Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 1, 1, 13.14 nakharadanajātayaḥ /
KāSū, 2, 2, 4.1 āliṅganacumbananakhacchedyadaśanacchedyasaṃveśanaśītkṛtapuruṣāyitopariṣṭakānām aṣṭānām aṣṭadhā vikalpabhedād aṣṭāvaṣṭakāścatuḥṣaṣṭir iti bābhravīyāḥ //
KāSū, 2, 2, 24.1 jaghanena jaghanam avapīḍya prakīryamāṇakeśahastā nakhadaśanaprahaṇanacumbanaprayojanāya tadupari laṅghayet tajjaghanopagūhanam //
KāSū, 2, 3, 1.1 cumbananakhadaśanacchedyānāṃ na paurvāparyam asti /
KāSū, 2, 3, 15.1 etena nakhadaśanacchedyaprahaṇanadyūtakalahā vyākhyātāḥ //
KāSū, 2, 4, 1.1 rāgavṛddhau saṃgharṣātmakaṃ nakhavilekhanam //
KāSū, 2, 4, 7.1 tatra savyahastāni pratyagraśikharāṇi dvitriśikharāṇi caṇḍavegayor nakhāni syuḥ //
KāSū, 2, 4, 8.1 anugatarāji samam ujjvalam amalinam avipāṭitaṃ vivardhiṣṇu mṛdusnigdhadarśanam iti nakhaguṇāḥ //
KāSū, 2, 4, 9.1 dīrghāṇi hastaśobhīnyāloke ca yoṣitāṃ cittagrāhīṇi gauḍānāṃ nakhāni syuḥ //
KāSū, 2, 4, 14.1 grīvāyāṃ stanapṛṣṭhe ca vakro nakhapadaniveśo 'rdhacandrakaḥ //
KāSū, 2, 4, 20.1 tatsaṃprayogaślāghāyāḥ stanacūcuke saṃnikṛṣṭāni pañcanakhapadāni śaśaplutakam //
KāSū, 2, 4, 22.2 iti nakhakarmāṇi //
KāSū, 2, 4, 27.1 nakhakṣatāni paśyantyā gūḍhasthāneṣu yoṣitaḥ /
KāSū, 2, 4, 28.2 rāgāyatanasaṃsmāri yadi na syān nakhakṣatam //
KāSū, 2, 4, 29.1 paśyato yuvatiṃ dūrān nakhocchiṣṭapayodharām /
KāSū, 2, 4, 30.1 puruṣaśca pradeśeṣu nakhacihnair vicihnitaḥ /
KāSū, 2, 4, 31.2 nakhadantasamutthānāṃ karmaṇāṃ gatayo yathā //
KāSū, 2, 5, 9.1 karṇapūracumbanaṃ nakhadaśanacchedyam iti savyakapolamaṇḍanāni //
KāSū, 2, 5, 19.1 viśeṣake karṇapūre puṣpāpīḍe tāmbūlapalāśe tamālapattre ceti prayojyāgāmiṣu nakhadaśanacchedyādīnyābhiyogikāni //
KāSū, 2, 5, 21.1 madhyadeśyā āryaprāyāḥ śucyupacarāś cumbananakhadantapadadveṣiṇyaḥ //
KāSū, 2, 5, 24.1 pariṣvaṅgacumbananakhadantacūṣaṇapradhānāḥ kṣatavarjitāḥ prahaṇanasādhyā mālavya ābhīryaśca //
KāSū, 3, 1, 2.1 tasmāt kanyām abhijanopetāṃ mātāpitṛmatīṃ trivarṣāt prabhṛti nyūnavayasaṃ ślāghyācāre dhanavati pakṣavati kule saṃbandhipriye saṃbandhibhir ākule prasūtāṃ prabhūtamātṛpitṛpakṣāṃ rūpaśīlalakṣaṇasampannām anyūnādhikāvinaṣṭadantanakhakarṇakeśākṣistanīm arogiprakṛtiśarīrāṃ tathāvidha eva śrutavāñ śīlayet //
KāSū, 3, 2, 18.1 ahaṃ khalu tava dantapadānyadhare kariṣyāmi stanapṛṣṭhe ca nakhapadam /
KāSū, 3, 4, 13.1 pādāṅguṣṭhena ca nakhāgrāṇi ghaṭṭayet //
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
KāSū, 5, 2, 8.9 tatra mahārhagandhaṃ spṛhaṇīyaṃ svanakhadaśanapadacihnitaṃ sākāraṃ dadyāt /
KāSū, 5, 4, 7.2 teṣu nāyakasya yathārthaṃ nakhadaśanapadāni tāni tāni ca cihnāni syuḥ /
KāSū, 5, 4, 16.4 nakhadaśanacihnitaṃ vā kiṃcid dadyāt /
KāSū, 5, 4, 17.6 svayaṃ cāsyāṃ nakhadaśanapadāni nirvartayet /
KāSū, 5, 4, 20.2 tatra sraji karṇapattre vā gūḍhalekhanidhānaṃ nakhadaśanapadaṃ vā sā mūkadūtī /
KāSū, 6, 2, 3.8 svakṛteṣvapi nakhadaśanacihneṣvanyāśaṅkā //
KāSū, 6, 3, 8.4 nakhadaśanakṣatebhyo jugupsā /