Occurrences

Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Rasārṇavakalpa

Rasahṛdayatantra
RHT, 3, 9.1 gaganarasoparasāmṛtaloharasāyasādicūrṇāni /
RHT, 6, 19.2 kṣayameti kṣāraviḍaiḥ sa tūparasairgrāsamudgirati //
RHT, 9, 2.1 tasya viśuddhirbahudhā gaganarasoparasalohacūrṇaiś ca /
RHT, 9, 5.2 uparasasaṃjñakamidaṃ syāt śikhiśaśinau sāralohākhyau //
RHT, 9, 9.2 śudhyanti rasoparasā dhmātāḥ sattvāni muñcanti //
RHT, 11, 7.2 mṛtalohoparasādyair nirvyūḍhaṃ bhavati śṛṅkhalābījam //
RHT, 12, 9.1 rasoparasasya hemno dviguṇaṃ śuddhamākṣikaṃ dattvā /
RHT, 19, 39.2 uparasabaddhe tu rase sphuṭanti bhukte tathāṅgāni //
Rasamañjarī
RMañj, 3, 3.1 ete uparasāḥ proktāḥ śodhyā drāvyāśca mārayet /
RMañj, 3, 65.1 yadoparasabhāvo'sti rase tatsattvayojanam /
Rasaprakāśasudhākara
RPSudh, 1, 7.2 tathā coparasānāṃ hi guṇāḥ śodhanamāraṇam //
RPSudh, 5, 114.2 mahārase coparase dhāturatneṣu pārade /
Rasaratnasamuccaya
RRS, 1, 9.2 rasoparasalohāni yantrādikaraṇāni ca //
RRS, 1, 78.1 rasoparasarājatvādrasendra iti kīrtitaḥ /
RRS, 2, 109.1 rasoparasasūtendraratnaloheṣu ye guṇāḥ /
RRS, 3, 1.2 kaṅkuṣṭhaṃ cetyuparasāścāṣṭau pāradakarmaṇi //
RRS, 3, 120.2 śudhyanti rasoparasā dhmātā muñcanti sattvāni //
RRS, 5, 217.2 rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā //
RRS, 6, 44.2 rājāvarto gairikaṃ ca khyātā uparasā amī /
RRS, 9, 73.1 dhūpayecca yathāyogyairanyairuparasairapi /
Rasaratnākara
RRĀ, R.kh., 1, 2.1 rasoparasalohānāṃ tailamūlaphalaiḥ saha /
RRĀ, R.kh., 5, 3.0 ete uparasāḥ śodhyāḥ māryā drāvyāḥ puṭe kvacit //
RRĀ, R.kh., 7, 40.1 śaṅkhaṃ nīlāñjanaṃ caiva sarvoparasāśca ye /
RRĀ, R.kh., 7, 45.1 kāntapāṣāṇatulyaṃ ca kaṭhinyuparasāśca ye /
RRĀ, V.kh., 1, 57.2 rājāvarto gairikaṃ ca khyātā uparasā amī //
RRĀ, V.kh., 3, 92.2 abhrapatrādyuparasān śuddhihetostu pācayet //
RRĀ, V.kh., 3, 96.1 vimalāṃ ca śilāṃ tutthamanyānuparasāṃstathā /
RRĀ, V.kh., 5, 1.1 mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā /
RRĀ, V.kh., 10, 90.1 samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam /
RRĀ, V.kh., 13, 15.1 kaṭhinoparasāścānye śuddhā bhūnāgamṛttikā /
RRĀ, V.kh., 15, 58.1 mahārasaiścoparasairyatkiṃcitsatvamāharet /
RRĀ, V.kh., 15, 74.2 mahārasaiścoparasairyatsattvaṃ pātitaṃ purā //
RRĀ, V.kh., 18, 159.2 mahārasāścoparasāḥ kaṭutumbyāśca bījakam //
