Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti, varṇas, castes

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6074
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
vyākhyātā kṣatradharmeṇa vṛttir āpatsu bhārata / (1.2) Par.?
kathaṃcid vaiśyadharmeṇa jīved vā brāhmaṇo na vā // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
aśaktaḥ kṣatradharmeṇa vaiśyadharmeṇa vartayet / (2.2) Par.?
kṛṣigorakṣam āsthāya vyasane vṛttisaṃkṣaye // (2.3) Par.?
yudhiṣṭhira uvāca / (3.1) Par.?
kāni paṇyāni vikrīṇan svargalokānna hīyate / (3.2) Par.?
brāhmaṇo vaiśyadharmeṇa vartayan bharatarṣabha // (3.3) Par.?
bhīṣma uvāca / (4.1) Par.?
surā lavaṇam ityeva tilān kesariṇaḥ paśūn / (4.2) Par.?
ṛṣabhānmadhu māṃsaṃ ca kṛtānnaṃ ca yudhiṣṭhira // (4.3) Par.?
sarvāsvavasthāsvetāni brāhmaṇaḥ parivarjayet / (5.1) Par.?
eteṣāṃ vikrayāt tāta brāhmaṇo narakaṃ vrajet // (5.2) Par.?
ajo 'gnir varuṇo meṣaḥ sūryo 'śvaḥ pṛthivī virāṭ / (6.1) Par.?
dhenur yajñaśca somaśca na vikreyāḥ kathaṃcana // (6.2) Par.?
pakvenāmasya nimayaṃ na praśaṃsanti sādhavaḥ / (7.1) Par.?
nimayet pakvam āmena bhojanārthāya bhārata // (7.2) Par.?
vayaṃ siddham aśiṣyāmo bhavān sādhayatām idam / (8.1) Par.?
evaṃ samīkṣya nimayan nādharmo 'sti kadācana // (8.2) Par.?
atra te vartayiṣyāmi yathā dharmaḥ purātanaḥ / (9.1) Par.?
vyavahārapravṛttānāṃ tannibodha yudhiṣṭhira // (9.2) Par.?
bhavate 'haṃ dadānīdaṃ bhavān etat prayacchatu / (10.1) Par.?
rucite vartate dharmo na balāt sampravartate // (10.2) Par.?
ityevaṃ sampravartanta vyavahārāḥ purātanāḥ / (11.1) Par.?
ṛṣīṇām itareṣāṃ ca sādhu cedam asaṃśayam // (11.2) Par.?
yudhiṣṭhira uvāca / (12.1) Par.?
atha tāta yadā sarvāḥ śastram ādadate prajāḥ / (12.2) Par.?
vyutkrāmanti svadharmebhyaḥ kṣatrasya kṣīyate balam // (12.3) Par.?
rājā trātā na loke syāt kiṃ tadā syāt parāyaṇam / (13.1) Par.?
etanme saṃśayaṃ brūhi vistareṇa pitāmaha // (13.2) Par.?
bhīṣma uvāca / (14.1) Par.?
dānena tapasā yajñair adroheṇa damena ca / (14.2) Par.?
brāhmaṇapramukhā varṇāḥ kṣemam iccheyur ātmanaḥ // (14.3) Par.?
teṣāṃ ye vedabalinasta utthāya samantataḥ / (15.1) Par.?
rājño balaṃ vardhayeyur mahendrasyeva devatāḥ // (15.2) Par.?
rājño hi kṣīyamāṇasya brahmaivāhuḥ parāyaṇam / (16.1) Par.?
tasmād brahmabalenaiva samuttheyaṃ vijānatā // (16.2) Par.?
yadā tu vijayī rājā kṣemaṃ rāṣṭre 'bhisaṃdadhet / (17.1) Par.?
tadā varṇā yathādharmam āviśeyuḥ svakarmasu // (17.2) Par.?
unmaryāde pravṛtte tu dasyubhiḥ saṃkare kṛte / (18.1) Par.?
sarve varṇā na duṣyeyuḥ śastravanto yudhiṣṭhira // (18.2) Par.?
yudhiṣṭhira uvāca / (19.1) Par.?
atha cet sarvataḥ kṣatraṃ praduṣyed brāhmaṇān prati / (19.2) Par.?
kastasya brāhmaṇastrātā ko dharmaḥ kiṃ parāyaṇam // (19.3) Par.?
bhīṣma uvāca / (20.1) Par.?
tapasā brahmacaryeṇa śastreṇa ca balena ca / (20.2) Par.?
amāyayā māyayā ca niyantavyaṃ tadā bhavet // (20.3) Par.?
kṣatrasyābhipravṛddhasya brāhmaṇeṣu viśeṣataḥ / (21.1) Par.?
brahmaiva saṃniyantṛ syāt kṣatraṃ hi brahmasaṃbhavam // (21.2) Par.?
adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam / (22.1) Par.?
teṣāṃ sarvatragaṃ tejaḥ svāsu yoniṣu śāmyati // (22.2) Par.?
