yaṃ kuṇṭhatarko na naḥ priyaḥ /
TĀ, 9, 34.1 na jāyeta ghaṭo nūnaṃ tatpratyūhavyapohitaḥ /
TĀ, 11, 5.1 atra pakṣadvaye vastu na bhinnaṃ bhāsate yataḥ /
TĀ, 11, 5.2 anugāmi na sāmānyamiṣṭaṃ naiyāyikādivat //
TĀ, 11, 7.2 na gacchatīti nāsatyo na cānyasamayodayaḥ //
TĀ, 11, 7.2 na gacchatīti nāsatyo na cānyasamayodayaḥ //
TĀ, 11, 7.2 na gacchatīti nāsatyo na cānyasamayodayaḥ //
TĀ, 11, 9.2 nahyatra vargīkaraṇaṃ samayaḥ kalanāpi vā //
TĀ, 11, 14.1 uktā tathāpyapratighe nāsmin āvṛtisaṃbhavaḥ /
TĀ, 11, 16.1 pratyakṣamidamābhāti tato 'nyannāsti kiṃcana /
TĀ, 11, 23.2 na cānavasthā hyevaṃ syāddṛśyatāṃ hi mahātmabhiḥ //
TĀ, 11, 25.1 tatkiṃ na kiṃcidvā kiṃcidityākāṅkṣāvaśe vapuḥ /
TĀ, 11, 26.1 saptatriṃśaṃ samābhāti tatrākāṅkṣā ca nāparā /
TĀ, 11, 36.2 tattvādhvaivāyamitthaṃ ca na ṣaḍadhvasthiteḥ kṣatiḥ //
TĀ, 11, 46.1 tathāpi na vimarśātma rūpaṃ tyajati tena saḥ /
TĀ, 11, 46.2 pramāṇātmavimarśātmā mānavatkṣobhabhāṅnatu //
TĀ, 11, 70.1 aṅgulyādeśane 'pyasya nāvikalpā tathā matiḥ /
TĀ, 11, 80.1 viśrāntaścinmaye kiṃ kiṃ na vetti kurute na vā /
TĀ, 11, 80.1 viśrāntaścinmaye kiṃ kiṃ na vetti kurute na vā /
TĀ, 11, 81.1 sarvajñatvādisiddhau vā kā siddhiryā na tanmayī /
TĀ, 11, 85.1 tadviśuddhaṃ bījabhāvāt sūte nottarasaṃtatim /
TĀ, 11, 93.2 pratibimbasvarūpeṇa na tu bāhyatayā yataḥ //
TĀ, 11, 96.2 viśeṣāḥ pratibhāsante na bhāvyante 'pi te yathā //
TĀ, 11, 98.2 na svayaṃ sadasanto no kāraṇākāraṇātmakāḥ //
TĀ, 11, 104.2 vastutaḥ saṃvido deśaḥ kālo vā naiva kiṃcana //
TĀ, 11, 105.1 abhaviṣyadayaṃ sargo mūrtaścenna tu cinmayaḥ /
TĀ, 11, 108.1 sāṃkalpikaṃ nirādhāramapi naiva patatyadhaḥ /
TĀ, 11, 110.2 paramārthata eṣāṃ tu nodayo na vyayaḥ kvacit //
TĀ, 11, 110.2 paramārthata eṣāṃ tu nodayo na vyayaḥ kvacit //
TĀ, 11, 113.1 ata eva kṣaṇaṃ nāma na kiṃcidapi manmahe /
TĀ, 11, 116.2 na tu bhinnasya kasyāpi dharāderupapannatā //
TĀ, 11, 117.1 uktaṃ caitatpuraiveti na bhūyaḥ pravivicyate /
TĀ, 12, 5.1 sarvaṃ sarvatra rūpaṃ ca tasyāpi na na bhāsate /
TĀ, 12, 5.1 sarvaṃ sarvatra rūpaṃ ca tasyāpi na na bhāsate /
TĀ, 12, 5.2 nahyavaccheditāṃ kvāpi svapne 'pi viṣahāmahe //
