Occurrences

Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Harivaṃśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendratantra
Rasaprakāśasudhākara
Sarvāṅgasundarā
Ānandakanda
Āryāsaptaśatī
Saddharmapuṇḍarīkasūtra

Buddhacarita
BCar, 6, 5.1 imaṃ tārkṣyopamajavaṃ turaṅgamanugacchatā /
BCar, 14, 28.1 sūcīchidropamamukhāḥ parvatopamakukṣayaḥ /
BCar, 14, 28.1 sūcīchidropamamukhāḥ parvatopamakukṣayaḥ /
Carakasaṃhitā
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Lalitavistara
LalVis, 4, 4.56 cittagatānusmṛtir dharmālokamukhaṃ māyopamacittapratyavekṣaṇatāyai saṃvartate /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 207, 14.8 kīrtane copamābhūtaṃ kṣatradharmaviduttamam /
MBh, 3, 17, 25.1 raukmiṇeyas tato bāṇam agnyarkopamavarcasam /
MBh, 3, 42, 8.1 vidyotayann ivākāśam adbhutopamadarśanaḥ /
MBh, 3, 111, 3.2 cakre nāvyāśramaṃ ramyam adbhutopamadarśanam //
MBh, 3, 115, 30.2 caturvidhāni cāstrāṇi bhāskaropamavarcasam //
MBh, 3, 170, 3.2 sarvaratnamayaṃ divyam adbhutopamadarśanam /
MBh, 3, 194, 15.3 sahasrasūryapratimam adbhutopamadarśanam //
MBh, 3, 253, 25.1 teṣāṃ mahendropamavikramāṇāṃ saṃrabdhānāṃ dharṣaṇād yājñasenyāḥ /
MBh, 5, 37, 58.1 evam eva kule jātāḥ pāvakopamatejasaḥ /
MBh, 5, 38, 14.1 nityaṃ santaḥ kule jātāḥ pāvakopamatejasaḥ /
MBh, 5, 180, 6.2 sarvāyudhadhare śrīmatyadbhutopamadarśane //
MBh, 5, 185, 5.1 indrāśanisamasparśāṃ yamadaṇḍopamaprabhām /
MBh, 7, 42, 2.2 vikurvāṇā bṛhanto 'śvāḥ śvasanopamaraṃhasaḥ //
MBh, 7, 91, 23.1 ruvanto vividhān rāvāñ jaladopamanisvanāḥ /
MBh, 7, 172, 24.2 nadanto bhairavānnādāñ jaladopamanisvanān //
MBh, 8, 17, 38.1 tam āpatantaṃ viśikhaṃ yamadaṇḍopamatviṣam /
MBh, 8, 27, 34.2 sutīkṣṇadhāropamakarmaṇā tvaṃ yuyutsase yo 'rjunenādya karṇa //
MBh, 8, 63, 69.1 sukiṅkiṇīkābharaṇā kālapāśopamāyasī /
MBh, 9, 29, 56.2 śuśruve tumulaṃ śabdaṃ jaladopamaniḥsvanam //
MBh, 9, 43, 8.2 garbham āhitavān divyaṃ bhāskaropamatejasam //
MBh, 11, 22, 18.2 parivārya rudantyetāḥ striyaścandropamānanāḥ //
MBh, 12, 289, 33.2 karotyamalam ātmānaṃ bhāskaropamadarśanam //
Rāmāyaṇa
Rām, Ay, 33, 19.1 imāṃ mahendropamajātagarbhiṇīṃ tathā vidhātuṃ jananīṃ mamārhasi /
Rām, Ay, 54, 14.1 sadṛśaṃ śatapattrasya pūrṇacandropamaprabham /
Rām, Ay, 98, 44.1 amaropamasattvas tvaṃ mahātmā satyasaṃgaraḥ /
Rām, Ār, 58, 13.2 śaṃsasva yadi vā dṛṣṭā bilva bilvopamastanī //
Rām, Ār, 71, 16.1 sphaṭikopamatoyāḍhyāṃ ślakṣṇavālukasaṃtatām /
Rām, Ki, 3, 8.2 hastihastopamabhujau dyutimantau nararṣabhau //
Rām, Ki, 18, 57.2 idaṃ mahendropamabhīmavikrama prasāditas tvaṃ kṣama me mahīśvara //
Rām, Su, 3, 3.2 sāgaropamanirghoṣāṃ sāgarānilasevitām //
Rām, Su, 12, 25.2 amṛtopamatoyābhiḥ śivābhir upasaṃskṛtāḥ //
Rām, Su, 27, 7.1 tasyāḥ punar bimbaphalopamauṣṭhaṃ svakṣibhrukeśāntam arālapakṣma /
Rām, Su, 45, 20.1 sa bālabhāvād yudhi vīryadarpitaḥ pravṛddhamanyuḥ kṣatajopamekṣaṇaḥ /
Rām, Su, 45, 39.1 nihatya taṃ vajrisutopamaprabhaṃ kumāram akṣaṃ kṣatajopamekṣaṇam /
Rām, Su, 45, 39.1 nihatya taṃ vajrisutopamaprabhaṃ kumāram akṣaṃ kṣatajopamekṣaṇam /
