Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4961
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha jāraṇāsaṃskāre prakṣepārhasya bījasya lakṣaṇamāha nirvāhaṇeti // (1) Par.?
nirvāhyate prakṣepeṇaikīkriyate 'neneti vyutpattyā nirvāhaṇaśabdena nirvāhakaṃ dravyaṃ grāhyam // (2) Par.?
prakṣepeṇa guṇaviśeṣotpādanapūrvakaikībhāvasāmānyācca tena śabdena vāpanadravyasyāpi saṃgrahaḥ kāryaḥ // (3) Par.?
etadabhiprāyeṇaiva nirvāpaṇaviśeṣeṇetyapi pāṭho dṛśyate // (4) Par.?
tena nirvāhaṇena nirvyūḍhaṃ yadbījopādānarasalohādi tattadvarṇaṃ nirvāhaṇadravyasya samānavarṇaṃ śāstranirdiṣṭavarṇaṃ ca bhavati // (5) Par.?
vāpanadravyeṇa mṛdu ca bhavettathā sattvabhasmotpādakavidhibhyāṃ ca prāptamārdavam // (6) Par.?
tathā kṛto vicitrasaṃskāro garbhadrāvako raktavargakaṣāye niṣecanarūpo melāpakadravyasaṃyogādiśca yasyetyevaṃguṇaviśiṣṭaṃ rasaśāstre siddhabījamityabhidhīyate // (7) Par.?
bījaṃ dvividhaṃ pītaṃ sitaṃ ceti bhedāt // (8) Par.?
tadapi pratyekaṃ dvividham // (9) Par.?
akṛtrimaṃ kṛtrimaṃ ca // (10) Par.?
yaddhi khanisambhūtaṃ śuddhaṃ svarṇaṃ rajataṃ vā tad akṛtrimam // (11) Par.?
yattu dhāturasoparasasaṃyogakriyāviśeṣajanitasvarṇarajatotpādanayogyatāsaṃpannaṃ pītaṃ svarṇarītyādi śvetaṃ vaṅgādi tatkṛtrimam ityācakṣate // (12) Par.?
tadapi pratyekaṃ dvividham // (13) Par.?
śuddhaṃ miśraṃ ca // (14) Par.?
śuddhamekaikaṃ miśraṃ mithaḥ saṃkīrṇam // (15) Par.?
punarapi sarvam etattridhā bhavati // (16) Par.?
kalpitaṃ rañjitaṃ pakvaṃ ca // (17) Par.?
tatra tatkalpitaśabdavācyaṃ yacchuddharasoparasaśuddhamāritaṃ mithaḥ saṃyuktaṃ miśraṃ vā lohādidvaṃdvīkṛtam ekaikaṃ sattvakaraṇavidhinā nirvāhaṇena dvaṃdvamelāpakavidhinā ca militaṃ śuddhaṃ jātamārdavaṃ tad evaikībhāvaṃ vrajati ca raktādivargeṣu secanena prāptavarṇaṃ rañjitasaṃjñakaṃ bhavati // (18) Par.?
nirvāhaṇena hemaśeṣakṛtaṃ tāraśeṣakṛtaṃ vā yadbījaṃ bhūdharayantrādiṣu puṭitaṃ tatpakvabījaṃ vadanti // (19) Par.?
evaṃ cedamuktalakṣaṇaṃ sarvabījānāṃ saṃgrāhakaṃ bodhyam // (20) Par.?
atra rasoparasānāṃ śodhanaṃ tu sūryāvartādigaṇena kuryāt // (21) Par.?
śaśaraktabhāvanayā kāntaṃ śudhyati // (22) Par.?
sauvarṇaṃ rājataṃ patraṃ ca lavaṇakṣārāmlaravisnuhīkṣīrair liptaṃ dhmātaṃ paścānnirguṇḍīrase bahuvāraṃ niṣecitaṃ sacchudhyati // (23) Par.?
nāgavaṅgaghoṣatāmrāṇi tu prataptāni nirguṇḍīrasasekais tanmūlarajaḥpravāpaiśca śudhyanti // (24) Par.?
sarvo'pi lohaḥ pratapto mākṣīkadaradavāpena bahuvāraṃ kṛtena śudhyati // (25) Par.?
rasoparasānāṃ sattvāni mūloktavidhinā pātayet // (26) Par.?
saṃprati bījanirvāhaṇavidhiṃ rasahṛdayoktaṃ vakṣyāmi // (27) Par.?
Duration=0.08469820022583 secs.