Occurrences

Baudhāyanadharmasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Narmamālā
Rasārṇava
Śukasaptati
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 40.2 sarve te narakaṃ yānti dātṛyājakapañcamāḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 25, 6.2 tāni enaṃ svargaṃ gatāni svargaṃ gamayanti narakam gatāni narakaṃ gamayanti //
Vasiṣṭhadharmasūtra
VasDhS, 4, 32.3 sa gacchen narakaṃ ghoraṃ tiryagyonyāṃ ca jāyate //
Mahābhārata
MBh, 1, 37, 20.4 vijetum akṛtaprajñaḥ sa yāti narakaṃ dhruvam /
MBh, 1, 37, 20.8 varṣakoṭisahasrāṇi sa yāti narakaṃ dhruvam //
MBh, 1, 57, 68.85 iha loke duṣkṛtino narakaṃ yānti nirghṛṇāḥ /
MBh, 1, 68, 48.4 kulaṃ vināśya bhartṝṇāṃ narakaṃ yānti dāruṇam /
MBh, 1, 71, 55.4 yaḥ pāsyati surāṃ mohān narakaṃ cāpi yāsyati //
MBh, 1, 76, 17.7 devayāni vijānīhi sa gacchen narakaṃ dhruvam /
MBh, 1, 80, 18.3 aputrī tu naraḥ svargād duḥkhaṃ narakam āviśet /
MBh, 1, 80, 18.4 pud iti narakasyākhyā duḥkhaṃ hi narakaṃ viduḥ /
MBh, 1, 88, 10.3 sarve pradāya bhavate gantāro narakaṃ vayam //
MBh, 2, 68, 5.1 narakaṃ pātitāḥ pārthā dīrghakālam anantakam /
MBh, 3, 36, 10.2 ahnāya narakaṃ gacchet svargeṇāsya sa saṃmitaḥ //
MBh, 3, 154, 33.3 rākṣasaṃ manyamāno 'pi yo hanyān narakaṃ vrajet //
MBh, 7, 76, 4.2 narakaṃ bhajamānāste pratyapadyanta kilbiṣam //
MBh, 7, 107, 12.2 narakaṃ patitāḥ pārthāḥ sarve ṣaṇḍhatilopamāḥ //
MBh, 7, 112, 40.1 vinaṣṭāḥ pāṇḍavāḥ kṛṣṇe śāśvataṃ narakaṃ gatāḥ /
MBh, 7, 167, 49.2 tasmād avākśirā rājan prāpto 'smi narakaṃ vibho //
MBh, 8, 49, 46.2 gataḥ sukaṣṭaṃ narakaṃ sūkṣmadharmeṣv akovidaḥ /
MBh, 8, 50, 4.2 narakaṃ ghorarūpaṃ ca bhrātur jyeṣṭhasya vai vadhāt //
MBh, 8, 51, 78.1 vinaṣṭāḥ pāṇḍavāḥ kṛṣṇe śāśvataṃ narakaṃ gatāḥ /
MBh, 12, 3, 18.2 kastvaṃ kasmācca narakaṃ pratipanno bravīhi tat //
MBh, 12, 34, 22.1 na hīdṛśā gamiṣyanti narakaṃ pāṇḍavarṣabha /
MBh, 12, 68, 20.2 patecca narakaṃ ghoraṃ yadi rājā na pālayet //
MBh, 12, 68, 39.2 asaṃśayam iha kliṣṭaḥ pretyāpi narakaṃ patet //
MBh, 12, 79, 5.2 eteṣāṃ vikrayāt tāta brāhmaṇo narakaṃ vrajet //
MBh, 12, 86, 23.2 sa ihākīrtisaṃyukto mṛto narakam āpnuyāt //
MBh, 12, 93, 16.2 akīrtyāpi samāyukto mṛto narakam aśnute //
MBh, 12, 99, 39.2 apratiṣṭhaṃ sa narakaṃ yāti nāstyatra saṃśayaḥ //
MBh, 12, 146, 14.1 pitṛvaṃśam imaṃ paśya tvatkṛte narakaṃ gatam /
MBh, 12, 270, 19.1 tiryagyonisahasrāṇi gatvā narakam eva ca /