Rasendracintāmaṇi
RCint, 7, 1.0 atha viṣoparasasādhanādhyāyaṃ vyācakṣmahe //
RCint, 7, 94.1 yatroparasabhāgo'sti rase tatsattvayojanam /
RCint, 8, 6.2 yojyāni hi prayoge rasoparasalohacūrṇāni //
Rasendracūḍāmaṇi
RCūM, 5, 85.1 dhūpayecca yathāyogyai rasairuparasairapi /
RCūM, 10, 102.1 rasoparasasūtendraratnaloheṣu ye guṇāḥ /
RCūM, 11, 1.2 uktā budhairuparasāśca rasāyanāste tairbaddhapāradavaro na rasāyanaḥ syāt //
RCūM, 11, 40.2 rasoparasaloheṣu tadevātra nigadyate //
RCūM, 14, 183.3 rasoparasalohādyaiḥ sūtaḥ sidhyati nānyathā //
Rasendrasārasaṃgraha
RSS, 1, 115.3 ete coparasāḥ proktāḥ śodhyā māryā vidhānataḥ //
Rasādhyāya
RAdhy, 1, 173.2 yatkiṃciddīyate tasya rasoparasavātakaḥ //
Rasārṇava
RArṇ, 4, 2.2 rasoparasalohāni vasanaṃ kāñjikam viḍam /
RArṇ, 7, 55.0 evaṃ mahārasāḥ proktāḥ śṛṇuṣvoparasān priye //
RArṇ, 7, 56.2 rājāvartaśca kaṅkuṣṭham aṣṭā uparasāḥ smṛtāḥ //
RArṇ, 7, 90.3 mahārasāścoparasāḥ śuddhimāyānti bhāvitāḥ //
RArṇ, 7, 96.0 evaṃ coparasāḥ proktāḥ śṛṇu lohānyataḥ param //
RArṇ, 8, 19.1 rasoparasalohānāṃ bījānāṃ kalpanaṃ pṛthak /
RArṇ, 8, 40.1 rasoparasalohāni sarvāṇyekatra dhāmayet /
RArṇ, 8, 51.1 mahārasānuparasān tīkṣṇalohāni ca kṣipet /
RArṇ, 11, 57.3 abhrakoparasān kṣipraṃ mukhenaiva caratyayam //
RArṇ, 11, 82.2 gandhakāt parato nāsti raseṣūparaseṣu vā //
RArṇ, 11, 126.2 rasānuparasān dattvā mahājāraṇasaṃyutān //
RArṇ, 15, 1.2 mahārasairuparasairlohaiśca parameśvara /
RArṇ, 15, 201.2 rasāṃścoparasān lohān ratnāni ca maṇīṃstathā /
RArṇ, 16, 79.2 mahārasāṣṭamadhye tu catvāra uparasās tathā //
RArṇ, 16, 91.1 mahārasāṣṭamadhyaikaṃ dadyāttūparasāṃstathā /
RArṇ, 17, 148.1 rasoparasavargaṃ tu nirvahennāgavaṅgayoḥ /
RArṇ, 18, 38.1 ṣaḍevoparasāṃścaiva bhakṣaṇārthaṃ ca vāhayet /
Rājanighaṇṭu
RājNigh, Miśrakādivarga, 54.2 śaileyāñjanasammiśrāḥ śaṃsantyuparasān budhāḥ //
Ānandakanda
ĀK, 1, 4, 210.2 rasoparasalohāni sarvāṇyekatra melayet //
ĀK, 1, 5, 34.2 rasānuparasāndattvā mahājārasamanvitam //
ĀK, 1, 6, 67.2 ṣaḍ evoparasāścaiva bhakṣaṇārthaṃ rasāyane //
ĀK, 1, 23, 43.1 abhrādyuparasānāṃ ca yojanīyaṃ prayatnataḥ /
ĀK, 1, 24, 1.2 mahārasairuparasair lohaiśca parameśvari /
ĀK, 1, 26, 83.2 dhūpayecca yathāyogaṃ rasairuparasairapi //
ĀK, 1, 26, 240.1 rasoparasalohānāṃ tridhā saṃskāravahnayaḥ /