TĀ, 12, 14.2 dravyaughe na vidhiḥ ko 'pi na kāpi pratiṣiddhatā //
TĀ, 12, 14.2 dravyaughe na vidhiḥ ko 'pi na kāpi pratiṣiddhatā //
TĀ, 12, 15.1 kalpanāśuddhisaṃdhyādernopayogo 'tra kaścana /
TĀ, 12, 23.1 na śaṅketa tathā śaṅkā vilīyetāvahelayā /
TĀ, 16, 22.2 ye tu tāmadvayavyāptiṃ na vindanti śivātmikām //
TĀ, 16, 30.1 yathottaraṃ na dātavyamayogyebhyaḥ kadācana /
TĀ, 16, 30.2 śivopayuktaṃ hi havirna sarvo bhoktumarhati //
TĀ, 16, 57.1 yāgenaivānugṛhṇāti kiṃ kiṃ yanna carācaram /
TĀ, 16, 58.1 na hiṃsābuddhimādadhyātpaśukarmaṇi jātucit /
TĀ, 16, 60.1 malatrayaviyogena śarīraṃ na prarohati /
TĀ, 16, 61.1 tenaitanmāraṇaṃ noktaṃ dīkṣeyaṃ citrarūpiṇī /
TĀ, 16, 64.2 kāṃ siddhiṃ naiva vitaretsvayaṃ kiṃvā na mucyate //
TĀ, 16, 64.2 kāṃ siddhiṃ naiva vitaretsvayaṃ kiṃvā na mucyate //
TĀ, 16, 69.1 bhogyīcikīrṣitaṃ naiva kuryādanyatra taṃ paśum /
TĀ, 16, 69.2 nāpi naiṣa bhavedyogya iti buddhvāpasārayet //
TĀ, 16, 69.2 nāpi naiṣa bhavedyogya iti buddhvāpasārayet //
TĀ, 16, 83.2 tarpitāḥ śrāvitāścāṇornādhikāraṃ pratanvate //
TĀ, 16, 90.2 ahameva paraṃ tattvaṃ naca tadghaṭavat kvacit //
TĀ, 16, 91.2 naca tatkenacidbāhyapratibimbavadarpitam //
TĀ, 16, 92.1 kartāhamasya tannānyādhīnaṃ ca madadhiṣṭhitam /
TĀ, 16, 192.1 bhedānāṃ parigaṇanā na śakyate kartumityasaṃkīrṇāḥ /
TĀ, 16, 194.2 apavarge natu bhedastenāsminvāsanādṛḍhatvajuṣā //
TĀ, 16, 202.1 nāyāti vighnajālaṃ kriyābahutvaṃ mumukṣostat /
TĀ, 16, 203.1 bhukte bhogānmokṣo naivaṃ nirbījadīkṣāyām /
TĀ, 16, 226.2 jñāpakatvena sākṣādvā tatkiṃ nānyatra gṛhyate //
TĀ, 16, 237.2 iti darśayituṃ nāsya pṛthaṅnyāsaṃ nyarūpayat //
TĀ, 16, 241.2 nānusandhā yataḥ saikasvāntayuktākṣakalpitā //
TĀ, 16, 242.2 bhogyajñānaṃ nānyadeheṣvanusandhānamarhati //
TĀ, 16, 256.1 vaiṣṇavādiḥ paśuḥ prokto na yogyaḥ patiśāsane /
TĀ, 16, 271.2 aṃśenāpyatha vaiṣamye na tato 'rthakriyā hi sā //
TĀ, 16, 274.1 naiṣo 'bhinavaguptasya pakṣo mantrārpitātmanaḥ /
TĀ, 16, 281.1 vastveva bhāvayatyeṣa na saṃjalpamimaṃ punaḥ /
TĀ, 16, 285.2 avikalpakaparyantapratīkṣā nopayujyate //
TĀ, 16, 291.1 na cādhikāritā dīkṣāṃ vinā yoge 'sti śāṅkare /
TĀ, 16, 292.2 naca yogādhikāritvam ekamevānayā bhavet //
