Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4453
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iti rasarājasya vidhau vedhavidhānaṃ prasaṃgataḥ proktam / (1.1) Par.?
adhunā proktānapi vakṣyāmi rasāyane yogān // (1.2) Par.?
kṣetrīkaraṇa (śarīraśodhana)
ādau prātaḥ prātaḥ saindhavayuktaṃ ghṛtaṃ pibettridinam / (2.1) Par.?
tadanu kvāthaṃ tridinaṃ yuñjīyāt ketakītanujam // (2.2) Par.?
vidhinā svedyo dehaḥ kartavyo vārtikendreṇa / (3.1) Par.?
kvathitaṃ kaṭurohiṇyāḥ saṃśodhanam anuprayuñjīta // (3.2) Par.?
tadanu ca śuddhādūrdhvaṃ śleṣmānte recite sakalam / (4.1) Par.?
yāvakapathyaṃ tridinaṃ ghṛtasahitaṃ tatprayuñjīta // (4.2) Par.?
punarapi ca pānayogaṃ vakṣyāmi ca sakalabhuvanahitakṛtaye / (5.1) Par.?
pītvā prathame yāme coṣṇodakasamamidaṃ cūrṇam // (5.2) Par.?
pathyāsaindhavadhātrīmaricavacāguḍaviḍaṅgarajanīnām / (6.1) Par.?
śuṇṭhīpippalyor api cūrṇaṃ tridinaṃ prayuñjīta // (6.2) Par.?
amunā śuddhaśarīraḥ parihatasaṃsargadoṣabalī / (7.1) Par.?
pītvā payasā sahitaṃ yāvakamamunā bhavecchuddhaḥ // (7.2) Par.?
akṛtakṣetrīkaraṇe rasāyanaṃ yo naraḥ prayuñjīta / (8.1) Par.?
tasya krāmati na rasaḥ sa rasaḥ sarvāṅgadoṣakṛdbhavati // (8.2) Par.?
iti śuddho jātabalaḥ śālyodanayāvakākhyamudgarasaḥ / (9.1) Par.?
kṣetrīkṛtanijadehaḥ kurvīta rasāyanaṃ vidhivat // (9.2) Par.?
suratarutailaghṛtamadhudhātrīrasapayāṃsi nirmathya / (10.1) Par.?
pītvā viśuddhakoṣṭho bhavati pumānantaritaśuddhaḥ // (10.2) Par.?
māsena kāntimedhe dvābhyāṃ praśamayati doṣanikaraṃ ca / (11.1) Par.?
māsatritayena punaḥ svādamaravapurmahātejāḥ // (11.2) Par.?
suradārutailamājyaṃ triphalārasasaṃyutaṃ ca samabhāgam / (12.1) Par.?
pītaṃ tat saptāhānnayanavikāraṃ śamaṃ nayati // (12.2) Par.?
suratarutailaṃ saghṛtaṃ pītvā śālyodanaṃ ca sakṣīram / (13.1) Par.?
jīrṇāhāre bhuktvā harati hi sakuṣṭhān pīnasādīṃśca // (13.2) Par.?
ghṛtasahitaḥ pittakṛtāntailayukto vātasaṃbhavān rogān / (14.1) Par.?
guḍasahito madhunā vā kaphajān hantyamaradārurasaḥ // (14.2) Par.?
varjitakāṃjikaśākaṃ payasā śālyodanaṃ ca yuñjīta / (15.1) Par.?
dvicatuḥṣaṭpalamānaṃ mātrādhamamadhyamajyeṣṭhāḥ // (15.2) Par.?
tadanu pātanaśuddhaṃ sūtakam āroṭam aśnīyāt / (16.1) Par.?
svedanamūrcchotthāpanapātanarodhāśca niyamaśca // (16.2) Par.?
abhrakasahitaḥ pātyo vidhinā yāvatsthiro bhavati / (17.1) Par.?
athavā mākṣikasahitaḥ pātyaḥ sūto vidhānena // (17.2) Par.?
ityāroṭaḥ sūtaḥ kṣetrīkaraṇe niyujyate prathamam / (18.1) Par.?
athavā bhasma ca kṛtvā baddho vā kalkayogena // (18.2) Par.?
mākṣikaśilājatulohacūrṇapathyākṣaviḍaṅgaghṛtamadhubhiḥ / (19.1) Par.?
saṃyuktaṃ rasamādau kṣetrīkaraṇāya yuñjīta // (19.2) Par.?
iti kalkīkṛtasūtaṃ ghanakāntamadhughṛtādisaṃyuktam / (20.1) Par.?
bhuktvāmaratāṃ gacchetkṣetrīkaraṇaṃ pradhānamidam // (20.2) Par.?
