Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2324
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
gāndhārī caiva mādrī ca vṛṣṇibhārye babhūvatuḥ / (1.2) Par.?
gāndhārī janayāmāsa sumitraṃ mitranandanam // (1.3) Par.?
mādrī yudhājitaṃ putraṃ tato vai devamīḍhuṣam / (2.1) Par.?
anamitraṃ śibiṃ caiva pañcamaṃ kṛtalakṣaṇam // (2.2) Par.?
anamitrasuto nighno nighnasyāpi tu dvau sutau / (3.1) Par.?
prasenaśca mahāvīryaḥ śaktisenaśca tāv ubhau // (3.2) Par.?
syamantakaḥ prasenasya maṇiratnamanuttamam / (4.1) Par.?
pṛthivyāṃ sarvaratnānāṃ rājā vai so 'bhavanmaṇiḥ // (4.2) Par.?
hṛdi kṛtvā tu bahuśo maṇiṃ tamabhiyācitaḥ / (5.1) Par.?
govindo'pi na taṃ lebhe śakto'pi na jahāra saḥ // (5.2) Par.?
kadācinmṛgayāṃ yātaḥ prasenastena bhūṣitaḥ / (6.1) Par.?
yathāśabdaṃ sa śuśrāva bile sattvena pūrite // (6.2) Par.?
tataḥ praviśya sa bilaṃ praseno hy ṛkṣamaikṣata / (7.1) Par.?
ṛkṣaḥ prasenaṃ ca tathā ṛkṣaṃ caiva prasenajit // (7.2) Par.?
hatvā ṛkṣaḥ prasenaṃ tu tatastaṃ maṇimādadāt / (8.1) Par.?
adṛṣṭastu hatastena antarbilagatastadā // (8.2) Par.?
prasenaṃ tu hataṃ jñātvā govindaḥ pariśaṅkitaḥ / (9.1) Par.?
govindena hato vyaktaṃ praseno maṇikāraṇāt // (9.2) Par.?
prasenastu gato'raṇyaṃ maṇiratnena bhūṣitaḥ / (10.1) Par.?
taṃ dṛṣṭvā sa hatastena govindaḥ pratyuvāca ha / (10.2) Par.?
hanmi cainaṃ durācāraṃ śatrubhūtaṃ hi vṛṣṇiṣu // (10.3) Par.?
atha dīrgheṇa kālena mṛgayāṃ nirgataḥ punaḥ / (11.1) Par.?
yadṛcchayā ca govindo bilasyābhyāśamāgamat // (11.2) Par.?
taṃ dṛṣṭvā tu mahāśabdaṃ sa cakre ṛkṣarāḍbalī / (12.1) Par.?
śabdaṃ śrutvā tu govindaḥ khaḍgapāṇiḥ praviśya saḥ / (12.2) Par.?
apaśyajjāmbavantaṃ tamṛkṣarājaṃ mahābalam // (12.3) Par.?
tatastūrṇaṃ hṛṣīkeśastamṛkṣapatimañjasā / (13.1) Par.?
jāmbavantaṃ sa jagrāha krodhasaṃraktalocanaḥ // (13.2) Par.?
tuṣṭāvainaṃ tadā ṛkṣaḥ karmabhirvaiṣṇavaiḥ prabhum / (14.1) Par.?
tatastuṣṭastu bhagavānvareṇainamarocayat // (14.2) Par.?
jāmbavānuvāca / (15.1) Par.?
icche cakraprahāreṇa tvatto'haṃ maraṇaṃ prabho / (15.2) Par.?
kanyā ceyaṃ mama śubhā bhartāraṃ tvāmavāpnuyāt / (15.3) Par.?
yo 'yaṃ maṇiḥ prasenaṃ tu hatvā prāpto mayā prabho // (15.4) Par.?
tataḥ sa jāmbavantaṃ taṃ hatvā cakreṇa vai prabhuḥ / (16.1) Par.?
