Occurrences

Avadānaśataka
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kṛṣiparāśara
Mukundamālā
Tantrāloka
Ānandakanda
Śukasaptati
Haribhaktivilāsa
Kaiyadevanighaṇṭu

Avadānaśataka
AvŚat, 3, 3.36 śīte śītopakaraṇair uṣṇe uṣṇopakaraṇair vaidyaprajñaptair āhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhārair hārārdhahāravibhūṣitagātrīm apsarasam iva nandanavanavicāriṇīṃ mañcān mañcaṃ pīṭhāt pīṭham anavatarantīmadharimāṃ bhūmim /
Buddhacarita
BCar, 3, 64.2 vimānavatsa kamalacārudīrghikaṃ dadarśa tadvanamiva nandanaṃ vanam //
Mahābhārata
MBh, 1, 63, 13.1 sa gacchan dadṛśe dhīmān nandanapratimaṃ vanam /
MBh, 1, 64, 28.1 tad vanaṃ nandanaprakhyam āsādya manujeśvaraḥ /
MBh, 1, 80, 8.3 viśvācyā sahito reme vyabhrājan nandane vane /
MBh, 1, 84, 17.1 tathāvasaṃ nandane kāmarūpī saṃvatsarāṇām ayutaṃ śatānām /
MBh, 1, 84, 19.1 etāvan me viditaṃ rājasiṃha tato bhraṣṭo 'haṃ nandanāt kṣīṇapuṇyaḥ /
MBh, 1, 85, 1.2 yadāvaso nandane kāmarūpī saṃvatsarāṇām ayutaṃ śatānām /
MBh, 2, 23, 6.2 durhṛdām apraharṣāya suhṛdāṃ nandanāya ca /
MBh, 3, 44, 3.1 nandanaṃ ca vanaṃ divyam apsarogaṇasevitam /
MBh, 3, 78, 3.2 vartayāmāsa mudito devarāḍ iva nandane //
MBh, 3, 155, 36.2 te gandhamādanavanaṃ tan nandanavanopamam //
MBh, 3, 164, 41.1 nandanādīni devānāṃ vanāni bahulānyuta /
MBh, 3, 247, 9.1 nandanādīni puṇyāni vihārāḥ puṇyakarmaṇām /
MBh, 3, 264, 41.2 sītāṃ niveśayāmāsa bhavane nandanopame /
MBh, 5, 11, 9.1 devodyāneṣu sarveṣu nandanopavaneṣu ca /
MBh, 6, 7, 29.2 jambūṣaṇḍaśca tatraiva sumahānnandanopamaḥ //
MBh, 12, 163, 7.2 nandanoddeśasadṛśaṃ yakṣakiṃnarasevitam //
MBh, 12, 329, 19.1 atha viśvarūpaṃ nandanavanam upagataṃ mātovāca /
MBh, 13, 26, 42.2 nandane sevyate dāntastvapsarobhir ahiṃsakaḥ //
MBh, 13, 63, 17.2 caratyapsarasāṃ loke ramate nandane tathā //
MBh, 13, 105, 23.2 supuṣpitaṃ kiṃnararājajuṣṭaṃ priyaṃ vanaṃ nandanaṃ nāradasya /
MBh, 13, 124, 22.2 sa devalokaṃ samprāpya nandane susukhaṃ vaset //
MBh, 13, 133, 6.2 sahāpsarobhir mudito ramitvā nandanādiṣu //
MBh, 14, 15, 4.2 caṅkramyamāṇau saṃhṛṣṭāvaśvināviva nandane //
Rāmāyaṇa
Rām, Bā, 26, 13.2 vaidyādharaṃ mahāstraṃ ca nandanaṃ nāma nāmataḥ //
Rām, Ay, 85, 42.2 āgur viṃśatisāhasrā nandanād apsarogaṇāḥ //
Rām, Ay, 85, 75.1 ity evaṃ ramamāṇānāṃ devānām iva nandane /
Rām, Ay, 92, 9.2 yasmin vasati kākutsthaḥ kubera iva nandane //
Rām, Ār, 30, 15.1 vanaṃ caitrarathaṃ divyaṃ nalinīṃ nandanaṃ vanam /
Rām, Ār, 41, 24.1 na vane nandanoddeśe na caitrarathasaṃśraye /
Rām, Ār, 69, 23.1 tasmin nandanasaṃkāśe devāraṇyopame vane /