atha kṛṣṇaṃ vā pītaṃ vā saṃyojyaṃ ghanaṃ śikhiprabhaṃ bahuśaḥ / (21.1) Par.?
surabhīkṣīraniṣiktaṃ gatagiridoṣaṃ rasāyane yojyam // (21.2) Par.?
niścandrikamapi śuddhaṃ viḍaṃgatriphalājyamadhusamāyuktam / (22.1) Par.?
pratidivasaṃ palamekaṃ bhuktvā kṣīrāśano vidhinā // (22.2) Par.?
trikaṭukaviḍaṅgatriphalāmākṣikaśilājatuyutaṃ vyoma / (23.1) Par.?
kṣīraudanam aśnīyājjīvati jantuḥ śataṃ varṣam // (23.2) Par.?
ityevamādayo'nye kāñjikayuktāśca kīrtitā bahuśaḥ / (24.1) Par.?
patrābhrakaprayogā varjyā niryuktikāste hi // (24.2) Par.?
ye patrābhrakayogā rasāyanārthaṃ kīrtitā vidhinā / (25.1) Par.?
ajñātadravyaguṇaistairupadiṣṭo jarāmṛtyuḥ // (25.2) Par.?
aprāptalokabhāvaṃ ghano'sya jaṭharāgnimupaśamaṃ nayati / (26.1) Par.?
agniṃ vināpi naśyati paribhūto vividharogagaṇaiḥ // (26.2) Par.?
abhra:: inedible
abhrasya rasāyanināṃ bhakṣyamiha kīrtitaṃ paraṃ satvam / (27.1) Par.?
trividhaṃ gaganamabhakṣyaṃ kācaḥ kiṭṭaṃ ca pattrarajaḥ // (27.2) Par.?
ādau ghanaloharajastriphalārasabhāvanaiś ca nirghṛṣṭam / (28.1) Par.?
kurvītāñjanasadṛśaṃ sthagitavastreṇa sūryakaraiḥ // (28.2) Par.?
itthaṃ ślakṣṇaṃ kṛtvā vividhakāntalohacūrṇasamam / (29.1) Par.?
lohaghanaṃ ca tadevaṃ bhṛṅgeṇa ca sādhayed bahuśaḥ // (29.2) Par.?
triphalāghṛtamadhumiśritam amṛtam idaṃ māsasthitaṃ dhānye / (30.1) Par.?
śastrakaṭorikasampuṭamadhyagataṃ pūjitaṃ mantraiḥ // (30.2) Par.?
māsena tu taduddhṛtya jñātvā balaṃ tatprayuñjīta / (31.1) Par.?
kāntaṃ vinātha gaganaṃ gaganaṃ vinā tathā ca kāntam // (31.2) Par.?
sthaulyaṃ paṭalaṃ kācaṃ timirārbudakarṇanādaśūlāni / (32.1) Par.?
hantyarśāṃsi bhagandaramehaplīhādi pālityam // (32.2) Par.?
etatkurvanmatimān gorasamastupradhānam aśnīyāt / (33.1) Par.?
jāṅgalamudgājyapayaḥ śālyodanaṃ brahmacaryeṇa // (33.2) Par.?
ghanasatvapādajīrṇaḥ kāntajīrṇo yattīkṣṇasamajīrṇaḥ / (34.1) Par.?
kṣetrīkaraṇaḥ paramaḥ prayujyate'pi punarāroṭaḥ // (34.2) Par.?
ghanasatvakāntasūtaṃ mṛtahema śatāvarīrasopetam / (35.1) Par.?
ghṛtamadhulīḍhaṃ varṣānnihanti mṛtyuṃ jarāṃ caiva // (35.2) Par.?
eṣāmekaṃ yogaṃ kṣetrīkaraṇārthamāditaḥ kṛtvā / (36.1) Par.?
saṃvatsaramayanaṃ vā niḥśreyasasiddhaye yojyam // (36.2) Par.?
abhrakasasyakamākṣikarasakadaradavimalavajragirijatubhiḥ / (37.1) Par.?
vaikrāntakāntatīkṣṇair hāṭakatārāratāmraiśca // (37.2) Par.?
saṃyuktairvyastairvā dvitricaturbhir yathālābham / (38.1) Par.?
jīrṇahato rasendro rasāyane śasyate sadbhiḥ // (38.2) Par.?
viṣanāgavaṅgabaddho bhukto hi rasaḥ karoti kuṣṭhādīn / (39.1) Par.?
uparasabaddhe tu rase sphuṭanti bhukte tathāṅgāni // (39.2) Par.?
ghanasattvakāntakāñcībhāskaratīkṣṇaiś ca cīrṇajīrṇasya / (40.1) Par.?
sūtasya guñjāmātrā māṣakamekaṃ parā mātrā // (40.2) Par.?
