Occurrences

Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 9, 9, 8.2 sā bībhatsur garbharasā nividdhā namasvanta id upavākam īyuḥ //
Kāṭhakasaṃhitā
KS, 7, 8, 15.0 namasvatyopāsthita //
Ṛgveda
ṚV, 1, 164, 8.2 sā bībhatsur garbharasā nividdhā namasvanta id upavākam īyuḥ //
ṚV, 1, 171, 2.1 eṣa va stomo maruto namasvān hṛdā taṣṭo manasā dhāyi devāḥ /
ṚV, 1, 185, 3.1 aneho dātram aditer anarvaṃ huve svarvad avadhaṃ namasvat /
ṚV, 4, 41, 1.2 yo vāṃ hṛdi kratumāṁ asmad uktaḥ pasparśad indrāvaruṇā namasvān //
ṚV, 5, 62, 5.2 namasvantā dhṛtadakṣādhi garte mitrāsāthe varuṇeᄆāsv antaḥ //
ṚV, 6, 63, 1.1 kva tyā valgū puruhūtādya dūto na stomo 'vidan namasvān /
ṚV, 7, 66, 1.2 namasvān tuvijātayoḥ //
ṚV, 7, 85, 4.1 sa sukratur ṛtacid astu hotā ya āditya śavasā vāṃ namasvān /
ṚV, 10, 61, 25.1 yuvor yadi sakhyāyāsme śardhāya stomaṃ jujuṣe namasvān /