kṛtakarmā mahābāhuḥ sakanyaṃ maṇimāharat // (16.2) Par.?
dadau satrājitāyainaṃ sarvasātvatasaṃsadi / (17.1) Par.?
tena mithyāpavādena saṃtapto'yaṃ janārdanaḥ // (17.2) Par.?
tataste yādavāḥ sarve vāsudevamathābruvan / (18.1) Par.?
asmākaṃ tu matirhyāsītprasenastu tvayā hataḥ // (18.2) Par.?
kaikeyasya sutā bhāryā daśa satrājitaḥ śubhāḥ / (19.1) Par.?
tāsūtpannāḥ sutāstasya śatamekaṃ tu viśrutāḥ / (19.2) Par.?
khyātimanto mahāvīryā bhaṅgakārastu pūrvajaḥ // (19.3) Par.?
atha vratavatī tasmādbhaṅgakārāttu pūrvajāt / (20.1) Par.?
suṣuve sukumārīstu tisraḥ kamalalocanāḥ // (20.2) Par.?
satyabhāmā varā strīṇāṃ vratinī ca dṛḍhavratā / (21.1) Par.?
tathā padmāvatī caiva tāśca kṛṣṇāya so 'dadāt // (21.2) Par.?
anamitrācchinirjajñe kaniṣṭhādvṛṣṇinandanāt / (22.1) Par.?
satyakastasya putrastu sātyakistasya cātmajaḥ // (22.2) Par.?
satyavānyuyudhānastu śinernaptā pratāpavān / (23.1) Par.?
asaṅgo yuyudhānasya dyumnistasyātmajo 'bhavat // (23.2) Par.?
dyumneryugaṃdharaḥ putra iti śainyāḥ prakīrtitāḥ / (24.1) Par.?
anamitrānvayo hy eṣa vyākhyāto vṛṣṇivaṃśajaḥ // (24.2) Par.?
anamitrasya saṃjajñe pṛthvyāṃ vīro yudhājitaḥ / (25.1) Par.?
anyau tu tanayau vīrau vṛṣabhaḥ kṣatra eva ca // (25.2) Par.?
vṛṣabhaḥ kāśirājasya sutāṃ bhāryāmavindata / (26.1) Par.?
jayantastu jayantyāṃ tu putraḥ samabhavacchubhaḥ // (26.2) Par.?
sadāyajño 'tivīraśca śrutavānatithipriyaḥ / (27.1) Par.?
akrūraḥ suṣuve tasmātsadāyajño 'tidakṣiṇaḥ // (27.2) Par.?
ratnā kanyā ca śaibyasya akrūrastāmavāptavān / (28.1) Par.?
putrānutpādayāmāsa ekādaśa mahābalān // (28.2) Par.?
upalambhaḥ sadālambho vṛkalo vīrya eva ca / (29.1) Par.?
savītaraḥ sadāpakṣaḥ śatrughno vārimejayaḥ // (29.2) Par.?
dharmabhṛddharmavarmāṇau dhṛṣṭamānastathaiva ca / (30.1) Par.?
sarve ca pratihotāro ratnāyāṃ jajñire ca te // (30.2) Par.?
akrūrād ugrasenāyāṃ sutau dvau kulavardhanau / (31.1) Par.?
devavānupadevaśca jajñāte devasaṃnibhau // (31.2) Par.?
aśvinyāṃ ca tataḥ putrāḥ pṛthur vipṛthureva ca / (32.1) Par.?
aśvatthāmā subāhuśca supārśvakagaveṣaṇau // (32.2) Par.?
vṛṣṭinemiḥ sudharmā ca tathā śaryātireva ca / (33.1) Par.?
abhūmir varjabhūmiśca śramiṣṭhaḥ śravaṇastathā // (33.2) Par.?
imāṃ mithyābhiśastiṃ yo veda kṛṣṇādapohitām / (34.1) Par.?
na sa mithyābhiśāpena abhiśāpyo 'tha kenacit // (34.2) Par.?
Duration=0.14103984832764 secs.