Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Harṣacarita
Kirātārjunīya
Matsyapurāṇa
Suśrutasaṃhitā
Śatakatraya
Ṛtusaṃhāra
Gītagovinda
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Abhinavacintāmaṇi
Bhramarāṣṭaka
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā

Mahābhārata
MBh, 1, 176, 29.44 ketakīdalam anyo 'pi priyaṃ karṇavibhūṣaṇam /
MBh, 4, 5, 2.9 campakān bakulāṃścaiva puṃnāgān ketakīstathā /
MBh, 9, 45, 14.1 lambasī ketakī caiva citrasenā tathā balā /
Rāmāyaṇa
Rām, Ki, 1, 36.1 ketakyaḥ sinduvārāś ca vāsantyaś ca supuṣpitāḥ /
Rām, Ki, 27, 8.2 śakyam añjalibhiḥ pātuṃ vātāḥ ketakīgandhinaḥ //
Amarakośa
AKośa, 2, 218.2 kharjūraḥ ketakī tālī kharjūrī ca tṛṇadrumāḥ //
Harṣacarita
Harṣacarita, 1, 103.1 upajātakutūhalā ca nirgatya latāmaṇḍapādvilokayantī vikacaketakīgarbhapatrapāṇḍuraṃ rajaḥsaṅghātaṃ nātidavīyasi saṃmukham āpatantamapaśyat //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 9, 17.1 vyānaśe śaśadhareṇa vimuktaḥ ketakīkusumakesarapāṇḍuḥ /
Kir, 10, 26.1 sarajasam apahāya ketakīnāṃ prasavam upāntikanīpareṇukīrṇam /
Matsyapurāṇa
MPur, 81, 28.2 ketakī sinduvāraṃ ca mallikā gandhapāṭalā /
MPur, 161, 56.1 ketakyaśokasaralāḥ puṃnāgatilakārjunāḥ /
Suśrutasaṃhitā
Su, Sū., 6, 32.2 kadambanīpakuṭajasarjaketakibhūṣitā //
Su, Utt., 42, 45.1 svarjikākuṣṭhasahitaḥ kṣāraḥ ketakijo 'pi vā /
Śatakatraya
ŚTr, 2, 95.1 ito vidyudvallīvilasitam itaḥ ketakitaroḥ sphuran gandhaḥ prodyajjaladaninadasphūrjitam itaḥ /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 17.1 kadambasarjārjunaketakīvanaṃ vikampayaṃstatkusumādhivāsitaḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 21.1 mālāḥ kadambanavakesaraketakībhir āyojitāḥ śirasi bibhrati yoṣito'dya /
ṚtuS, Dvitīyaḥ sargaḥ, 24.2 hasitamiva vidhatte sūcibhiḥ ketakīnāṃ navasalilaniṣekacchinnatāpo vanāntaḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 27.2 janitaruciragandhaḥ ketakīnāṃ rajobhiḥ pariharati nabhasvān proṣitānāṃ manāṃsi //
Gītagovinda
GītGov, 1, 42.2 iha hi dahati cetaḥ ketakīgandhabandhuḥ prasaratasamabāṇaprāṇavatgandhavāhaḥ //
Rasahṛdayatantra
RHT, 19, 2.2 tadanu kvāthaṃ tridinaṃ yuñjīyāt ketakītanujam //
Rasamañjarī
RMañj, 8, 27.1 kāśmaryā mūlamādau sahacarakusumaṃ ketakīnāṃ ca mūlaṃ lauhaṃ cūrṇaṃ sabhṛṅgaṃ triphalajalayutaṃ tailamebhir vipakvam /
Rasaprakāśasudhākara
RPSudh, 11, 83.1 svarasena tu ketakyā golaṃ kṛtvā viśoṣitam /