Rām, Su, 46, 16.1 sa pakṣirājopamatulyavegair vyālaiścaturbhiḥ sitatīkṣṇadaṃṣṭraiḥ /
Rām, Yu, 47, 12.2 sainyaṃ nagendropamanāgajuṣṭaṃ kasyedam akṣobhyam abhīrujuṣṭam //
Rām, Yu, 47, 14.1 yo 'sau gajaskandhagato mahātmā navoditārkopamatāmravaktraḥ /
Rām, Yu, 47, 25.1 asau kirīṭī calakuṇḍalāsyo nāgendravindhyopamabhīmakāyaḥ /
Rām, Yu, 64, 12.1 parighopamabāhustu parighaṃ bhāskaraprabham /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 3, 21.1 pravartate sa vaktreṇa bhinnakāṃsyopamadhvaniḥ /
AHS, Utt., 4, 13.1 phullapadmopamamukhaṃ saumyadṛṣṭim akopanam /
AHS, Utt., 12, 20.1 śaṅkhakundendukumudasphaṭikopamaśuklimā /
AHS, Utt., 19, 12.1 pūyopamāsitāraktagrathitaśleṣmasaṃsrutiḥ /
AHS, Utt., 19, 22.2 bhaveddhūmopamocchvāsā sā dīptir dahatīva ca //
Bodhicaryāvatāra
BoCA, 9, 31.1 māyopamatve'pi jñāte kathaṃ kleśo nivartate /
BoCA, 9, 100.1 dṛśyate spṛśyate cāpi svapnamāyopamātmanā /
Divyāvadāna
Divyāv, 1, 151.0 yāvat pañcamātraiḥ pretasahasrairdagdhasthūṇāsadṛśairasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ śroṇaḥ koṭikarṇaḥ //
Divyāv, 1, 171.0 anekaiḥ pretasahasrairdagdhasthūṇākṛtibhirasthiyantravaducchritaiḥ svakeśaromapraticchannaiḥ parvatodarasaṃnibhaiḥ sūcīchidropamamukhairanuparivāritaḥ //
Harivaṃśa
HV, 21, 10.1 tasya putrā babhūvus te ṣaḍ indropamatejasaḥ /
HV, 22, 1.2 nahuṣasya tu dāyādāḥ ṣaḍ indropamatejasaḥ /
Kāvyālaṃkāra
KāvyAl, 2, 65.2 upamāder alaṃkārād viśeṣo 'nyo 'bhidhīyate //
Kūrmapurāṇa
KūPur, 1, 21, 4.2 nahuṣasya tu dāyādāḥ ṣaḍindropamatejasaḥ //
Laṅkāvatārasūtra
LAS, 2, 101.35 mahākaruṇopāyakauśalyānābhogagatena mahāmate prayogena sarvasattvamāyāpratibimbasamatayā anārabdhapratyayatayā adhyātmabāhyaviṣayavimuktatayā cittabāhyādarśanatayā animittādhiṣṭhānānugatā anupūrveṇa bhūmikramasamādhiviṣayānugamanatayā traidhātukasvacittatayā adhimuktitaḥ prativibhāvayamānā māyopamasamādhiṃ pratilabhante /
LAS, 2, 126.6 pratyātmāryajñānagatilakṣaṇaṃ punarmahāmate sarvadharmalakṣaṇānabhiniveśato māyopamasamādhikāyapratilambhād buddhabhūmigatigamanapracārāt pravartate /
LAS, 2, 143.11 tadyathā mahāmate mano'pratihataṃ girikuḍyanadīvṛkṣādiṣvanekāni yojanaśatasahasrāṇi pūrvadṛṣṭānubhūtān viṣayānanusmaran svacittaprabandhāvicchinnaśarīramapratihatagati pravartate evameva mahāmate manomayakāyasahapratilambhena māyopamasamena samādhinā balavaśitābhijñānalakṣaṇakusumitam āryagatinikāyasahajo mana iva pravartate'pratihatagatiḥ pūrvapraṇidhānaviṣayān anusmaran sattvaparipākārtham /
Liṅgapurāṇa
LiPur, 1, 42, 18.2 vajrakuṇḍalinaṃ ghoraṃ nīradopamaniḥsvanam //
LiPur, 1, 66, 60.2 nahuṣasya tu dāyādāḥ ṣaḍindropamatejasaḥ //
LiPur, 1, 71, 36.2 nīlādrimerusaṃkāśair nīradopamaniḥsvanaiḥ /
Matsyapurāṇa
MPur, 133, 64.2 guha āsthāya varado yugopamarathaṃ pituḥ //
MPur, 135, 82.1 mayasya śrutvā divi tārakākhyo vaco 'bhikāṅkṣankṣatajopamākṣaḥ /
MPur, 154, 29.2 punararthivaco'bhivistṛtaśravaṇopamakautukabhāvakṛtaḥ //
Suśrutasaṃhitā