śatavedhino dviguñjā tathā sahasraikavedhino guñjā / (41.1) Par.?
ardhā ca lakṣavedhinaḥ siddhārthaḥ koṭivedhinaḥ sūtāt // (41.2) Par.?
hemaniyojitasūtaṃ kāntamaṇiṃ vividhaguṭikāśca / (42.1) Par.?
japahomadevatārcananirataḥ pumāniti dhārayet // (42.2) Par.?
śālestu piṣṭakodbhavabhojanam ājyaṃ ca mudgamāṃsarasaiḥ / (43.1) Par.?
yavagodhūmānnāni ca gokṣīraṃ mastu ca viśeṣāt // (43.2) Par.?
pāne jalamakṣāraṃ madhurāṇi yāni kāni śastāni / (44.1) Par.?
peyaṃ cāturjātakarpūrāmodamuditamukham // (44.2) Par.?
madyāranālapānaṃ tailaṃ dadhi vā rase neṣṭam / (45.1) Par.?
kaṭutailenābhyaṅgaṃ vapuṣi na kuryādrasāyane matimān // (45.2) Par.?
dagdham apakvam amadhuram uṣṇaṃ kṣīraṃ na naṣṭamāṃsaṃ tu / (46.1) Par.?
paryuṣitaṃ phalamūlaṃ bhakṣyaṃ naivātra nirdiṣṭam // (46.2) Par.?
atha laṅghanaṃ na kāryaṃ yāmādho bhojanaṃ naiva / (47.1) Par.?
ityapanīya niṣiddhaṃ rasarāje dhīmatā kāryam // (47.2) Par.?
varjitacintākopaḥ kuryācca sukhāmbunā snānam / (48.1) Par.?
noccāṭayed grahajvararākṣasabhūtāni mātṛdevīṃśca // (48.2) Par.?
parame brahmaṇi līnaḥ praśāntacittaḥ samatvamāpannaḥ / (49.1) Par.?
āśvāsayan trivargaṃ vijitya rasānandaparitṛptaḥ // (49.2) Par.?
yastyaktvā śāstravidhiṃ pravartate svecchayā rase mūḍhaḥ / (50.1) Par.?
tasya viruddhācārād ajīrṇamutpadyate nitarām // (50.2) Par.?
sambhavatīhājīrṇe nidrālasyaṃ jvarastamo dāhaḥ / (51.1) Par.?
nābhitalaśūlamalpaṃ jaḍatāruciraṅgabhaṅgaśca // (51.2) Par.?
jñātvetyevam ajīrṇam asya pracchādanāya yogo'yam / (52.1) Par.?
kāryo divasatritayaṃ saṃtyajya rasāyanaṃ sudhiyā // (52.2) Par.?
karkoṭīmūlarasaṃ kaṣāyam atha sindhunā pibettridinam / (53.1) Par.?
sauvarcalasahitaṃ vā gojalasahitaṃ rasājīrṇe // (53.2) Par.?
piṣṭvātha mātuluṅgīṃ pibati rasaṃ śuṇṭhisaindhavaṃ prātaḥ / (54.1) Par.?
kvathitaṃ gosalilena tu rakṣati samyak rasājīrṇam // (54.2) Par.?
kathamapi yaccājñānāt nāgādikalaṅkito raso bhuktaḥ / (55.1) Par.?
tannodanāya ca pibet gojalakaṭukāravalliśiphāḥ // (55.2) Par.?
śarapuṃkhāsuradālīpaṭolabimbīśca kākamācī ca / (56.1) Par.?
ekatamā ceduditā śṛtāmajīrṇe hi seveta // (56.2) Par.?
atyamlalavaṇakaṭukai rasasaṃsrāvo jaro bhavati / (57.1) Par.?
atimadhuraiśca vinaśyati jaṭharavahniḥ satatabhuktaiśca // (57.2) Par.?
yaḥ punarevaṃ satataṃ karoti mūḍhaḥ samāhāram / (58.1) Par.?
tasya vinaśyatyagnirna khalu krāmati raso bhaved vyādhiḥ // (58.2) Par.?
yastu mahāgnisahatvād rasācchatasahasralakṣavedhīśaḥ / (59.1) Par.?
anayā kriyayā sidhyati sa yatnādrasakriyāyogāt // (59.2) Par.?