ĀK, 2, 1, 2.2 gandhādyuparasānāṃ ca lohānāṃ hemapūrviṇām //
ĀK, 2, 1, 9.1 ete uparasāḥ khyātā rasarājasya karmaṇi /
ĀK, 2, 1, 217.1 rasoparasasūtendraratnaloheṣu ye guṇāḥ /
ĀK, 2, 1, 360.2 sarve uparasāścātha pṛthagbhāvyaṃ dinaṃ dinam //
ĀK, 2, 1, 361.2 śudhyante nātra sandehaḥ sarve uparasāḥ pṛthak //
ĀK, 2, 1, 365.2 abhrapatrādyuparasān śuddhihetoḥ prapācayet //
ĀK, 2, 2, 33.1 bhasmatāṃ yātyuparasai rasaiścaiva mahārasaiḥ /
ĀK, 2, 7, 48.1 kaṭhinoparasāścānyaiḥ śuddhā bhūnāgamṛttikā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 7.0 sarve dhātava iti dhātugrahaṇena upadhātava uparasāśca grāhyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 12.3 tathā pāṣāṇacūrṇāni kaṭhinoparasāśca ye //
Bhāvaprakāśa
BhPr, 6, 2, 2.1 rasāḥ kati samākhyātāḥ kati coparasāḥ smṛtāḥ /
BhPr, 6, 8, 101.2 kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ //
BhPr, 7, 3, 237.2 evaṃ śudhyanti te sarve proktā uparasā hi ye //
Mugdhāvabodhinī
MuA zu RHT, 1, 11.2, 3.0 kiṃ sūtalohādiḥ sūtaḥ pāradaḥ lohāḥ svarṇādayo navakāḥ kṛtrimākṛtrimabhedayuktāḥ rājarītikharparīghoṣāḥ kṛtrimāḥ svarṇatāratāmranāgavaṅgalohā akṛtrimāḥ ādiśabdānmahārasā uparasāśca jñātavyāḥ //
MuA zu RHT, 1, 11.2, 4.3 sauvīragandhakaśilālaviraṅgadhātukāsīsakāṃkṣy uparasāḥ kathitā rasajñaiḥ iti //
MuA zu RHT, 1, 13.2, 4.0 dhātūnām arivargatvān mahārasoparasānām api yogam apiśabdāśca //
MuA zu RHT, 1, 13.2, 7.0 rasair mahārasoparasair antarbhūto rājate śobhate vā prakāśate iti rasarājaḥ athavā raseṣu mahārasoparaseṣu anādarībhūteṣu satsu rājata iti viśeṣārthaḥ //
MuA zu RHT, 1, 13.2, 7.0 rasair mahārasoparasair antarbhūto rājate śobhate vā prakāśate iti rasarājaḥ athavā raseṣu mahārasoparaseṣu anādarībhūteṣu satsu rājata iti viśeṣārthaḥ //
MuA zu RHT, 1, 13.2, 8.0 tathā ca sūtraṃ ṣaṣṭhīsaptamyau cānādare iti athavā rasānāṃ mahārasoparasadhātūnāṃ rājā teṣu mukhyatvenopadiṣṭaḥ mukhyatvenāsya grahaṇamityupalakṣaṇam //
MuA zu RHT, 1, 13.2, 13.0 tathā rasarāje'pi darśayati kāṣṭhauṣadhīdhātumahārasoparasādīnāṃ layo jñeyaḥ taṭasthalakṣaṇena layasya krama upadiṣṭaḥ //
MuA zu RHT, 1, 13.2, 14.0 svarūpalakṣaṇenauṣadhīdhātumahārasoparasādayaḥ pṛthaktvena sthitā api guṇairantarbhūtā eva jñātavyāḥ yataḥ sarveṣāṃ guṇāntarbhūtaḥ sūtas tato 'nantaguṇa ācāryair upavarṇitaḥ //
