Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 26, 9.1 athā na ubhayeṣām amṛta martyānām /
ṚV, 1, 31, 7.2 yas tātṛṣāṇa ubhayāya janmane mayaḥ kṛṇoṣi praya ā ca sūraye //
ṚV, 1, 60, 2.1 asya śāsur ubhayāsaḥ sacante haviṣmanta uśijo ye ca martāḥ /
ṚV, 1, 91, 23.2 mā tvā tanad īśiṣe vīryasyobhayebhyaḥ pra cikitsā gaviṣṭau //
ṚV, 1, 120, 1.1 kā rādhaddhotrāśvinā vāṃ ko vāṃ joṣa ubhayoḥ /
ṚV, 1, 122, 14.2 aryo giraḥ sadya ā jagmuṣīr osrāś cākantūbhayeṣv asme //
ṚV, 1, 185, 4.2 ubhe devānām ubhayebhir ahnāṃ dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 189, 7.1 tvaṃ tāṁ agna ubhayān vi vidvān veṣi prapitve manuṣo yajatra /
ṚV, 1, 190, 7.2 sa vidvāṁ ubhayaṃ caṣṭe antar bṛhaspatis tara āpaś ca gṛdhraḥ //
ṚV, 2, 2, 12.1 ubhayāso jātavedaḥ syāma te stotāro agne sūrayaś ca śarmaṇi /
ṚV, 2, 6, 7.1 antar hy agna īyase vidvāñ janmobhayā kave /
ṚV, 2, 9, 5.1 ubhayaṃ te na kṣīyate vasavyaṃ dive dive jāyamānasya dasma /
ṚV, 2, 12, 8.1 yaṃ krandasī saṃyatī vihvayete pare 'vara ubhayā amitrāḥ /
ṚV, 2, 24, 10.2 imā sātāni venyasya vājino yena janā ubhaye bhuñjate viśaḥ //
ṚV, 3, 32, 14.2 aṃhaso yatra pīparad yathā no nāveva yāntam ubhaye havante //
ṚV, 4, 2, 2.1 iha tvaṃ sūno sahaso no adya jāto jātāṁ ubhayāṁ antar agne /
ṚV, 4, 24, 3.2 mitho yat tyāgam ubhayāso agman naras tokasya tanayasya sātau //
ṚV, 4, 39, 5.1 indram ived ubhaye vi hvayanta udīrāṇā yajñam upaprayantaḥ /
ṚV, 4, 44, 6.1 nū no rayim puruvīram bṛhantaṃ dasrā mimāthām ubhayeṣv asme /
ṚV, 4, 53, 6.1 bṛhatsumnaḥ prasavītā niveśano jagata sthātur ubhayasya yo vaśī /
ṚV, 5, 59, 7.2 aśvāsa eṣām ubhaye yathā viduḥ pra parvatasya nabhanūṃr acucyavuḥ //
ṚV, 6, 1, 5.1 tvāṃ vardhanti kṣitayaḥ pṛthivyāṃ tvāṃ rāya ubhayāso janānām /
ṚV, 6, 15, 9.1 vibhūṣann agna ubhayāṁ anu vratā dūto devānāṃ rajasī sam īyase /
ṚV, 6, 19, 10.2 īkṣe hi vasva ubhayasya rājan dhā ratnam mahi sthūram bṛhantam //
ṚV, 6, 19, 13.2 ghnanto vṛtrāṇy ubhayāni śūra rāyā madema bṛhatā tvotāḥ //
ṚV, 6, 25, 6.1 sa patyata ubhayor nṛmṇam ayor yadī vedhasaḥ samithe havante /
ṚV, 6, 33, 3.1 tvaṃ tāṁ indrobhayāṁ amitrān dāsā vṛtrāṇy āryā ca śūra /
ṚV, 6, 47, 16.2 edhamānadviᄆ ubhayasya rājā coṣkūyate viśa indro manuṣyān //
ṚV, 7, 1, 20.2 rātau syāmobhayāsa ā te yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 1, 25.2 rātau syāmobhayāsa ā te yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 2, 2.2 ye sukratavaḥ śucayo dhiyandhāḥ svadanti devā ubhayāni havyā //
ṚV, 7, 9, 1.2 dadhāti ketum ubhayasya jantor havyā deveṣu draviṇaṃ sukṛtsu //
ṚV, 7, 33, 12.1 sa praketa ubhayasya pravidvān sahasradāna uta vā sadānaḥ /
ṚV, 7, 82, 4.2 īśānā vasva ubhayasya kārava indrāvaruṇā suhavā havāmahe //
ṚV, 7, 82, 9.2 yad vāṃ havanta ubhaye adha spṛdhi naras tokasya tanayasya sātiṣu //
ṚV, 7, 83, 5.2 yuvaṃ hi vasva ubhayasya rājatho 'dha smā no 'vatam pārye divi //
ṚV, 7, 83, 6.1 yuvāṃ havanta ubhayāsa ājiṣv indraṃ ca vasvo varuṇaṃ ca sātaye /
ṚV, 8, 61, 1.1 ubhayaṃ śṛṇavac ca na indro arvāg idaṃ vacaḥ /
ṚV, 8, 101, 10.2 adhā niyutva ubhayasya naḥ piba śuciṃ somaṃ gavāśiram //
ṚV, 9, 81, 2.2 athā devānām ubhayasya janmano vidvāṁ aśnoty amuta itaś ca yat //
ṚV, 10, 13, 5.2 ubhe id asyobhayasya rājata ubhe yatete ubhayasya puṣyataḥ //
ṚV, 10, 13, 5.2 ubhe id asyobhayasya rājata ubhe yatete ubhayasya puṣyataḥ //
ṚV, 10, 32, 1.2 asmākam indra ubhayaṃ jujoṣati yat somyasyāndhaso bubodhati //
ṚV, 10, 37, 11.1 asmākaṃ devā ubhayāya janmane śarma yacchata dvipade catuṣpade /
ṚV, 10, 64, 14.2 ubhe bibhṛta ubhayam bharīmabhiḥ purū retāṃsi pitṛbhiś ca siñcataḥ //
ṚV, 10, 84, 7.1 saṃsṛṣṭaṃ dhanam ubhayaṃ samākṛtam asmabhyaṃ dattāṃ varuṇaś ca manyuḥ /
ṚV, 10, 90, 10.1 tasmād aśvā ajāyanta ye ke cobhayādataḥ /
ṚV, 10, 92, 2.1 imam añjaspām ubhaye akṛṇvata dharmāṇam agniṃ vidathasya sādhanam /