Rasaratnasamuccaya
RRS, 4, 72.1 ketakīsvarasaṃ grāhyaṃ saindhavaṃ svarṇapuṣpikā /
RRS, 13, 7.1 mustādāḍimadūrvābhiḥ ketakīstanavāribhiḥ /
Rasaratnākara
RRĀ, Ras.kh., 1, 4.2 tato viśeṣaśuddhyarthaṃ ketakīstanajaṃ dravam //
RRĀ, Ras.kh., 1, 5.2 viḍaṅgaṃ ca vacā kuṣṭhaṃ ketakīstanasaṃyutam //
RRĀ, Ras.kh., 4, 26.1 śālmalīketakīdrāvairloḍitaṃ kāntapātrake /
RRĀ, V.kh., 17, 69.1 ketakīsvarasaṃ grāhyaṃ saiṃdhavaṃ svarṇapuṣpikā /
RRĀ, V.kh., 19, 100.1 campakaṃ ketakīmallījātīpuṣpāṇi tatpunaḥ /
RRĀ, V.kh., 19, 105.1 mallikā mālatī jātī ketakī śatapattrikā /
Rasendracintāmaṇi
RCint, 8, 6.1 kacakaciti na dantāgre kurvanti samāni ketakīrajasā /
RCint, 8, 143.2 yadi rajasā sadṛśaṃ syātketakyāstarhi tadbhadram //
Rasendrasārasaṃgraha
RSS, 1, 324.1 māṣamudgākhyaparṇinyau vidārīkandaketakī /
Rasādhyāya
RAdhy, 1, 309.1 ketakīnāṃ stanāneva nisāhāyāṃ jalaṃ vinā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 312.2, 1.0 ketakīnāṃ stanānnisāhāyāṃ jalaṃ vinaiva gāḍhaṃ vartayitvā vastreṇa ca gālitvā raso grāhyaḥ //
RAdhyṬ zu RAdhy, 312.2, 3.0 tataḥ punarapi ketakīstanarasavartitamanaḥśilayā vajrāṇi veṣṭayitvā vajramūṣāyāṃ kṣiptvā dhmātvā cārkadugdhena vidhyāpayet evaṃ punaḥpunaḥ saptavelaṃ kṛte vajrāṇi bhasmībhavanti //
Rasārṇava
RArṇ, 6, 137.1 ketakīsvarasaḥ kāṅkṣī maṇimatthaṃ sakhecaram /
RArṇ, 7, 123.2 ketakyāstu rasaistīkṣṇam āvāpād dravatāṃ vrajet //
RArṇ, 18, 3.2 ketakyāḥ stanajaṃ kvāthaṃ tadanu tridinaṃ pibet //
Rājanighaṇṭu
RājNigh, Kar., 2.2 aśokaś campako dhanvī ketakī dvividhā tathā //
RājNigh, Kar., 67.1 ketakī tīkṣṇapuṣpā ca viphalā dhūlipuṣpikā /
RājNigh, Kar., 69.1 svarṇādiketakī tv anyā jñeyā sā hemaketakī /
RājNigh, Kar., 70.1 ketakīkusumaṃ varṇyaṃ keśadaurgandhyanāśanam /
RājNigh, Kar., 204.2 ekāhaṃ navamālikā madakaraṃ cāhṇāṃ trayaṃ campakaṃ tīvrāmodam athāṣṭavāsaramitāmodānvitā ketakī //
RājNigh, 12, 52.1 svāde tiktā piñjarā ketakīnāṃ gandhaṃ dhatte lāghavaṃ tolane ca /
RājNigh, 12, 53.1 yā gandhaṃ ketakīnām apaharati madaṃ sindhurāṇāṃ ca varṇe svāde tiktā kaṭur vā laghur atha tulitā marditā cikkaṇā syāt /
Tantrāloka
TĀ, 4, 276.2 ketakīkusumasaurabhe bhṛśaṃ bhṛṅga eva rasiko na makṣikā /
Ānandakanda
ĀK, 1, 2, 28.2 ketakīmallikājātīyūthikāmālatīyute //
ĀK, 1, 6, 18.2 ketakīstanajambīraṃ pratyahaṃ kuḍuvaṃ pibet //
ĀK, 1, 6, 21.1 viḍaṅgaṃ savacākuṣṭhaṃ ketakīstanasaṃyutam /
ĀK, 1, 17, 13.2 pāṭalīketakījātimallikotpalavāsitam //