MBh, 12, 270, 21.1 tiryag gacchanti narakaṃ mānuṣyaṃ daivam eva ca /
MBh, 13, 17, 17.2 sa kṛṣṇa narakaṃ yāti saha pūrvaiḥ sahānugaiḥ //
MBh, 13, 65, 43.1 gavāṃ sahasradaḥ pretya narakaṃ na prapaśyati /
MBh, 13, 65, 50.2 akṣayaṃ narakaṃ yātītyevam āhur manīṣiṇaḥ //
MBh, 13, 74, 39.2 na ca paśyeta narakaṃ guruśuśrūṣur ātmavān //
MBh, 13, 104, 6.1 dīkṣitaśca sa rājāpi kṣipraṃ narakam āviśat /
MBh, 13, 104, 7.2 brāhmaṇāḥ saharājanyāḥ sarve narakam āviśan //
MBh, 13, 104, 14.3 narakaṃ triṃśataṃ prāpya śvaviṣṭhām upajīvati //
MBh, 13, 112, 2.2 prāpnuvantyuttamaṃ svargaṃ kathaṃ ca narakaṃ nṛpa //
MBh, 13, 113, 26.1 na yāti narakaṃ ghoraṃ saṃsārāṃśca na sevate /
MBh, 13, 148, 2.3 narakaṃ pratipadyante dharmavidveṣiṇo narāḥ //
MBh, 14, 80, 19.2 narakaṃ pratipatsyāmi dhruvaṃ guruvadhārditaḥ //
MBh, 18, 2, 46.2 kasyedānīṃ vikāro 'yaṃ yad ime narakaṃ gatāḥ //
MBh, 18, 3, 15.2 draupadī ca tathā kṛṣṇā vyājena narakaṃ gatāḥ //
Manusmṛti
ManuS, 2, 116.2 sa brahmasteyasaṃyukto narakaṃ pratipadyate //
ManuS, 3, 249.2 sa mūḍho narakaṃ yāti kālasūtram avākśirāḥ //
ManuS, 4, 88.2 narakaṃ kālasūtraṃ ca mahānarakam eva ca //
ManuS, 8, 75.2 avāṅ narakam abhyeti pretya svargāc ca hīyate //
ManuS, 8, 94.1 avākśirās tamasy andhe kilbiṣī narakaṃ vrajet /
ManuS, 8, 307.2 pratibhāgaṃ ca daṇḍaṃ ca sa sadyo narakaṃ vrajet //
ManuS, 8, 313.2 yas tv aiśvaryān na kṣamate narakaṃ tena gacchati //
ManuS, 11, 207.2 jighāṃsayā brāhmaṇasya narakaṃ pratipadyate //
Rāmāyaṇa
Rām, Ay, 68, 4.2 kaikeyi narakaṃ gaccha mā ca bhartuḥ salokatām //
Rām, Ār, 8, 19.2 tasya śastrasya saṃvāsāj jagāma narakaṃ muniḥ //
Rām, Yu, 70, 17.1 yadyadharmo bhaved bhūto rāvaṇo narakaṃ vrajet /
Rām, Utt, 65, 24.3 kṣipraṃ hi narakaṃ yāti sa ca rājā na saṃśayaḥ //
Rām, Utt, 96, 3.2 hīnapratijñāḥ kākutstha prayānti narakaṃ narāḥ //
Saundarānanda
SaundĀ, 13, 33.1 na ca prayāti narakaṃ śatruprabhṛtibhirhataḥ /
Agnipurāṇa
AgniPur, 12, 51.1 āvayor nāsti bhedo vai bhedī narakamāpnuyāt /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 54.2 mandapuṇyena yātavyaṃ manye puṃnarakaṃ mayā //
BKŚS, 4, 101.2 narakaṃ tu na yāsyāmi strīmṛtyumṛtasaṃkulam //
Kātyāyanasmṛti
KātySmṛ, 1, 74.2 upekṣamāṇāḥ sanṛpā narakaṃ yānty adhomukhāḥ //
Kūrmapurāṇa
KūPur, 1, 14, 87.2 mohād avedaniṣṭhatvāt te yānti narakaṃ narāḥ //
KūPur, 2, 16, 2.2 parasyāpaharañjanturnarakaṃ pratipadyate //