yadā chinattyayo 'śmānam agniścāpo 'bhipadyate / (23.1) Par.?
kṣatraṃ ca brāhmaṇaṃ dveṣṭi tadā śāmyanti te trayaḥ // (23.2) Par.?
tasmād brahmaṇi śāmyanti kṣatriyāṇāṃ yudhiṣṭhira / (24.1) Par.?
samudīrṇānyajeyāni tejāṃsi ca balāni ca // (24.2) Par.?
brahmavīrye mṛdūbhūte kṣatravīrye ca durbale / (25.1) Par.?
duṣṭeṣu sarvavarṇeṣu brāhmaṇān prati sarvaśaḥ // (25.2) Par.?
ye tatra yuddhaṃ kurvanti tyaktvā jīvitam ātmanaḥ / (26.1) Par.?
brāhmaṇān parirakṣanto dharmam ātmānam eva ca // (26.2) Par.?
manasvino manyumantaḥ puṇyalokā bhavanti te / (27.1) Par.?
brāhmaṇārthaṃ hi sarveṣāṃ śastragrahaṇam iṣyate // (27.2) Par.?
ati sviṣṭasvadhītānāṃ lokān ati tapasvinām / (28.1) Par.?
anāśakāgnyor viśatāṃ śūrā yānti parāṃ gatim / (28.2) Par.?
evam evātmanastyāgānnānyaṃ dharmaṃ vidur janāḥ // (28.3) Par.?
tebhyo namaśca bhadraṃ ca ye śarīrāṇi juhvati / (29.1) Par.?
brahmadviṣo niyacchantasteṣāṃ no 'stu salokatā / (29.2) Par.?
brahmalokajitaḥ svargyān vīrāṃstānmanur abravīt // (29.3) Par.?
yathāśvamedhāvabhṛthe snātāḥ pūtā bhavantyuta / (30.1) Par.?
duṣkṛtaḥ sukṛtaścaiva tathā śastrahatā raṇe // (30.2) Par.?
bhavatyadharmo dharmo hi dharmādharmāvubhāvapi / (31.1) Par.?
kāraṇād deśakālasya deśakālaḥ sa tādṛśaḥ // (31.2) Par.?
maitrāḥ krūrāṇi kurvanto jayanti svargam uttamam / (32.1) Par.?
dharmyāḥ pāpāni kurvanto gacchanti paramāṃ gatim // (32.2) Par.?
brāhmaṇastriṣu kāleṣu śastraṃ gṛhṇanna duṣyati / (33.1) Par.?
ātmatrāṇe varṇadoṣe durgasya niyameṣu ca // (33.2) Par.?
yudhiṣṭhira uvāca / (34.1) Par.?
abhyutthite dasyubale kṣatrārthe varṇasaṃkare / (34.2) Par.?
sampramūḍheṣu varṇeṣu yadyanyo 'bhibhaved balī // (34.3) Par.?
brāhmaṇo yadi vā vaiśyaḥ śūdro vā rājasattama / (35.1) Par.?
dasyubhyo 'tha prajā rakṣed daṇḍaṃ dharmeṇa dhārayan // (35.2) Par.?
kāryaṃ kuryānna vā kuryāt saṃvāryo vā bhavenna vā / (36.1) Par.?
na sma śastraṃ grahītavyam anyatra kṣatrabandhutaḥ // (36.2) Par.?
bhīṣma uvāca / (37.1) Par.?
apāre yo bhavet pāram aplave yaḥ plavo bhavet / (37.2) Par.?
śūdro vā yadi vāpyanyaḥ sarvathā mānam arhati // (37.3) Par.?
yam āśritya narā rājan vartayeyur yathāsukham / (38.1) Par.?
anāthāḥ pālyamānā vai dasyubhiḥ paripīḍitāḥ // (38.2) Par.?
tam eva pūjayeraṃste prītyā svam iva bāndhavam / (39.1) Par.?
mahaddhyabhīkṣṇaṃ kauravya kartā sanmānam arhati // (39.2) Par.?
kim ukṣṇāvahatā kṛtyaṃ kiṃ dhenvā cāpyadugdhayā / (40.1) Par.?
vandhyayā bhāryayā ko 'rthaḥ ko 'rtho rājñāpyarakṣatā // (40.2) Par.?
yathā dārumayo hastī yathā carmamayo mṛgaḥ / (41.1) Par.?
yathā hyanetraḥ śakaṭaḥ pathi kṣetraṃ yathoṣaram // (41.2) Par.?
evaṃ brahmānadhīyānaṃ rājā yaśca na rakṣitā / (42.1) Par.?
na varṣati ca yo meghaḥ sarva ete nirarthakāḥ // (42.2) Par.?
nityaṃ yastu sato rakṣed asataśca nibarhayet / (43.1) Par.?
sa eva rājā kartavyastena sarvam idaṃ dhṛtam // (43.2) Par.?
Duration=0.16649508476257 secs.