MuA zu RHT, 2, 19.2, 5.0 kiṃ kṛtvā cāryaḥ idamagre vakṣyamāṇaṃ kiṃcit dhātūparasamahārasaratnasaṃjñakaṃ dvitīyaṃ rasarājasambandhinaṃ dattvā saṃyojyetyarthaḥ //
MuA zu RHT, 3, 9.2, 25.0 sarvamiti kiṃ gaganarasoparasāmṛtaloharasāyasādicūrṇāni //
MuA zu RHT, 3, 9.2, 27.0 ādiśabdād uparasānām api grahaṇam //
MuA zu RHT, 5, 7.2, 3.2 lavaṇakṣāroparasair ebhir amlairbiḍo mataḥ /
MuA zu RHT, 5, 49.2, 5.0 pūrvoktānāṃ sindūrīkṛtānām uparasānām adharāt ekaikaṃ ekaṃ ekaṃ pṛthaktvena śatavyūḍhaṃ śatavāraṃ vāhitaṃ bījavaraṃ jāyate kanake iti śeṣaḥ tadbījaṃ rasendrasya garbhe dravati caśabdāt kṣipraṃ śīghraṃ jarati ca //
MuA zu RHT, 6, 19.2, 6.0 punaḥ sa rasa uparasairgandhādibhiḥ grāsaṃ utprāvalyena girati gilatītyarthaḥ //
MuA zu RHT, 8, 19.2, 2.0 patrādaṣṭaguṇaṃ satvaṃ abhrapatre jīrṇe sati rase yo guṇastasmādaṣṭaguṇo guṇastatsatve ityarthaḥ punaḥ sattvāt drutistaddravarūpā aṣṭaguṇā punardruter bījaṃ dhātūparasasaṃyogajanitaṃ pūrvopavarṇitaṃ tadaṣṭaguṇaṃ tataḥ sarvotkṛṣṭatvādbījaṃ jārayennatvanyat //
MuA zu RHT, 9, 2.2, 2.0 tasya bījasya viśuddhiḥ śodhanaṃ bahudhā bahuprakāraiḥ kṛtvā rasoparasadhātūnāṃ bahuvidhatvāt //
MuA zu RHT, 9, 2.2, 3.0 kaiḥ kṛtvā gaganarasalohacūrṇaiḥ gaganamabhraṃ rasā vaikrāntādayo'ṣṭau vakṣyamāṇāḥ uparasā gandhakādayaḥ lohā dhātavaḥ teṣāṃ cūrṇāni taiḥ //
MuA zu RHT, 9, 2.2, 4.0 ca punaḥ tair gaganarasoparasalohacūrṇair aśuddhaiḥ śuddhivarjitaistadbījaṃ na śudhyate śuddhihīnaṃ syāt kāraṇānurūpaṃ kāryamitinyāyāt //
MuA zu RHT, 9, 5.2, 1.0 uparasasaṃjñakānāha gandhaketyādi //
MuA zu RHT, 9, 5.2, 2.0 idaṃ vakṣyamāṇaṃ uparasasaṃjñakaṃ syāt //
MuA zu RHT, 9, 5.2, 3.0 kimidaṃ gandhakagairikaśilālakṣitikhecaram iti gandhakaṃ pratītaṃ gairikaṃ dhātugairikaṃ śilā manohvā ālaṃ haritālaṃ kṣitiḥ sphaṭikā khecaraṃ kāsīsaṃ etat sarvamiti ca punaḥ añjanaṃ nīlāñjanaṃ punaḥ kaṅkuṣṭhaṃ viraṅgaṃ ityaṣṭau uparasasaṃjñakā ityarthaḥ //
MuA zu RHT, 9, 9.2, 4.0 āsāṃ pūrvauṣadhīnāṃ madhyāt ekarasena ekasyā rasena rasoparasā vaikrāntādayo'ṣṭau rasāḥ gandhakādayo 'ṣṭāvuparasāḥ bahuśo'nekavāraṃ bhāvitā gharmapuṭitāḥ kāryāḥ punarlavaṇakṣārāmlabhāvitāśca lavaṇāni sauvarcalādīni ṣaṭ kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuvāraṃ bhāvitās tīvragharmapuṭitā rasoparasāḥ śudhyanti doṣavarjitā bhavanti punaste dhmātāḥ santaḥ satvāni svīyasārāṇi muñcanti tyajantīti //