ĀK, 1, 19, 79.1 mādhavīketakīmallikāśokanavamālikāḥ /
ĀK, 1, 19, 122.1 pāṭalīketakīpuṣpakarpūrasurabhīkṛtam /
ĀK, 1, 19, 153.2 kuṭajaṃ ketakīṃ jātiṃ maruvaṃ karavīrakam //
ĀK, 1, 19, 165.2 bhadraśrīhimaliptāṅgaḥ ketakībhallakāni ca //
ĀK, 2, 8, 192.1 ketakīsvarasaṃ tutthaṃ saindhavaṃ svarṇapuṣpikam /
Āryāsaptaśatī
Āsapt, 2, 123.2 kāñcanaketaki mā tava vikasatu saurabhyasambhāraḥ //
Āsapt, 2, 151.1 kālakramakamanīyakroḍeyaṃ ketakīti kāśaṃsā /
Āsapt, 2, 227.1 caraṇaiḥ parāgasaikatam aphalam idaṃ likhasi madhupa ketakyāḥ /
Āsapt, 2, 559.2 duṣṭabhujaṅgaparīte tvaṃ ketaki na khalu naḥ spṛśyā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 165.2, 28.0 tṛṇaśūnyaṃ ketakīphalam //
Abhinavacintāmaṇi
ACint, 1, 39.1 vāsā nimbapaṭolaketakībalā kuṣmāṇḍakendīvarī varṣābhūkuṭajāśvagandhasahitās tāḥ pūtigandhāmṛtāḥ /
ACint, 1, 115.1 yā gandhaḥ ketakīnāṃ harati parimalair varṇataḥ piṅgalābhā /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 1.1 gandhāḍhyāsau bhuvanaviditā ketakī svarṇavarṇā padmabhrāntyā kṣudhitamadhupaḥ puṣpamadhye papāta /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 76.2 ketakīgandhayuktaṃ tanmadhyamaṃ sūkṣmakesaram //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 5.1 dhāvann ūrdhvamukho brahmā madhye dṛṣṭvā tu ketakīṃ /
GokPurS, 10, 7.2 dṛṣṭaṃ mayā śira iti sākṣiṇī ketakī yataḥ //
GokPurS, 10, 8.1 ketaky api tathety āha viṣṇuṃ papraccha śaṅkaraḥ /
GokPurS, 10, 9.1 kruddhaś cāsatyavacanāt ketakīm aśapat tadā /
GokPurS, 10, 16.3 ketaky apy āśramaṃ kṛtvā tīrthaṃ kṛtvā tu nirmalam //
Mugdhāvabodhinī
MuA zu RHT, 19, 4.2, 3.0 anyasaṃyogamāha tadanu ghṛtasaindhavānantaraṃ ketakītanujaṃ kvāthaṃ ketakyāḥ tanuḥ śarīraṃ tasmājjātaṃ ketakīmūlasaṃbhavam ityarthaḥ aṅge'pyanukte vihitaṃ tu mūlaṃ iti nyāyāt tridinaṃ prayuñjīyādityarthaḥ //
MuA zu RHT, 19, 4.2, 3.0 anyasaṃyogamāha tadanu ghṛtasaindhavānantaraṃ ketakītanujaṃ kvāthaṃ ketakyāḥ tanuḥ śarīraṃ tasmājjātaṃ ketakīmūlasaṃbhavam ityarthaḥ aṅge'pyanukte vihitaṃ tu mūlaṃ iti nyāyāt tridinaṃ prayuñjīyādityarthaḥ //
MuA zu RHT, 19, 4.2, 3.0 anyasaṃyogamāha tadanu ghṛtasaindhavānantaraṃ ketakītanujaṃ kvāthaṃ ketakyāḥ tanuḥ śarīraṃ tasmājjātaṃ ketakīmūlasaṃbhavam ityarthaḥ aṅge'pyanukte vihitaṃ tu mūlaṃ iti nyāyāt tridinaṃ prayuñjīyādityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 8.2, 4.1 pāṇḍuvarṇo bhavedreṇau ketakīpuṣpaje tathā /