Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9731
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yattatrādyaṃ padamaviratānuttarajñaptirūpaṃ / (1.1) Par.?
tannirṇetuṃ prakaraṇamidamārabhe 'haṃ dvitīyam // (1.2) Par.?
anupāyaṃ hi yadrūpaṃ ko 'rtho deśanayātra vai / (2.1) Par.?
sakṛtsyāddeśanā paścād anupāyatvamucyate // (2.2) Par.?
anupāyamidaṃ tattvamityupāyaṃ vinā kutaḥ / (3.1) Par.?
svayaṃ tu teṣāṃ tattādṛk kiṃ brūmaḥ kila tānprati // (3.2) Par.?
yaccaturdhoditaṃ rūpaṃ vijñānasya vibhorasau / (4.1) Par.?
svabhāva eva mantavyaḥ sa hi nityodito vibhuḥ // (4.2) Par.?
etāvadbhirasaṃkhyātaiḥ svabhāvairyatprakāśate / (5.1) Par.?
ke 'pyaṃśāṃśikayā tena viśantyanye niraṃśataḥ // (5.2) Par.?
tatrāpi cābhyupāyādisāpekṣānyatvayogataḥ / (6.1) Par.?
upāyasyāpi no vāryā tadanyatvādvicitratā // (6.2) Par.?
tatra ye nirmalātmāno bhairavīyāṃ svasaṃvidam / (7.1) Par.?
nirupāyāmupāsīnāstadvidhiḥ praṇigadyate // (7.2) Par.?
tatra tāvatkriyāyogo nābhyupāyatvamarhati / (8.1) Par.?
sa hi tasmātsamudbhūtaḥ pratyuta pravibhāvyate // (8.2) Par.?
jñaptāvupāya eva syāditi cejjñaptirucyate / (9.1) Par.?
prakāśatvaṃ svaprakāśe tacca tatrānyataḥ katham // (9.2) Par.?
saṃvittattvaṃ svaprakāśamityasminkaṃ nu yuktibhiḥ / (10.1) Par.?
tadabhāve bhavedviśvaṃ jaḍatvādaprakāśakam // (10.2) Par.?
yāvānupāyo bāhyaḥ syādāntaro vāpi kaścana / (11.1) Par.?
sa sarvastanmukhaprekṣī tatropāyatvabhāk katham // (11.2) Par.?
tyajāvadhānāni nanu kva nāma dhatse 'vadhānaṃ vicinu svayaṃ tat / (12.1) Par.?
pūrṇe 'vadhānaṃ na hi nāma yuktaṃ nāpūrṇamabhyeti ca satyabhāvam // (12.2) Par.?
tenāvadhānaprāṇasya bhāvanādeḥ pare pathi / (13.1) Par.?
bhairavīye kathaṃkāraṃ bhavetsākṣādupāyatā // (13.2) Par.?
ye 'pi sākṣādupāyena tadrūpaṃ praviviñcate / (14.1) Par.?
nūnaṃ te sūryasaṃvittyai khadyotādhitsavo jaḍāḥ // (14.2) Par.?
kiṃ ca yāvadidaṃ bāhyamāntaropāyasaṃmatam / (15.1) Par.?
tatprakāśātmatāmātraṃ śivasyaiva nijaṃ vapuḥ // (15.2) Par.?
nīlaṃ pītaṃ sukhamiti prakāśaḥ kevalaḥ śivaḥ / (16.1) Par.?
amuṣminparamādvaite prakāśātmani ko 'paraḥ // (16.2) Par.?
upāyopeyabhāvaḥ syātprakāśaḥ kevalaṃ hi saḥ // (17.1) Par.?
idaṃ dvaitamayaṃ bheda idamadvaitamityapi / (18.1) Par.?
prakāśavapurevāyaṃ bhāsate parameśvaraḥ // (18.2) Par.?
asyāṃ bhūmau sukhaṃ duḥkhaṃ bandho mokṣaścitirjaḍaḥ / (19.1) Par.?
ghaṭakumbhavadekārthāḥ śabdāste 'pyekameva ca // (19.2) Par.?
prakāśe hyaprakāśāṃśaḥ kathaṃ nāma prakāśatām / (20.1) Par.?
prakāśamāne tasminvā taddvaitāstasya lopitāḥ // (20.2) Par.?
aprakāśe 'tha tasminvā vastutā kathamucyate / (21.1) Par.?
na prakāśaviśeṣatvamata evopapadyate // (21.2) Par.?
ata ekaprakāśo 'yamiti vāde 'tra susthite / (22.1) Par.?
dūrādāvāritāḥ satyaṃ vibhinnajñānavādinaḥ // (22.2) Par.?
prakāśamātramuditamaprakāśaniṣedhanāt / (23.1) Par.?
ekaśabdasya na tvarthaḥ saṃkhyā cidvyaktibhedabhāk // (23.2) Par.?
naiṣa śaktirmahādevī na paratrāśrito yataḥ / (24.1) Par.?
na caiṣa śaktimāndevo na kasyāpyāśrayo yataḥ // (24.2) Par.?
naiṣa dhyeyo dhyātrabhāvānna dhyātā dhyeyavarjanāt / (25.1) Par.?
na pūjyaḥ pūjakābhāvātpūjyābhāvānna pūjakaḥ // (25.2) Par.?
na mantro na ca mantryo 'sau na ca mantrayitā prabhuḥ / (26.1) Par.?