MuA zu RHT, 9, 9.2, 4.0 āsāṃ pūrvauṣadhīnāṃ madhyāt ekarasena ekasyā rasena rasoparasā vaikrāntādayo'ṣṭau rasāḥ gandhakādayo 'ṣṭāvuparasāḥ bahuśo'nekavāraṃ bhāvitā gharmapuṭitāḥ kāryāḥ punarlavaṇakṣārāmlabhāvitāśca lavaṇāni sauvarcalādīni ṣaṭ kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuvāraṃ bhāvitās tīvragharmapuṭitā rasoparasāḥ śudhyanti doṣavarjitā bhavanti punaste dhmātāḥ santaḥ satvāni svīyasārāṇi muñcanti tyajantīti //
MuA zu RHT, 9, 9.2, 4.0 āsāṃ pūrvauṣadhīnāṃ madhyāt ekarasena ekasyā rasena rasoparasā vaikrāntādayo'ṣṭau rasāḥ gandhakādayo 'ṣṭāvuparasāḥ bahuśo'nekavāraṃ bhāvitā gharmapuṭitāḥ kāryāḥ punarlavaṇakṣārāmlabhāvitāśca lavaṇāni sauvarcalādīni ṣaṭ kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuvāraṃ bhāvitās tīvragharmapuṭitā rasoparasāḥ śudhyanti doṣavarjitā bhavanti punaste dhmātāḥ santaḥ satvāni svīyasārāṇi muñcanti tyajantīti //
MuA zu RHT, 10, 7.2, 2.0 dṛḍhāṅgārair iti dṛḍhakathanāt khadirādīnāṃ pūrvoktatvādbhastrādvayena ca dhmātā satī vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnāṃ vajrasaṃjñakaṃ yadabhraṃ tadvajrābhraṃ kāntaṃ cumbakaṃ sasyakaṃ capalā mākṣikaṃ svarṇamākṣikaṃ itiprabhṛtayaḥ sakaladhātavaḥ sarvoparasāsteṣāṃ piṇḍī satvaṃ pātayati //
MuA zu RHT, 10, 8.2, 2.0 mākṣikasatvaṃ tāpyasāraṃ hitvā tyaktvā anyeṣāṃ rasoparasānāṃ śaktiḥ sāmarthyaṃ nāsti //
MuA zu RHT, 10, 14.2, 2.0 ūrṇā iti ūrṇā meṣaroma ṭaṅkaṇaṃ saubhāgyaṃ guḍaḥ pratītaḥ puro gugguluḥ lākṣā jatu sarjaraso rālaḥ etaiḥ kiṃviśiṣṭaiḥ sarvadhātubhiḥ rasoparasairvā svarṇādibhiḥ saha piṣṭaiḥ peṣitaiḥ punaḥ chāgīkṣīreṇa ajāpayasā kṛtā yā piṇḍī sā satvavidhau satvapātanakarmaṇi śastā pradhānā //
MuA zu RHT, 10, 14.2, 3.0 dhāturasoparasānāṃ satvaṃ pātayatyeveti //
MuA zu RHT, 10, 17.2, 2.0 cūrṇitasatvasamānaṃ cūrṇitaṃ piṣṭaṃ yat satvaṃ sāraṃ tatsamānaṃ viśuddhatvāt satvasamānaṃ dhāturasoparasacūrṇaṃ iti śeṣaḥ //
MuA zu RHT, 11, 7.2, 3.0 etaiḥ pūrvoktaireva rase nirvyūḍhe raso rāgādi rañjanādi gṛhṇāti ādiśabdāt sāraṇaṃ ca vijñeyaṃ punarbandham upayāti bandhanamāpnoti punaḥ mṛtalohoparasādyaiḥ mṛtāśca te lohāśca dhātavaśca ta eva uparasā gandhakādyāḥ ādyaśabdāt rasā api tairnirvyūḍhaiḥ kṛtvā śṛṅkhalābījaṃ uttarottaraṃ rañjakaṃ bhavatītyarthaḥ //
