Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10393
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kā suṣṭutiḥ śavasaḥ sūnum indram arvācīnaṃ rādhasa ā vavartat / (1.1) Par.?
dadir hi vīro gṛṇate vasūni sa gopatir niṣṣidhāṃ no janāsaḥ // (1.2) Par.?
sa vṛtrahatye havyaḥ sa īḍyaḥ sa suṣṭuta indraḥ satyarādhāḥ / (2.1) Par.?
sa yāmann ā maghavā martyāya brahmaṇyate suṣvaye varivo dhāt // (2.2) Par.?
tam in naro vi hvayante samīke ririkvāṃsas tanvaḥ kṛṇvata trām / (3.1) Par.?
mitho yat tyāgam ubhayāso agman naras tokasya tanayasya sātau // (3.2) Par.?
kratūyanti kṣitayo yoga ugrāśuṣāṇāso mitho arṇasātau / (4.1) Par.?
saṃ yad viśo 'vavṛtranta yudhmā ād in nema indrayante abhīke // (4.2) Par.?
ād iddha nema indriyaṃ yajanta ād it paktiḥ puroᄆāśaṃ riricyāt / (5.1) Par.?
ād it somo vi papṛcyād asuṣvīn ād ij jujoṣa vṛṣabhaṃ yajadhyai // (5.2) Par.?
kṛṇoty asmai varivo ya itthendrāya somam uśate sunoti / (6.1) Par.?
sadhrīcīnena manasāvivenan tam it sakhāyaṃ kṛṇute samatsu // (6.2) Par.?
ya indrāya sunavat somam adya pacāt paktīr uta bhṛjjāti dhānāḥ / (7.1) Par.?
prati manāyor ucathāni haryan tasmin dadhad vṛṣaṇaṃ śuṣmam indraḥ // (7.2) Par.?
yadā samaryaṃ vy aced ṛghāvā dīrghaṃ yad ājim abhy akhyad aryaḥ / (8.1) Par.?
acikradad vṛṣaṇam patny acchā duroṇa ā niśitaṃ somasudbhiḥ // (8.2) Par.?
bhūyasā vasnam acarat kanīyo 'vikrīto akāniṣam punar yan / (9.1) Par.?
sa bhūyasā kanīyo nārirecīd dīnā dakṣā vi duhanti pra vāṇam // (9.2) Par.?
ka imaṃ daśabhir mamendraṃ krīṇāti dhenubhiḥ / (10.1) Par.?
yadā vṛtrāṇi jaṅghanad athainam me punar dadat // (10.2) Par.?
nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ / (11.1) Par.?
akāri te harivo brahma navyaṃ dhiyā syāma rathyaḥ sadāsāḥ // (11.2) Par.?
Duration=0.042282104492188 secs.