Rām, Ki, 28, 5.1 krīḍantam iva deveśaṃ nandane 'psarasāṃ gaṇaiḥ /
Rām, Su, 13, 3.1 tāṃ sa nandanasaṃkāśāṃ mṛgapakṣibhir āvṛtām /
Rām, Su, 13, 11.1 nandanaṃ vividhodyānaṃ citraṃ caitrarathaṃ yathā /
Rām, Su, 28, 2.1 avekṣamāṇastāṃ devīṃ devatām iva nandane /
Rām, Su, 39, 9.1 idam asya nṛśaṃsasya nandanopamam uttamam /
Rām, Su, 59, 7.2 nandanopamam āsedur vanaṃ drumalatāyutam //
Rām, Yu, 30, 8.1 taccaitrarathasaṃkāśaṃ manojñaṃ nandanopamam /
Rām, Utt, 10, 9.2 daśavarṣasahasrāṇi svargasthasyeva nandane //
Rām, Utt, 10, 33.1 nandane 'psarasaḥ sapta mahendrānucarā daśa /
Rām, Utt, 12, 25.2 svāṃ svāṃ bhāryām upādāya gandharvā iva nandane //
Rām, Utt, 13, 9.1 udyānāni vicitrāṇi nandanādīni yāni ca /
Rām, Utt, 13, 19.1 dṛṣṭaṃ me nandanaṃ bhagnam ṛṣayo nihatāḥ śrutāḥ /
Rām, Utt, 15, 28.2 nandanaṃ vanam ānīya dhanadaḥ śvāsitastadā //
Rām, Utt, 29, 10.1 ayaṃ sa nandanoddeśo yatra vartāmahe vayam /
Rām, Utt, 41, 10.1 nandanaṃ hi yathendrasya brāhmaṃ caitrarathaṃ yathā /
Saundarānanda
SaundĀ, 4, 6.1 sā devatā nandanacāriṇīva kulasya nandījananaśca nandaḥ /
SaundĀ, 11, 1.1 tatastā yoṣito dṛṣṭvā nando nandanacāriṇīḥ /
Amarakośa
AKośa, 1, 55.1 haya uccaiḥśravāḥ sūto mātalirnandanaṃ vanam /
Bodhicaryāvatāra
BoCA, 10, 6.1 asipattravanaṃ teṣāṃ syān nandanavanadyutiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 25.2 prāptā nāgavanodyānaṃ śobhāninditanandanam //
BKŚS, 9, 83.1 taṃ ca bindumatī nāma tyaktanandanakānanā /
BKŚS, 18, 509.2 asipattravanāpetaḥ saṃcarann iva nandane //
Daśakumāracarita
DKCar, 2, 5, 5.1 dakṣiṇato dattacakṣurāgalitastanāṃśukām amṛtaphenapaṭalapāṇḍuraśayanaśāyinīm ādivarāhadaṃṣṭrāṃśujālalagnām aṃsasrastadugdhasāgaradukūlottarīyām bhayasādhvasamūrchitāmiva dharaṇim aruṇādharakiraṇabālakisalayalāsyahetubhir ānanāravindaparimalodvāhibhir niḥśvāsamātariśvabhir īśvarekṣaṇadahanadagdhaṃ sphuliṅgaśeṣamanaṅgamiva saṃdhukṣayantīm antaḥsuptaṣaṭpadam ambujamiva jātinidramāmīlitalocanendīvaramānanaṃ dadhānām airāvatamadāvalepalūnāpaviddhām iva nandanavanakalpavṛkṣaratnavallarīṃ kāmapi taruṇīmālokayam //
Divyāvadāna
Divyāv, 1, 34.0 āpannasattvāṃ ca tāṃ viditvā upariprasādatalagatām ayantritāṃ dhārayati śīte śītopakaraṇairuṣṇa uṣṇopakaraṇairvaidyaprajñaptairāhārair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukaṣāyavivarjitairāhāraiḥ hārārdhahāravibhūṣitagātrīm apsarasamiva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm uparimāṃ bhūmim //