MuA zu RHT, 11, 7.2, 3.0 etaiḥ pūrvoktaireva rase nirvyūḍhe raso rāgādi rañjanādi gṛhṇāti ādiśabdāt sāraṇaṃ ca vijñeyaṃ punarbandham upayāti bandhanamāpnoti punaḥ mṛtalohoparasādyaiḥ mṛtāśca te lohāśca dhātavaśca ta eva uparasā gandhakādyāḥ ādyaśabdāt rasā api tairnirvyūḍhaiḥ kṛtvā śṛṅkhalābījaṃ uttarottaraṃ rañjakaṃ bhavatītyarthaḥ //
MuA zu RHT, 11, 10.2, 2.0 raktasneha iti raktagaṇo dāḍimakiṃśukādikaḥ snehaḥ kaṅguṇyādīnāṃ etairviśodhitāḥ paścānmṛtā ye dhātavo rasādayaśca rasoparasāstaiḥ sarveṣāṃ bījānāṃ pūrvoktānāṃ vāpaṃ kuru rase iti śeṣaḥ vā rakte raktavarṇe snehe snehavarge niṣekaṃ ca vidhānadvayamidam //
MuA zu RHT, 12, 2.2, 3.0 mākṣikaṃ tāpyaṃ rasakaṃ kharparikaṃ sasyakaṃ capalā daradaṃ hiṅgulaṃ etena catuṣkeṇa vā ebhyo 'nyatamenoktarasoparasena vāpitaṃ sudhmātaṃ śobhanayuktyā dhmātaṃ ca sat niviḍabhāvaṃ saṃtyajati sattve saṃmilati ca //
MuA zu RHT, 12, 10.1, 2.0 rasoparasasya vaikrāntagandhakādermadhye śuddhamākṣikaṃ nirdoṣaṃ tāpyaṃ hemno dviguṇaṃ kanakāddviguṇitaṃ dattvā dviguṇamākṣikayutaṃ hema dattvetyarthaḥ //
MuA zu RHT, 12, 10.1, 3.0 etadrasoparasādikaṃ kākamācyā vāyasyāḥ svarasena mṛdnīyāt mardanaṃ kuryāt //
MuA zu RHT, 12, 13.1, 2.1 mākṣikeṇa mṛtaṃ yannāgaṃ tālaṃ haritālaṃ śilā manohvā ca tattathā pūrvoktakalkasahitaṃ yatkalkaṃ rasoparasādīnāṃ tena sahitaṃ yuktaṃ kāntamukhaṃ yathā /
MuA zu RHT, 19, 39.2, 3.0 uparasabaddhe rase uparasair gandhādibhiḥ aṣṭabhiḥ baddho bandhanam āpanno yo'sau rasaḥ tasmin bhukte sati bhokturaṅgāni hastapādādīni sphuṭanti //
MuA zu RHT, 19, 39.2, 3.0 uparasabaddhe rase uparasair gandhādibhiḥ aṣṭabhiḥ baddho bandhanam āpanno yo'sau rasaḥ tasmin bhukte sati bhokturaṅgāni hastapādādīni sphuṭanti //
Rasakāmadhenu
RKDh, 1, 1, 3.1 rasoparasalohāni khalvapāṣāṇamardakam /
RKDh, 1, 1, 7.3 uparasā gandhatālaśilādayaḥ /
RKDh, 1, 1, 59.3 atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam /
RKDh, 1, 1, 125.1 dhūpayecca yathāyogyair anyair uparasairapi /
RKDh, 1, 5, 33.2 rasoparasalohānāṃ bījānāṃ kalpitaṃ pṛthak //
RKDh, 1, 5, 46.1 rasaścoparasāścaiva raktapītāśca kṛtsnaśaḥ /
RKDh, 1, 5, 51.3 mahārasānuparasān tīkṣṇalohāni ca kṣipet //
RKDh, 1, 5, 95.2 rasoparasasaṃyogāt kalpayedbījam uttamam //