śatasahasralakṣavedhī koṭir athārbudanirbudaṃ vāpi / (60.1) Par.?
piṣṭaṃ bhuñjīta rasaṃ balisahitaṃ siddhido bhavati // (60.2) Par.?
krāmati tato hi sūto janayati putrāṃśca devagarbhābhān / (61.1) Par.?
strīṣu ca niścalakāmo bhavati valīpalitanirmuktaḥ // (61.2) Par.?
buddhirbalaṃ prabhāvaḥ saha cāyuṣā vardhate rasāyaninaḥ / (62.1) Par.?
prāptasya divyabuddhiṃ divyāśca guṇāḥ pravardhante // (62.2) Par.?
evaṃ rasasaṃsiddho duḥkhajarāmaraṇavarjito guṇavān / (63.1) Par.?
khegamanena ca nityaṃ saṃcarate sakalabhuvaneṣu // (63.2) Par.?
dātā bhuvanatritaye sraṣṭā so'pīha padmayoniriva / (64.1) Par.?
bhartā viṣṇuriva syātsaṃhartā rudravadbhavati // (64.2) Par.?
amarasundarīguṭikā
kāntābhrasattvahematāraṃ cārkaḥ samāṃśataḥ saṃkhyā / (65.1) Par.?
baddhaṃ sūtasamāṃśaṃ dhmātaṃ golaṃ kṛtaṃ khoṭam // (65.2) Par.?
bāhye rasena liptaṃ vadanagataṃ śastravārakaṃ rogān / (66.1) Par.?
hanti hi śarīrasaṃsthān nāmnāmarasundarī guṭikā // (66.2) Par.?
mṛtasaṃjīvanīguṭikā
yaḥ pūrvoktaḥ sūto lakṣādūrdhvaṃ ca vedhate lohān / (67.1) Par.?
baddhe sāraṇayogair mukhāsthe ca jārayedratnam // (67.2) Par.?
yuktaḥ samāṃśanāgaiḥ suralohāyaskāntatāpyasattvaiśca / (68.1) Par.?
abhrakasattvasametā guṭikā mṛtasaṃjīvanī nāma // (68.2) Par.?
hemayutā gulucchake mukuṭe vā kaṇṭhasūtrakarṇe vā / (69.1) Par.?
mṛtyubhayaśokarogaviṣaśastrajarāsatataduḥkhasaṅghātam // (69.2) Par.?
yasyāṅge nihiteyaṃ guṭikā mṛtasaṃjīvanī nāma / (70.1) Par.?
so'surayakṣakinnarapūjyatamaḥ siddhayogīndraiḥ // (70.2) Par.?
prakṣālya toyamadhye guṭikā ghaṭikādvayaṃ tataḥ kṣiptvā / (71.1) Par.?
tacceyaṃ vadanagatā mṛtakasyotthāpanaṃ kurute // (71.2) Par.?
toyaṃ tadeva pibati svasthaṃ pathyānvitastataḥ puruṣaḥ / (72.1) Par.?
labhate divyaṃ sa vapurmṛtyujarāvarjitaḥ sudṛḍham // (72.2) Par.?
vajriṇīguṭikā
kāntaghanasattvakamalaṃ hema ca tāraṃ yathā kṛtadvandvam / (73.1) Par.?
samajīrṇaṃ bījavaraṃ vajrayutaṃ vajriṇī guṭikā // (73.2) Par.?
eṣā mukhakuharagatā kurute navanāgatulyabalam / (74.1) Par.?
tadvapurapi durbhedyaṃ mṛtyujarāroganirmuktam // (74.2) Par.?
khecarīguṭikā
dhūmāvalokitarase pañcamahāratnajārite sārite / (75.1) Par.?
bījena gaganasattve mākṣikakāntaprayuktena // (75.2) Par.?
khecarasaṃjñā guṭikā patati mukhe kṣiptamātreṇa / (76.1) Par.?
devāsurasiddhagaṇaiḥ pūjyatamo bhavati cendrādyaiḥ // (76.2) Par.?
rasavādo'nantaguṇo dravagolakakalkabhedena / (77.1) Par.?
kalitaḥ pradhānasiddhairyair dṛṣṭaste jayanti narāḥ // (77.2) Par.?
śītāṃśuvaṃśasambhavahaihayakulajanmajanitaguṇamahimā / (78.1) Par.?
sa jayati śrīmadanaśca kirātanātho rasācāryaḥ // (78.2) Par.?
yasya svayamavatīrṇā rasavidyā sakalamaṅgalādhārā / (79.1) Par.?
paramaśreyasahetuḥ śreyaḥ parameṣṭhinaḥ pūrvam // (79.2) Par.?
tasmāt kirātanṛpater bahumānam avāpya rasakarmanirataḥ / (80.1) Par.?
rasahṛdayākhyaṃ tantraṃ viracitavān bhikṣugovindaḥ // (80.2) Par.?
Duration=0.50233483314514 secs.