Divyāv, 8, 114.0 āpannasattvāṃ caināṃ viditvā upariprāsādatalagatām ayantritāṃ dhārayati uṣṇa uṣṇopakaraṇaiḥ śīte śītopakaraṇair vaidyaprajñaptairāhārair nātiśītair nātyuṣṇair nātitiktair nātyamlair nātilavaṇair nātimadhurair nātikaṭukair nātikaṣāyais tiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitair āhāraiḥ hārārdhahāravibhūṣitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭham avatarantīm adharimāṃ bhūmim //
Divyāv, 13, 7.1 hārārdhahārabhūṣitagātrā apsareva nandanavanacāriṇī mañcānmañcaṃ pīṭhātpīṭhamavatarantī adharimāṃ bhūmim //
Divyāv, 14, 2.1 athānyatamaścyavanadharmā devaputraḥ pṛthivyāmāvartate saṃparivartyaivaṃ cāha hā mandākini hā puṣkariṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevate sma //
Divyāv, 14, 5.1 upasaṃkramya taṃ devaputramidamavocat hā kasmāt tvaṃ mārṣa atyarthaṃ pṛthivyāmāvartase samparivartase karuṇakaruṇaṃ paridevase hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevase evamukte devaputraḥ śakraṃ devānāmindramidamavocat eṣo 'haṃ kauśika divyaṃ sukhamanubhūya itaḥ saptame divase rājagṛhe nagare sūkaryāḥ kukṣau upapatsyāmi //
Divyāv, 14, 21.1 ekāntaniṣaṇṇaḥ śakro devānāmindro bhagavantamidamavocat ihāhaṃ bhadanta adrākṣamanyatamaṃ devaputraṃ cyavanadharmāṇaṃ pṛthivyāmāvartamānaṃ karuṇakaruṇaṃ ca paridevamānam hā mandākini hā puṣkiriṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti //
Divyāv, 19, 521.1 tairaparasmin divase bandhumatī rājadhānī apagatapāṣāṇaśarkarakaṭhalyā vyavasthāpitā candanavāripariṣiktā surabhidhūpaghaṭikopanibaddhā āmuktapaṭṭadāmakalāpā ucchritadhvajapatākā nānāpuṣpāvakīrṇā nandanavanodyānasadṛśā //
Harivaṃśa
HV, 18, 2.2 cacārāntaḥpuravṛto nandanaṃ maghavān iva //
HV, 21, 6.2 alakāyāṃ viśālāyāṃ nandane ca vanottame //
Kumārasaṃbhava
KumSaṃ, 8, 27.2 nandane ciram ayugmalocanaḥ saspṛhaṃ suravadhūbhir īkṣitaḥ //
Kūrmapurāṇa
KūPur, 1, 47, 52.1 nandanairvividhākāraiḥ sravantībhiśca śobhitam /
Matsyapurāṇa
MPur, 38, 18.1 tathāvasaṃ nandane kāmarūpī saṃvatsarāṇāmayutaṃ śatānām /
MPur, 38, 20.1 etāvanme viditaṃ rājasiṃha tato bhraṣṭo'haṃ nandanātkṣīṇapuṇyaḥ /
MPur, 39, 1.2 yadā vasannandane kāmarūpe saṃvatsarāṇāmayutaṃ śatānām /
MPur, 114, 62.3 jambūvarṣaḥ kimpuruṣaḥ sumahānandanopamaḥ //
MPur, 121, 5.1 divyaṃ ca nandanaṃ tatra tasyāstīre mahadvanam /
MPur, 131, 48.1 vaibhrājaṃ nandanaṃ caiva tathā caitrarathaṃ vanam /
MPur, 133, 9.1 udyānāni ca bhagnāni nandanādīni yāni ca /
Viṣṇupurāṇa
ViPur, 2, 2, 24.2 vaibhrājaṃ paścime tadvad uttare nandanaṃ smṛtam //
ViPur, 5, 7, 64.2 nandanādisamudbhūtaiḥ so 'rcyate vā kathaṃ mayā //
