Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Amarakośa
Kūrmapurāṇa
Śāṅkhāyanaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 2, 7, 29.1 nātropākaraṇaṃ paśoḥ //
BaudhGS, 3, 1, 17.1 evam eva kāṇḍopākaraṇakāṇḍasamāpanābhyām //
BaudhGS, 3, 2, 58.1 tasya kāṇḍopākaraṇakāṇḍasamāpanābhyāṃ pratipattir avasānaṃ ca //
Bhāradvājagṛhyasūtra
BhārGS, 3, 8, 1.0 athāta upākaraṇavisarjane vyākhyāsyāmaḥ //
Chāndogyopaniṣad
ChU, 2, 24, 3.1 purā prātaranuvākasyopākaraṇāj jaghanena gārhapatyasyodaṅmukha upaviśya sa vāsavaṃ sāmābhigāyati //
ChU, 2, 24, 7.1 purā mādhyaṃdinasya savanasyopākaraṇāj jaghanenāgnīdhrīyasyodaṅmukha upaviśya sa raudraṃ sāmābhigāyati //
ChU, 2, 24, 11.1 purā tṛtīyasavanasyopākaraṇāj jaghanenāhavanīyasyodaṅmukha upaviśya sa ādityaṃ sa vaiśvadevaṃ sāmābhigāyati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 2, 8.0 na cādhīyīrann ottarasyāhna upākaraṇāt //
DrāhŚS, 10, 1, 3.0 prāgeva stotropākaraṇādityeke //
Gobhilagṛhyasūtra
GobhGS, 3, 3, 1.0 prauṣṭhapadīṃ hastenopākaraṇam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 16.0 kāṇḍopākaraṇe kāṇḍavisarge ca sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣaṃ svāheti kāṇḍarṣir dvitīya imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yad asya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
HirGS, 2, 18, 1.1 athāta upākaraṇotsarjane vyākhyāsyāmaḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 14, 1.0 śrāvaṇyām upākaraṇaṃ prauṣṭhapadyāṃ vā //
Kauśikasūtra
KauśS, 7, 10, 23.0 paśūpākaraṇam uttamam //
Kātyāyanaśrautasūtra
KātyŚS, 6, 3, 26.0 upākaraṇamanthane vā //
KātyŚS, 10, 1, 17.0 sadasi pavamānopākaraṇam //
Pāraskaragṛhyasūtra
PārGS, 3, 11, 2.0 parivyayaṇopākaraṇaniyojanaprokṣaṇāny āvṛtā kuryād yaccānyat //
PārGS, 3, 11, 5.0 upākaraṇaniyojanaprokṣaṇeṣu sthālīpāke caivam //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 12, 10.0 iti vedopākaraṇam //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 13, 6.0 udīcīnāṁ asya pado nidhattād ity ucyamāne sam asya tanuvā bhavety upākaraṇabarhiṣor anyatarad dakṣiṇena śāmitraṃ prāgagram udagagraṃ vā nyasyati //
VaikhŚS, 10, 14, 12.0 uttānaṃ paśum āvartya dakṣiṇena nābhiṃ dvyaṅgule tryaṅgule vā vivarte 'vaśiṣṭam upākaraṇabarhiṣor anyatarad oṣadhe trāyasvainam iti prāgagraṃ nidadhāti //
Vaitānasūtra
VaitS, 3, 7, 3.1 stotropākaraṇāt prastotā brahmāṇam āmantrayate brahman stoṣyāmaḥ praśāsta iti //
Vārāhaśrautasūtra
VārŚS, 1, 6, 5, 18.1 uttānaṃ paryāvṛtyopākaraṇaṃ darbham antardadhāti //
Āpastambadharmasūtra
ĀpDhS, 1, 11, 1.0 kāṇḍopākaraṇe cāmātṛkasya //
ĀpDhS, 1, 11, 7.0 upākaraṇasamāpanayoś ca pārāyaṇasya tāṃ vidyām //
ĀpDhS, 2, 5, 16.1 upākaraṇād otsarjanād adhyāpayitur niyamaḥ /
Āpastambagṛhyasūtra
ĀpGS, 8, 1.1 upākaraṇe samāpane ca ṛṣir yaḥ prajñāyate //
Āpastambaśrautasūtra
ĀpŚS, 7, 12, 9.0 pañcakṛtvo devatopadeśanam upākaraṇe niyojane prokṣaṇe vapāyā uddharaṇe hṛdayasyābhighāraṇa iti //
ĀpŚS, 7, 16, 4.0 taṃ dakṣiṇena pratyañcaṃ paśum avasthāpya pṛthivyāḥ saṃpṛcaḥ pāhīti tasyādhastād barhir upāsyaty upākaraṇayor anyatarat //
ĀpŚS, 7, 18, 12.1 śam oṣadhībhyaḥ śaṃ pṛthivyā iti bhūmyāṃ śeṣaṃ ninīyauṣadhe trāyasvainam ity upākaraṇayor avaśiṣṭaṃ dakṣiṇena nābhim antardhāya svadhite mainaṃ hiṃsīr iti svadhitinā pārśvatas tiryag āchyati //
ĀpŚS, 19, 1, 18.1 prāk paśūpākaraṇāt kṛtvodbhidya surāṃ brāhmaṇasya mūrdhan khare vā sādayitvā punātu te parisrutam iti vālamayena pavitreṇa surāṃ pāvayati //
ĀpŚS, 19, 17, 4.1 namo mahimna ity upākaraṇe 'nuvartayate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 4, 13.1 paśukalpena paśuṃ saṃjñapya prokṣaṇopākaraṇavarjaṃ vapām utkhidya juhuyād vaha vapāṃ jātavedaḥ pitṛbhyo yatraitān vettha nihitān parāke /
ĀśvGS, 3, 5, 1.0 athāto 'dhyāyopākaraṇam //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 2, 12.2 nāpavyāhared opākaraṇād upāvartadhvamityevādhvaryurudgātṛbhyo yajñaṃ samprayacchati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 5, 1.0 athopākaraṇam //
Amarakośa
AKośa, 2, 448.1 saṃskārapūrvaṃ grahaṇaṃ syādupākaraṇaṃ śruteḥ /
Kūrmapurāṇa
KūPur, 2, 14, 57.2 āṣāḍhyāṃ proṣṭhapadyāṃ vā vedopākaraṇaṃ smṛtam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 20, 4.0 upākaraṇaṃ prokṣaṇaṃ paryagnikaraṇam ity āvṛtaḥ pāśubandhikyaḥ //