TĀ, 16, 298.1 putrako vā na tāvānsyādapitu svabalocitaḥ /
TĀ, 16, 303.1 karmaṇāṃ śodhanaṃ kāryaṃ bubhukṣorna śubhātmanām /
TĀ, 16, 310.1 na duḥkhaphaladaṃ dehādyadhvamadhye 'pi kiṃcana /
TĀ, 17, 15.2 abhātatvād abhedācca nahyasau nṛśivātmanoḥ //
TĀ, 17, 20.1 anavacchitprakāśatvānna prakāśyaṃ tu kutracit /
TĀ, 17, 22.1 prakāśanāyāṃ na syātprakāśasya prakāśatā /
TĀ, 17, 30.1 aṃśaiḥ sādhyaṃ na tatroho dīkṣaṇādividhiṣviva /
TĀ, 17, 49.1 tattveśvara tvayā nāsya putrakasya śivājñayā /
TĀ, 17, 54.2 na pṛthak śodhayettattvanāthasaṃśravaṇātparam //
TĀ, 17, 57.1 nātra bāhyāhutirdeyā daiśikasya pṛthak punaḥ /
TĀ, 17, 73.1 gurau deve tathā śāstre bhaktiḥ kāryāsya nahyasau /
TĀ, 17, 91.2 na bhūyaḥ paśutāmeti dagdhamāyānibandhanaḥ //
TĀ, 17, 99.2 sabījāyāṃ tu dīkṣāyāṃ samayānna viśodhayet //
TĀ, 17, 110.2 vidyeśādiṣu tattveṣu naiva kācidaśuddhatā //
TĀ, 17, 121.2 tāsāṃ sarvādhvasaṃśuddhau saṃkhyānyatvaṃ na kiṃcana //
TĀ, 18, 1.2 na rajo nādhivāso 'tra na bhūkṣetraparigrahaḥ /
TĀ, 18, 1.2 na rajo nādhivāso 'tra na bhūkṣetraparigrahaḥ /
TĀ, 18, 1.2 na rajo nādhivāso 'tra na bhūkṣetraparigrahaḥ /
TĀ, 18, 8.2 gurustathā tathā kuryāt saṃkṣiptaṃ karma nānyathā //
TĀ, 18, 9.2 vyāptiṃ sarvādhvasāmānyāṃ kiṃtu yāge na vistaraḥ //
TĀ, 19, 5.2 pūrvaṃ vā samayī naiva parāṃ dīkṣāmavāptavān //
TĀ, 19, 7.1 natvapakvamale nāpi śeṣakārmikavigrahe /
TĀ, 19, 7.1 natvapakvamale nāpi śeṣakārmikavigrahe /
TĀ, 19, 20.1 na tasya kuryātsaṃskāraṃ kaṃcidityāha gahvare /
TĀ, 19, 33.1 nādhyāpanopadeśe vā sa eṣo 'dhyayanādṛte /
TĀ, 19, 34.2 āviṣṭe 'pi kvacinnaiti lopaṃ kartṛtvavarjanāt //
TĀ, 19, 35.2 na lupyate tadantaḥsthaprāṇivargopakārataḥ //
TĀ, 19, 36.2 tasminmukte na lupyeta yataḥ kiṃcitkaro 'tra saḥ //
TĀ, 19, 37.1 nanu cādīkṣitāgre sa noccarecchāstrapaddhatim //
TĀ, 19, 41.2 prāgdehaṃ kila tityakṣur nottaraṃ cādhitaṣṭhivān //
TĀ, 19, 45.2 prabuddhaḥ sa ca saṃjāto na cādīkṣita ucyate //
TĀ, 19, 46.1 dīkṣā hi nāma saṃskāro na tvanyatso 'sti cāsya hi /
TĀ, 19, 47.1 tacchrutvā ko 'pi dhanyaścenmucyate nāsya sā kṣatiḥ /
TĀ, 19, 48.1 ityevaṃparam etannādīkṣitāgre paṭhediti /