RKDh, 1, 5, 105.1 lohāṣṭakaṃ rasāḥ sarve tathaivoparasāḥ khalu /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 32.2, 12.0 yattu dhāturasoparasasaṃyogakriyāviśeṣajanitasvarṇarajatotpādanayogyatāsaṃpannaṃ pītaṃ svarṇarītyādi śvetaṃ vaṅgādi tatkṛtrimam ityācakṣate //
RRSṬīkā zu RRS, 8, 32.2, 18.0 tatra tatkalpitaśabdavācyaṃ yacchuddharasoparasaśuddhamāritaṃ mithaḥ saṃyuktaṃ miśraṃ vā lohādidvaṃdvīkṛtam ekaikaṃ sattvakaraṇavidhinā nirvāhaṇena dvaṃdvamelāpakavidhinā ca militaṃ śuddhaṃ jātamārdavaṃ tad evaikībhāvaṃ vrajati ca raktādivargeṣu secanena prāptavarṇaṃ rañjitasaṃjñakaṃ bhavati //
RRSṬīkā zu RRS, 8, 32.2, 21.0 atra rasoparasānāṃ śodhanaṃ tu sūryāvartādigaṇena kuryāt //
RRSṬīkā zu RRS, 8, 32.2, 26.0 rasoparasānāṃ sattvāni mūloktavidhinā pātayet //
RRSṬīkā zu RRS, 8, 36.2, 7.0 matsyādipiṇḍīdravyaṃ ca tadyuktaṃ tena piṇḍīkṛtaṃ rasoparasādi dravyam //
RRSṬīkā zu RRS, 8, 42, 2.0 pāradarasoparasalohādīnām atimūrchitānāṃ prākṛtaguṇakriyāsahitānāṃ vā punarudbhūtiḥ punaḥ pūrvavat sthānāpannatvam utthāpanam ityabhidhīyate //
RRSṬīkā zu RRS, 8, 52.2, 2.0 pataṅgī aśuddharasoparasādikṛtabījajīrṇaḥ pāradastadghaṭito yaḥ kalkastena jātaṃ yallohe tāmrādau gauravatejasvitvādiguṇasahitaṃ tāratvaṃ hematā vā kiṃcitkālaparyantaṃ sthitvā naśyati sā kriyā culliketi matā //
RRSṬīkā zu RRS, 8, 52.2, 5.0 etai rasoparasaiḥ //
RRSṬīkā zu RRS, 8, 75, 3.0 rasoparasādimṛdudravyajāraṇe tasyā upayogaḥ kāryaḥ //
RRSṬīkā zu RRS, 8, 87.2, 5.0 ādiśabdo maṇirasoparasādiparigrahaḥ //
RRSṬīkā zu RRS, 9, 43.2, 7.1 eṣām uparasānāṃ ca koṣṭhe sattvanipātanam /
RRSṬīkā zu RRS, 9, 73.2, 15.0 yathāyogyair māraṇayogyair uparasair hiṅgūlarasakamākṣikādibhir api dhūpayet //
RRSṬīkā zu RRS, 10, 50.2, 17.0 yatra guṇāḥ sarve sambhūyotkaṭā nivasanti tasmāt pāradādapi jīrṇarasoparasamaṇilohāt susiddhānāṃ lohānāṃ guṇā yathāvidhisevino narasya śarīre'dhikā eva //
RRSṬīkā zu RRS, 11, 80.2, 3.0 rasoparasadhātūnāṃ yā bahirdrutayas tābhir yukto'pi tābhir jārito'pi pārado baddhamātro bandhottaraṃ bhasmīkṛto vā drutibaddhanāmā sarṣapacaturthāṃśamātrayā sevitaścedduḥsādhyarogān nihanti //
Rasataraṅgiṇī
RTar, 3, 32.1 rasoparasalohādeḥ pākamānapramāpakam /
RTar, 3, 33.2 rasoparasalohānāṃ puṭapākastataḥ smṛtaḥ //
RTar, 4, 1.1 rasoparasalohādyā māraṇādyarthasiddhaye /
RTar, 4, 54.1 rasoparasalohādeḥ peṣaṇādikakarmaṇi /
Rasārṇavakalpa
RAK, 1, 479.1 rasanaṃ ca rasādīnāṃ rasoparasameva ca /