UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Soma
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10690
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
eṣa devo amartyaḥ parṇavīr iva dīyati / (1.1)
Par.?
abhi droṇāny āsadam // (1.2)
Par.?
eṣa devo
vipā kṛto 'ti hvarāṃsi dhāvati / (2.1)
Par.?
pavamāno adābhyaḥ // (2.2)
Par.?
eṣa devo vipanyubhiḥ pavamāna ṛtāyubhiḥ / (3.1)
Par.?
harir vājāya mṛjyate // (3.2)
Par.?
eṣa viśvāni vāryā śūro yann iva satvabhiḥ / (4.1)
Par.?
pavamānaḥ siṣāsati // (4.2)
Par.?
eṣa devo ratharyati pavamāno daśasyati / (5.1)
Par.?
āviṣkṛṇoti vagvanum // (5.2)
Par.?
eṣa viprair abhiṣṭuto 'po devo vi gāhate / (6.1)
Par.?
dadhad ratnāni dāśuṣe // (6.2)
Par.?
eṣa divaṃ vi dhāvati tiro rajāṃsi dhārayā / (7.1)
Par.?
pavamānaḥ kanikradat // (7.2)
Par.?
eṣa divaṃ vy āsarat tiro rajāṃsy aspṛtaḥ / (8.1)
Par.?
pavamānaḥ svadhvaraḥ // (8.2) Par.?
eṣa pratnena janmanā devo devebhyaḥ sutaḥ / (9.1)
Par.?
hariḥ pavitre arṣati // (9.2)
Par.?
eṣa u sya puruvrato jajñāno janayann iṣaḥ / (10.1)
Par.?
dhārayā pavate sutaḥ // (10.2)
Par.?
Duration=0.10737705230713 secs.