na dīkṣā dīkṣako vāpi na dīkṣāvānmaheśvaraḥ // (26.2) Par.?
sthānāsananirodhārghasaṃdhānāvāhanādikam / (27.1) Par.?
visarjanāntaṃ nāstyatra kartṛkarmakriyojjhite // (27.2) Par.?
na sanna cāsatsadasanna ca tannobhayojjhitam / (28.1) Par.?
durvijñeyā hi sāvasthā kimapyetadanuttaram // (28.2) Par.?
ayamityavabhāso hi yo bhāvo 'vacchidātmakaḥ / (29.1) Par.?
sa eva ghaṭavalloke saṃstathā naiṣa bhairavaḥ // (29.2) Par.?
asattvaṃ cāprakāśatvaṃ na kutrāpyupayogitā / (30.1) Par.?
viśvasya jīvitaṃ satyaṃ prakāśaikātmakaśca saḥ // (30.2) Par.?
ābhyāmeva tu hetubhyāṃ na dvyātmā na dvayojjhitaḥ / (31.1) Par.?
sarvātmanā hi bhātyeṣa kena rūpeṇa mantryatām // (31.2) Par.?
śrīmattriśirasi proktaṃ parajñānasvarūpakam / (32.1) Par.?
śaktyā garbhāntarvartinyā śaktigarbhaṃ paraṃ padam // (32.2) Par.?
na bhāvo nāpyabhāvo na dvayaṃ vācāmagocarāt / (33.1) Par.?
akathyapadavīrūḍhaṃ śaktisthaṃ śaktivarjitam // (33.2) Par.?
iti ye rūḍhasaṃvittiparamārthapavitritāḥ / (34.1) Par.?
anuttarapathe rūḍhāste 'bhyupāyāniyantritāḥ // (34.2) Par.?
teṣāmidaṃ samābhāti sarvato bhāvamaṇḍalam / (35.1) Par.?
puraḥsthameva saṃvittibhairavāgnivilāpitam // (35.2) Par.?
eteṣāṃ sukhaduḥkhāṃśaśaṅkātaṅkavikalpanāḥ / (36.1) Par.?
nirvikalpaparāveśamātraśeṣatvamāgatāḥ // (36.2) Par.?
eṣāṃ na mantro na dhyānaṃ na pūjā nāpi kalpanā / (37.1) Par.?
na samayyādikācāryaparyantaḥ ko 'pi viśramaḥ // (37.2) Par.?
samastayantraṇātantratroṭanāṭaṃkadharmiṇaḥ / (38.1) Par.?
nānugrahātparaṃ kiṃciccheṣavṛttau prayojanam // (38.2) Par.?
svaṃ kartavyaṃ kimapi kalayaṃlloka eṣa prayatnānno pārārthyaṃ prati ghaṭayate kāṃcana svapravṛttim / (39.1) Par.?
yastu dhvastākhilabhavamalo bhairavībhāvapūrṇaḥ kṛtyaṃ tasya sphuṭamidamiyallokakartavyamātram // (39.2) Par.?
taṃ ye paśyanti tādrūpyakrameṇāmalasaṃvidaḥ / (40.1) Par.?
te 'pi tadrūpiṇas tāvaty evāsyānugrahātmatā // (40.2) Par.?
etattattvaparijñānaṃ mukhyaṃ yāgādi kathyate / (41.1) Par.?
dīkṣāntaṃ vibhunā śrīmatsiddhayogīśvarīmate // (41.2) Par.?
sthaṇḍilāduttaraṃ tūraṃ tūrāduttarataḥ paṭaḥ / (42.1) Par.?
paṭāddhyānaṃ tato dhyeyaṃ tataḥ syāddhāraṇottarā // (42.2) Par.?
tato 'pi yogajaṃ rūpaṃ tato 'pi jñānamuttaram / (43.1) Par.?
jñānena hi mahāsiddho bhavedyogīśvarastviti // (43.2) Par.?
so 'pi svātantryadhāmnā cedapyanirmalasaṃvidām / (44.1) Par.?
anugrahaṃ cikīrṣustadbhāvinaṃ vidhimāśrayet // (44.2) Par.?
anugrāhyānusāreṇa vicitraḥ sa ca kathyate / (45.1) Par.?
parāparādyupāyaughasaṃkīrṇatvavibhedataḥ // (45.2) Par.?
tadarthameva cāsyāpi parameśvararūpiṇaḥ / (46.1) Par.?
tadabhyupāyaśāstrādiśravaṇādhyayanādaraḥ // (46.2) Par.?
nahi tasya svatantrasya kāpi kutrāpi khaṇḍanā / (47.1) Par.?
nānirmalacitaḥ puṃso 'nugrahastvanupāyakaḥ // (47.2) Par.?
śrīmadūrmimahāśāstre siddhasaṃtānarūpake / (48.1) Par.?
idamuktaṃ tathā śrīmatsomānandādidaiśikaiḥ // (48.2) Par.?
gurorvākyādyuktipracayaracanonmārjanavaśāt samāśvāsācchāstraṃ prati samuditādvāpi kathitāt / (49.1) Par.?
vilīne śaṅkābhre hṛdayagaganodbhāsimahasaḥ prabhoḥ sūryasyeva spṛśata caraṇāndhvāntajayinaḥ // (49.2) Par.?
idamanuttaradhāmavivecakaṃ vigalitaupayikaṃ kṛtamāhnikam // (50.1) Par.?
Duration=0.50913000106812 secs.