TĀ, 19, 49.1 kurvaṃstasmiṃścalatyeti na lopaṃ tadvadatra hi /
TĀ, 19, 50.1 pravṛttasya svabhāvena tasminmukte na vai kṣatiḥ /
TĀ, 19, 53.2 adhastanapadāvastho natu jñāneddhacetanaḥ //
TĀ, 20, 5.1 taptaṃ naitatprarohāya tenaiva pratyayena tu /
TĀ, 20, 6.1 dagdhāni na svakāryāya nirbījapratyayaṃ tvimam /
TĀ, 20, 9.1 avadhūte nirācāre tattvajñe natvayaṃ vidhiḥ /
TĀ, 20, 10.1 nirācāreṇa dīkṣāyāṃ pratyayastu na gadyate /
TĀ, 20, 10.2 jñānaṃ svapratyayaṃ yasmānna phalāntaramarhati //
TĀ, 21, 5.1 tatkṣaṇāditi nāsyāsti yiyāsādikṣaṇāntaram /
TĀ, 21, 14.2 nopayogyatra tacchiṣyasaṃskriyāsvapnadṛṣṭaye //
TĀ, 21, 15.2 bhūyodine ca devārcā sākṣānnāsyopakāri tat //
TĀ, 21, 22.1 śiṣṭaṃ spaṣṭamato neha kathitaṃ vistarātpunaḥ /
TĀ, 21, 30.2 tyajecceti na citraṃ sa evaṃ yaḥ karmaṇāpi vā //
TĀ, 21, 31.2 na tadā mucyate dehāddehānte tu śivaṃ vrajet //
TĀ, 21, 38.1 na spandate na jānāti na vakti na kilecchati /
TĀ, 21, 38.1 na spandate na jānāti na vakti na kilecchati /
TĀ, 21, 38.1 na spandate na jānāti na vakti na kilecchati /
TĀ, 21, 38.1 na spandate na jānāti na vakti na kilecchati /
TĀ, 21, 42.1 sābhyāsasya tadapyuktaṃ balāśvāsi na tatkṛte /
TĀ, 21, 45.2 jālākṛṣṭirvinābhyāsaṃ rāgadveṣānna jāyate //
TĀ, 21, 53.2 tadā tasya na kartavyā dīkṣāsmin akṛte vidhau //
TĀ, 21, 57.2 yadi vā daiśikaḥ samyaṅ na dīptastasya tatpurā //
TĀ, 21, 60.1 śāṭhyaṃ tatra na kāryaṃ ca tatkṛtvādho vrajecchiśuḥ /
TĀ, 21, 60.2 na punaḥ kīrtayettasya pāpaṃ kīrtayitā vrajet //
TĀ, 26, 3.1 tatra saṃskārasiddhyai yā dīkṣā sākṣānna mocanī /
TĀ, 26, 17.2 na mukhye yogya ityanyasevātaḥ syāttu yogyatā //
TĀ, 26, 20.1 tatraiṣa niyamo yadyan māntraṃ rūpaṃ na tadguruḥ /
TĀ, 26, 22.2 saṃketabalato nāsya pustakātprathate mahaḥ //
TĀ, 26, 25.2 yathānyaśiṣyānuṣṭhānaṃ nānyaśiṣyeṇa budhyate //
TĀ, 26, 34.1 sandhyānāmāhuretacca tāntrikīyaṃ na no matam /
TĀ, 26, 46.2 paramārthena devasya nāvāhanavisarjane //
TĀ, 26, 53.2 āgatasya tu mantrasya na kuryāttarpaṇaṃ yadi //
TĀ, 26, 59.2 mumukṣorna viśeṣāya naiḥśreyasavidhiṃ prati //
TĀ, 26, 60.1 nahi brahmaṇi śaṃsanti bāhulyālpatvadurdaśāḥ /
TĀ, 26, 73.2 prakaṭaṃ nedṛśaṃ kuryāllokānugrahavāñchayā //