Su, Sū., 16, 10.3 teṣu pṛthulāyatasamobhayapālir nemisaṃdhānakaḥ vṛttāyatasamobhayapālirutpalabhedyakaḥ hrasvavṛttasamobhayapālir vallūrakaḥ abhyantaradīrghaikapālirāsaṅgimaḥ bāhyadīrghaikapālir gaṇḍakarṇaḥ apālirubhayato 'pyāhāryaḥ pīṭhopamapālirubhayataḥ sthūlāṇusamaviṣamapālir vyāyojimaḥ kṣīṇaputrikāśrito abhyantaradīrghaikapāliritarālpapāliḥ nirvedhimaḥ kapāṭasaṃdhikaḥ bāhyadīrghaikapālir itarālpapālir ardhakapāṭasaṃdhikaḥ /
Viṣṇupurāṇa
ViPur, 5, 9, 18.1 saṃkarṣaṇastu taṃ dṛṣṭvā dagdhaśailopamākṛtim /
ViPur, 5, 30, 31.1 mathyamāne 'mṛte jātaṃ jātarūpopamatvacam /
ViPur, 6, 3, 23.2 bhavaty eṣā ca vasudhā kūrmapṛṣṭhopamākṛtiḥ //
ViPur, 6, 7, 80.1 prasannacāruvadanaṃ padmapattropamekṣaṇam /
Bhāratamañjarī
BhāMañj, 7, 630.2 sarvākārasya lagnāgnernīlādrerupamākṣamam //
BhāMañj, 12, 41.1 nanvanaṅgatayānaṅgastvayyabhūnnopamāspadam /
BhāMañj, 13, 639.1 jīvaratnabhṛto yūyaṃ kāṣṭhaloṣṭopamākṛteḥ /
BhāMañj, 13, 1182.2 hemakumbhopamakucāḥ pīnoruśroṇimaṇḍalāḥ //
Garuḍapurāṇa
GarPur, 1, 149, 5.1 pravartate savakreṇa bhinnakāṃsyopamadhvaniḥ /
GarPur, 1, 159, 31.1 sarṣapopamasaṃsthānā jihvāpākamahārujā /
Kathāsaritsāgara
KSS, 5, 1, 129.1 nṛpo 'pi mādhavaṃ dṛṣṭvā rājaputropamākṛtim /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 25.2 mantreśvarāṇām ūrdhvādhvasthiteśopamatejasām //
Rasaprakāśasudhākara
RPSudh, 7, 49.2 yajñopavītopamaśuddhareṣās tisraśca saṃdarśayatīha śubhrāḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 1.2, 5.0 bimbī gohlā oṣṭhopamaphalasaṃjñā //
Ānandakanda
ĀK, 1, 11, 27.1 manmathopamarūpāḍhyo vācā vāgīśvarīsamaḥ /
ĀK, 1, 15, 14.1 indropamabalo dhīraścaturthe māsi ca kramāt /
ĀK, 1, 15, 500.2 saptāṣṭacchadasaṃyuktā mūlakopamakandukā //
ĀK, 2, 9, 74.1 raktakṣīravatī bilvadalopamadalānvitā /
ĀK, 2, 9, 92.1 mallikopamatatpatraprasavā rasabandhinī /
Āryāsaptaśatī
Āsapt, 2, 562.1 śaśirekhopamakāntes tavānyapāṇigrahaṃ prayātāyāḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 9.1 imāmeva sahāṃ lokadhātuṃ niśritya te khalvimam evaṃrūpaṃ bhagavataḥ śabdaṃ śrutvā pṛthivyā adhaḥ samutthitā yeṣāmekaiko bodhisattvaḥ ṣaṣṭigaṅgānadīvālukopamabodhisattvaparivāro gaṇī mahāgaṇī gaṇācāryaḥ //
SDhPS, 14, 11.1 kaḥ punar vādaḥ pañcāśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.2 kaḥ punar vādaś catvāriṃśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.3 kaḥ punar vādas triṃśadgaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.5 kaḥ punar vādo daśagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.6 kaḥ punar vādaḥ pañcacatustridvigaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.7 kaḥ punar vāda ekagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.8 kaḥ punar vādo 'rdhagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /
SDhPS, 14, 11.9 kaḥ punar vādaś caturbhāgaṣaḍbhāgāṣṭabhāgadaśabhāgaviṃśatibhāgatriṃśadbhāgacatvāriṃśadbhāgapañcāśadbhāgaśatabhāgasahasrabhāgaśatasahasrabhāgakoṭībhāgakoṭīśatabhāgakoṭīsahasrabhāgakoṭīśatasahasrabhāgakoṭīnayutaśatasahasrabhāgagaṅgānadīvālukopamabodhisattvaparivārāṇāṃ bodhisattvānāṃ mahāsattvānām /