Occurrences

Śivasūtravārtika

Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 4.0 nātmā deho na ca prāṇo na manaḥ khaṃ na śūnyabhūḥ //
ŚSūtraV zu ŚSūtra, 1, 1.1, 4.0 nātmā deho na ca prāṇo na manaḥ khaṃ na śūnyabhūḥ //
ŚSūtraV zu ŚSūtra, 1, 1.1, 4.0 nātmā deho na ca prāṇo na manaḥ khaṃ na śūnyabhūḥ //
ŚSūtraV zu ŚSūtra, 1, 1.1, 4.0 nātmā deho na ca prāṇo na manaḥ khaṃ na śūnyabhūḥ //
ŚSūtraV zu ŚSūtra, 1, 2.1, 5.0 kim āṇavamalātmaiva bandho 'yaṃ nety udīryate //
ŚSūtraV zu ŚSūtra, 1, 4.1, 4.0 na so 'sti pratyayo loke yaḥ śabdānugamād ṛte //
ŚSūtraV zu ŚSūtra, 1, 6.1, 7.2 na syāt samādhivyutthānabhedaḥ ko 'pīti kathyate //
ŚSūtraV zu ŚSūtra, 1, 10.1, 6.0 vidyāt tad ubhayaṃ yas tu sa bhuñjāno na lipyate //
ŚSūtraV zu ŚSūtra, 1, 12.1, 7.0 kumārī nānyabhogyā ca bhoktraikātmyena tiṣṭhati //
ŚSūtraV zu ŚSūtra, 1, 13.1, 4.0 dṛśyam evāsya paśuvat draṣṭṛtvena na bhāsate //
ŚSūtraV zu ŚSūtra, 1, 13.1, 8.0 ity uktaṃ yogino yat tan na durghaṭam itīryate //
ŚSūtraV zu ŚSūtra, 1, 14.1, 3.0 tenaiva yasya paśvākhyā bandhaśaktir na vidyate //
ŚSūtraV zu ŚSūtra, 2, 3.1, 11.0 na gacchaty atha tucchāyāṃ cittaṃ siddhau prarohati //
ŚSūtraV zu ŚSūtra, 2, 8.1, 2.0 sthairyam asti paraṃ dehāpekṣayā na tu tattvataḥ //
ŚSūtraV zu ŚSūtra, 2, 9.1, 5.0 yadā tv avahitaḥ śaśvad yogī naivaṃ bhavaty asau //
ŚSūtraV zu ŚSūtra, 3, 1.1, 7.0 ātmanaś cātanaṃ nāsti saṃvidekasvarūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 1.1, 12.0 iti pūrvāparādeśavaiṣamyaṃ nāsti kiṃcana //
ŚSūtraV zu ŚSūtra, 3, 2.1, 11.0 tanmāyāśaktito naiṣa vimarśo 'sya yadā tadā //
ŚSūtraV zu ŚSūtra, 3, 5.1, 16.0 siddhiḥ sā mohavaraṇān nātmajñānād itīryate //
ŚSūtraV zu ŚSūtra, 3, 6.1, 3.0 tattattattvopabhogātmā na tv asya paracitprathā //
ŚSūtraV zu ŚSūtra, 3, 6.1, 9.0 prāṇāyāmaḥ sa uddiṣṭo yasmān na cyavate punaḥ //
ŚSūtraV zu ŚSūtra, 3, 14.1, 4.0 na caivam apy udāsīnena bhāvyaṃ yogināpi tu //
ŚSūtraV zu ŚSūtra, 3, 17.1, 6.0 punarjanmādisambandho na kaścid iti kathyate //
ŚSūtraV zu ŚSūtra, 3, 19.1, 13.0 bahvībhiḥ sā punar mauḍhyādy athāsya na vinaśyati //
ŚSūtraV zu ŚSūtra, 3, 26.1, 7.0 vratam etad anuṣṭheyaṃ na tucchaṃ tasya dhāraṇam //
ŚSūtraV zu ŚSūtra, 3, 30.1, 6.0 na paraṃ sṛṣṭyavasthāyām amuṣya parayoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 32.1, 7.0 na tu yo 'ntarmukho bhāvaḥ sarvajñatvaguṇāspadam //
ŚSūtraV zu ŚSūtra, 3, 33.1, 4.0 ahaṃ sukhīti duḥkhīti lokavan na tv ahaṃtayā //
ŚSūtraV zu ŚSūtra, 3, 33.1, 7.0 yogino laukikasyeva sukhādy eva na kevalam //
ŚSūtraV zu ŚSūtra, 3, 33.1, 11.0 yato na tatsukhādyantas tata evaiṣa sādhakaḥ //
ŚSūtraV zu ŚSūtra, 3, 36.1, 7.0 na caitad apy asaṃbhāvyaṃ sraṣṭṛtvaṃ yogino yataḥ //
ŚSūtraV zu ŚSūtra, 3, 38.1, 14.0 antarmukhasvarūpāyām avasthāyāṃ na kevalam //
ŚSūtraV zu ŚSūtra, 3, 39.1, 9.0 āntarīṃ nāmṛśaty antas tadā dehādyahaṃkṛteḥ //
ŚSūtraV zu ŚSūtra, 3, 40.1, 5.0 viṣayonmukhataivāsya nāntas tattvānusaṃhitiḥ //
ŚSūtraV zu ŚSūtra, 3, 40.1, 7.0 ātmīyam eva vimṛśan nāste rūpaṃ tadāsya tu //
ŚSūtraV zu ŚSūtra, 3, 40.1, 8.0 abhāvād abhilāṣasya na bahirgatir āpatet //
ŚSūtraV zu ŚSūtra, 3, 41.1, 7.0 nāsau kadāpi kasyāpi dṛśyate 'trāpi yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 42.1, 8.0 bhūtakañcukitāpy asya tadaiva na nivartate //
ŚSūtraV zu ŚSūtra, 3, 45.1, 4.0 yac chivatvam amuṣyoktaṃ nāpūrvaṃ tat tu yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 6.0 nāyaṃ vikalpadaurātmyād bhāsamānam api svataḥ //