ViPur, 5, 30, 29.2 devodyānāni hṛdyāni nandanādīni sattama //
Abhidhānacintāmaṇi
AbhCint, 2, 92.2 saro nandīsaraḥ parṣatsudharmā nandanaṃ vanam //
Bhāgavatapurāṇa
BhāgPur, 3, 23, 40.1 vaiśrambhake suravane nandane puṣpabhadrake /
Bhāratamañjarī
BhāMañj, 1, 235.2 tamahaṃ nantumāyāto vandyaṃ nandanavāsinām //
BhāMañj, 1, 563.2 jāte jambhāritanaye nanandurnandanaukasaḥ //
BhāMañj, 1, 1201.1 tatra tridivasaṃkāśe nandanodyānasundare /
BhāMañj, 12, 32.1 lokapāle tvayi divaṃ yāte nandanakautukāt /
BhāMañj, 13, 1519.2 svargaṃ sanandanodyānaṃ munistau mohayanmuhuḥ //
BhāMañj, 13, 1648.1 dhanadasya pure ramye merau vā nandane vane /
BhāMañj, 13, 1651.2 yaṣṭāro nandanaṃ yānti dātāraḥ somamaṇḍalam //
BhāMañj, 17, 10.2 dadṛśurmerumuttuṅgaśṛṅgāliṅgitanandanam //
BhāMañj, 18, 31.2 āsasāda sadānandaṃ vandyaṃ nandanavāsinām /
Kathāsaritsāgara
KSS, 1, 6, 73.1 taccātiramyamālokya kṣitisthamiva nandanam /
KSS, 1, 6, 109.1 viharansuciraṃ tatra mahendra iva nandane /
KSS, 2, 1, 20.1 sa tatra nandane devān krīḍataḥ kāminīsakhān /
KSS, 3, 3, 5.1 bhramantaṃ nandane jātu taṃ dadarśa kilāpsarāḥ /
KSS, 3, 3, 9.1 devarṣe nandanodyānavartī rājā purūravāḥ /
KSS, 6, 1, 61.2 vidyādhareṇa kenāpi sahitāṃ nandanāntare //
KSS, 6, 1, 69.2 praveśitaḥ surān hitvā yayāyam iha nandane //
KSS, 6, 2, 52.2 surāṇāṃ nandanodyānavāsavairasyadāyinam //
Kṛṣiparāśara
KṛṣiPar, 1, 195.3 svasti himagiriśikharaśaṅkhakundendudhavalaśilātaṭāt nandanavanasamāyatanāt parameśvaraparamabhaṭṭārakamahārājādhirājaśrīmadrāmapādā vijayinaḥ samudrataṭe anekaśatasahasravānaragaṇamadhye kharanakharacaraṇordhvalāṃgūlaṃ pavanasutaṃ vātavegaṃ paracakrapramathanaṃ śrīmaddhanūmantam ājñāpayānta kuśalamanyasya amukagotrasya śrīamukasya kṣetrakhaṇḍamadhye vātā bhāmbhā bhāntī śāṅkhīgāndhīpāṇḍaramuṇḍīdhūlīśṛṅgārīkumārīmaḍakādayaḥ /
Mukundamālā
MukMā, 1, 5.2 ramyā rāmā mṛdutanulatā nandane nāpi rantuṃ bhāve bhāve hṛdayabhavane bhāvaye 'haṃ bhavantam //
Tantrāloka
TĀ, 8, 60.2 caitrarathanandanākhye vaibhrājaṃ pitṛvanaṃ vanānyāhuḥ //
TĀ, 8, 98.1 varāhanandanāśokāḥ paścāt sahabalāhakau /
Ānandakanda
ĀK, 1, 12, 102.2 ārāmāścāpi tāvanti nandanāni vanāni ca //
ĀK, 1, 12, 111.1 nandanaṃ dṛśyate tatra dāḍimīvṛkṣasaṃkulam /
Śukasaptati
Śusa, 2, 3.4 sā āha suhṛdāṃ sādhvasādhvapi śrotavyameva ityanujñātaḥ śukaḥ āha asti nandanaṃ nāma nagaram /
Haribhaktivilāsa
HBhVil, 4, 14.1 nandanaṃ vanam āśritya modate cāpsaraiḥ saha /
HBhVil, 4, 14.2 nandanāc ca paribhraṣṭo mama karmavyavasthitaḥ /
Kaiyadevanighaṇṭu
KaiNigh, 2, 70.2 srotojaṃ yāmunaṃ nadyaṃ nadījaṃ nandanaṃ varam //