Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5567
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
cumbananakhadaśanacchedyānāṃ na paurvāparyam asti / (1.1) Par.?
rāgayogāt / (1.2) Par.?
prāksaṃyogād eṣāṃ prādhānyena prayogaḥ / (1.3) Par.?
prahaṇanaśītkṛtayośca saṃprayoge // (1.4) Par.?
sarvaṃ sarvatra / (2.1) Par.?
rāgasyānapekṣitatvāt / (2.2) Par.?
iti vātsyāyanaḥ // (2.3) Par.?
tāni prathamarate nātivyaktāni viśrabdhikāyāṃ vikalpena ca prayuñjīta / (3.1) Par.?
tathābhūtatvād rāgasya / (3.2) Par.?
tataḥ param atitvarayā viśeṣavatsamuccayena rāgasaṃdhukṣaṇārtham // (3.3) Par.?
lalāṭālakakapolanayanavakṣaḥstanauṣṭhāntarmukheṣu cumbanam / (4.1) Par.?
ūrusaṃdhibāhunābhimūlayor lāṭānām / (4.2) Par.?
rāgavaśād deśapravṛtteśca santi tāni tāni sthānāni na tu sarvajanaprayojyānīti vātsyāyanaḥ // (4.3) Par.?
tad yathā / (5.1) Par.?
nimittakaṃ sphuritakaṃ ghaṭṭitakam iti trīṇi kanyācumbanāni // (5.2) Par.?
balāt kāreṇa niyuktā mukhe mukham ādhatte na tu viceṣṭata iti nimittakam // (6.1) Par.?
vadane praveśitaṃ cauṣṭhaṃ manāgapatrapāvagrahītum icchantī syandayati svam oṣṭhaṃ nottaram utsahata iti sphuritakam // (7.1) Par.?
īṣatparigṛhya vinimīlitanayanā kareṇa ca tasya nayane avacchādayantī jihvāgreṇa ghaṭṭayati iti ghaṭṭitakam // (8.1) Par.?
samaṃ tiryag udbhrāntam avapīḍitakam iti caturvidham apare // (9.1) Par.?
aṅgulisaṃpuṭena piṇḍīkṛtya nirdaśanam oṣṭhapuṭenāvapīḍayed ityavapīḍitakaṃ pañcamam api karaṇam // (10.1) Par.?
dyūtaṃ cātra pravartayet // (11.1) Par.?
pūrvam adharasaṃpādanena jitam idaṃ syāt // (12.1) Par.?
tatra jitā sārdharuditaṃ karaṃ vidhunuyāt praṇuded daśet parivartayed balād āhṛtā vivadet punar apyastu paṇa iti brūyāt / (13.1) Par.?
tatrāpi jitā dviguṇam āyasyet // (13.2) Par.?
viśrabdhasya pramattasya vādharam avagṛhya daśanāntargatam anirgamaṃ kṛtvā hased utkrośet tarjayed valged āhvayennṛtyet pranartitabhruṇā ca vicalanayanena mukhena vihasantī tāni tāni ca brūyāt / (14.1) Par.?
iti cumbanadyūtakalahaḥ // (14.2) Par.?
etena nakhadaśanacchedyaprahaṇanadyūtakalahā vyākhyātāḥ // (15.1) Par.?
caṇḍavegayor eva tveṣāṃ prayogaḥ / (16.1) Par.?
tatsātmyāt // (16.2) Par.?
tasyāṃ cumbantyāmayam apyuttaraṃ gṛhṇīyāt / (17.1) Par.?
ityuttaracumbitam // (17.2) Par.?
oṣṭhasaṃdaṃśenāvagṛhyauṣṭhadvayam api cumbeta / (18.1) Par.?
iti saṃpuṭakaṃ striyāḥ puṃso vā ajātavyañjanasya // (18.2) Par.?
tasminn itaro 'pi jihvayāsyā daśanān ghaṭṭayet tālu jihvāṃ ceti jihvāyuddham // (19.1) Par.?
etena balād vadanaradanagrahaṇaṃ dānaṃ ca vyākhyātam // (20.1) Par.?
samaṃ pīḍitam añcitaṃ mṛdu śeṣāṅgeṣu cumbanaṃ sthānaviśeṣayogāt / (21.1) Par.?
iti cumbanaviśeṣāḥ // (21.2) Par.?
suptasya mukham avalokayantyāḥ svābhiprāyeṇa cumbanaṃ rāgadīpanam // (22.1) Par.?
pramattasya vivadamānasya vā anyato 'bhimukhasya suptābhimukhasya vā nidrāvyāghātārthaṃ calitakam // (23.1) Par.?
cirarātrāv āgatasya śayanasuptāyāḥ svābhiprāyacumbanaṃ prātibodhikam // (24.1) Par.?
sāpi tu bhāvajijñāsārthinī nāyakasyāgamanakālaṃ saṃlakṣya vyājena suptā syāt // (25.1) Par.?
ādarśe kuḍye salile vā prayojyāyāśchāyācumbanam ākārapradarśanārtham eva kāryam // (26.1) Par.?
bālasya citrakarmaṇaḥ pratimāyāśca cumbanaṃ saṃkrāntakam āliṅganaṃ ca // (27.1) Par.?
tathā niśi prekṣaṇake svajanasamāje vā samīpe gatasya prayojyāyā hastāṅgulicumbanaṃ saṃviṣṭasya vā pādāṅgulicumbanam // (28.1) Par.?
saṃvāhikāyāstu nāyakam ākārayantyā nidrāvaśād akāmāyā iva tasyorvor vadanasya nidhānam ūrucumbanaṃ pādāṅguṣṭhacumbanaṃ cetyābhiyogikāni // (29.1) Par.?
bhavati cātra ślokaḥ / (30.1) Par.?
kṛte pratikṛtaṃ kuryāt tāḍite pratitāḍitam / (30.2) Par.?
karaṇena ca tenaiva cumbite praticumbitam // (30.3) Par.?
Duration=0.089521884918213 secs.