Liṅgapurāṇa
LiPur, 1, 6, 31.1 kena gacchanti narakaṃ narāḥ kena mahāmate /
LiPur, 1, 85, 177.1 vaded yadi mahāmohād rauravaṃ narakaṃ vrajet /
LiPur, 1, 89, 113.1 pumiti narakasyākhyā duḥkhaṃ ca narakaṃ viduḥ /
LiPur, 2, 3, 111.1 anyathā narakaṃ gacched gāyamāno 'nyadeva hi /
LiPur, 2, 11, 35.2 sa nṛpaḥ saha deśena rauravaṃ narakaṃ vrajet //
LiPur, 2, 25, 107.1 narakaṃ caiva nāpnoti yasya kasyāpi karmaṇaḥ /
Matsyapurāṇa
MPur, 42, 10.3 sarve pradāya tāṃllokān gantāro narakaṃ vayam //
MPur, 109, 22.2 gacchanti narakaṃ ghoraṃ ye narāḥ pāpakarmiṇaḥ //
MPur, 111, 11.1 yasmiñjuhvansvakaṃ pāpaṃ narakaṃ ca na paśyati /
Nāradasmṛti
NāSmṛ, 1, 3, 14.2 vacas tathāvidhaṃ brūyād yathā na narakaṃ patet //
NāSmṛ, 2, 1, 6.2 pitā mokṣitavya ṛṇād yathā na narakaṃ patet //
NāSmṛ, 2, 1, 197.2 uktvānṛtaṃ mahāghoraṃ narakaṃ pratipatsyate //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 228.2 ṣaṣṭivarṣasahasrāṇi narakaṃ paryupāsate //
Viṣṇupurāṇa
ViPur, 1, 7, 28.2 kanyā ca nikṛtis tābhyāṃ bhayaṃ narakam eva ca //
ViPur, 2, 6, 45.2 na yāti narakaṃ śuddhaḥ saṃkṣīṇākhilapātakaḥ //
ViPur, 2, 9, 13.2 na yāti narakaṃ martyo divyaṃ snānaṃ hi tatsmṛtam //
ViPur, 3, 11, 72.2 mṛtaśca narakaṃ gatvā śleṣmabhugjāyate naraḥ //
ViPur, 3, 11, 103.2 vrajanti te durātmānastāmisraṃ narakaṃ nṛpa //
ViPur, 3, 11, 118.2 viṇmūtrabhojanaṃ nāma prayāti narakaṃ mṛtaḥ //
ViPur, 3, 11, 125.1 mṛto narakam abhyeti hīyate 'trāpi cāyuṣaḥ /
ViPur, 6, 5, 26.1 narakaṃ karmaṇāṃ lopāt phalam āhur maharṣayaḥ /
ViPur, 6, 8, 56.1 yasmin nyastamatir na yāti narakaṃ svargo 'pi yaccintane /
Viṣṇusmṛti
ViSmṛ, 25, 16.2 āyuḥ sā harate bhartur narakaṃ caiva gacchati //
ViSmṛ, 54, 7.2 ubhau tau narakaṃ yāto mahārauravasaṃjñitam //
ViSmṛ, 76, 2.2 śrāddham eteṣv akurvāṇo narakaṃ pratipadyate //
Bhāratamañjarī
BhāMañj, 8, 153.1 kauśiko 'pyatha kālena patito narakaṃ yayau /
BhāMañj, 13, 305.2 sarve prayānti narakaṃ yathā brahmasvahāriṇaḥ //
BhāMañj, 13, 1635.2 tatpītvā narakaṃ viprā dīkṣitena sahāyayuḥ //
BhāMañj, 13, 1650.1 etacchrutvāvadadrājā narakaṃ yānti nāstikāḥ /
BhāMañj, 15, 30.1 yātu duryodhanaḥ pāpo narakaṃ sahito 'nujaiḥ /
Garuḍapurāṇa
GarPur, 1, 82, 8.2 sa svargaṃ brahmalokaṃ ca gacchenna narakaṃ naraḥ //
GarPur, 1, 88, 9.2 mṛtasya narakaṃ tyaktvā kleśa evānyajanmani //
GarPur, 1, 114, 67.2 sa dātā narakaṃ yāti yasyārthāstasya tatphalam //
