Occurrences

Aṣṭasāhasrikā
Carakasaṃhitā
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Vaiśeṣikasūtravṛtti
Mṛgendraṭīkā
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrāloka

Aṣṭasāhasrikā
ASāh, 7, 5.1 atha khalu śakro devānāmindro bhagavantametadavocat kimiyaṃ bhagavan prajñāpāramitā sarvajñatām api nārpayati bhagavānāha yatkauśika evaṃ vadasi kimiyaṃ prajñāpāramitā sarvajñatām api nārpayatīti na yathopalambhastathā arpayati na yathā nāma tathārpayati na yathābhisaṃskārastathārpayati /
ASāh, 7, 7.10 tatkasya hetoḥ na hyeṣa prajñāpāramitāniṣyando ya imān sattvān parinirvāpayiṣyāmīti sattvopalambhaḥ /
Carakasaṃhitā
Ca, Sū., 22, 38.1 balaṃ puṣṭyupalambhaśca kārśyadoṣavivarjanam /
Kāmasūtra
KāSū, 5, 1, 11.6 virahan upalambhaḥ /
Liṅgapurāṇa
LiPur, 1, 89, 27.2 jñānād dhyānaṃ saṃgarāgādapetaṃ tasminprāpte śāśvatasyopalambhaḥ //
Matsyapurāṇa
MPur, 45, 29.1 upalambhaḥ sadālambho vṛkalo vīrya eva ca /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 8, 1, 7, 2.0 dravyādīnāṃ ca viśeṣaṇatvāt pūrvamupalambhaḥ tena viśeṣaṇabuddheḥ kāraṇatvaṃ viśeṣyabuddheḥ kāryatvam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 10.0 sasarpaniḥsarpadeśayoḥ sama evopalambho bhavet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 19.2, 5.0 nanu mṛtpiṇḍe yadi ghaṭaḥ syāt tatkumbhakāravyāpāraṃ vināpyupalabhyeta na copalabhyate tasmānna mṛtpiṇḍe ghaṭo'sti apitu tataḥ kumbhakāreṇa kriyate yatastadvyāpārānantaram utpadyamānasya ghaṭasyopalambhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 8.0 pratyuta karaṇāntarāpekṣasya kāsucitkriyāsūpalambhaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 3.1, 3.0 ata eva prati dravyaṃ madhurādirasasya nānāsvādopalambhaḥ //
SarvSund zu AHS, Sū., 9, 3.1, 5.0 evamamlānāmapi mātuluṅgadhānyāmlādīnāṃ dravyāṇāṃ nānāsvādopalambhaḥ //
SarvSund zu AHS, Sū., 9, 4.1, 15.0 tayorhi rasasyaivopalambhaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 16.2, 11.0 yadi ca kāryonmukhaprayatnalope sa lupyeta tadottarakālam anyasya kasyāpyupalambho na bhavet anyopalambhābhāvaḥ prasajyetety arthaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 17.0 evam aprabuddho bahirmukhavyāpāranirodhe grāhakasyāpyātmano 'nupapannam apyabhāvaṃ niścinuta iti pratipādya suprabuddhāprabuddhayor yādṛg ātmopalambhastaṃ nirūpayati //
Tantrāloka
TĀ, 9, 18.1 tathopalambhamātraṃ tau upalambhaśca kiṃ tathā /