GarPur, 1, 123, 11.2 aghaughanarakaṃ hanyātsarvadaṃ viṣṇulokadam //
Kālikāpurāṇa
KālPur, 55, 90.1 sarveṣāmeva mantrāṇāṃ smaraṇānnarakaṃ vrajet /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 10.2 keśave kaṃsakeśighne na yāti narakaṃ naraḥ //
KAM, 1, 120.3 kartavya upavāsaś ca anyathā narakaṃ vrajet //
Mātṛkābhedatantra
MBhT, 7, 44.2 sa nāpnoti phalaṃ tasya pare ca narakaṃ vrajet //
Narmamālā
KṣNarm, 3, 111.2 saśarīraḥ svayaṃ prāpto narakaṃ narakaṇṭakaḥ //
Rasārṇava
RArṇ, 1, 45.2 prayānti narakaṃ sarve chittvā sukṛtasaṃcayam //
Śukasaptati
Śusa, 11, 14.3 so 'vaśyaṃ narakaṃ yāti tanniḥśvāsahato naraḥ //
Haribhaktivilāsa
HBhVil, 1, 102.3 tāv ubhau narakaṃ ghoraṃ vrajataḥ kālam akṣayam //
HBhVil, 3, 244.2 asnāyī narakaṃ bhuṅkte puṃskīṭādiṣu jāyate //
HBhVil, 3, 248.2 tenaiva narakaṃ yānti na jāyante kuyoniṣu //
HBhVil, 4, 181.3 bhaṅktvā viṣṇugṛhaṃ puṇḍraṃ sa yāti narakaṃ dhruvam //
HBhVil, 4, 310.2 mālāṃ dhatte svayaṃ mūḍhaḥ sa yāti narakaṃ dhruvam //
HBhVil, 5, 373.1 narakaṃ garbhavāsaṃ ca tiryaktvaṃ kṛmiyonitām /
HBhVil, 5, 400.2 dveṣṭi vai yāti narakaṃ yāvad indrāś caturdaśa //
HBhVil, 5, 437.1 sarve te narakaṃ yānti yāvad āhūtasamplavam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 57.2 sarve te narakaṃ yānti kākayoniṃ vrajanti ca //
ParDhSmṛti, 4, 2.2 ṣaṣṭhīr varṣasahasrāṇi narakaṃ pratipadyate //
ParDhSmṛti, 4, 14.2 sā mṛtā narakaṃ yāti vidhavā ca punaḥ punaḥ //
ParDhSmṛti, 4, 17.2 āyuṣyaṃ harate bhartuḥ sā nārī narakaṃ vrajet //
ParDhSmṛti, 4, 25.2 sarve te narakaṃ yānti dātṛyājakapañcamāḥ //
ParDhSmṛti, 7, 7.1 trayas te narakaṃ yānti dṛṣṭvā kanyāṃ rajasvalām /
ParDhSmṛti, 9, 59.2 sa yāti narakaṃ ghoraṃ kālasūtram asaṃśayam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 39.1 sa yāti ghoraṃ narakaṃ krameṇa vibhāgakṛddveṣamatirdurātmā /
SkPur (Rkh), Revākhaṇḍa, 131, 15.2 kṛṣṇaṃ cainaṃ vada śvetaṃ narakaṃ yāsyase param //
SkPur (Rkh), Revākhaṇḍa, 155, 82.1 peṣaṇaṃ narakaṃ yānti śoṣaṇaṃ jīvabandhanāt /
SkPur (Rkh), Revākhaṇḍa, 159, 52.2 mahāpātakayukto 'pi narakaṃ naiva paśyati //
SkPur (Rkh), Revākhaṇḍa, 159, 95.1 evaṃ kṛte naraśreṣṭha na janturnarakaṃ vrajet /
Sātvatatantra
SātT, 4, 49.2 dveṣeṇa narakaṃ yāti kurvan bhaktim api dvijaḥ //
SātT, 7, 29.3 yān kṛtvā narakaṃ yānti mānavāḥ satataṃ mune //
SātT, 9, 10.2 bhogāvasāne te yānti narakaṃ svatamomayam //