Occurrences

Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Mahābhārata
Rāmāyaṇa
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasārṇava
Skandapurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Jaiminigṛhyasūtra
JaimGS, 2, 9, 2.11 paścime śanaiścaraṃ vidyād rāhuṃ dakṣiṇapaścime paścimottarataḥ ketuṃ vṛttam ādityāya trikoṇam aṅgārakasya caturaśraṃ somāya bāṇaṃ budhāya dīrghacaturaśraṃ bṛhaspataye pañcakoṇaṃ śukrāya dhanuḥ śanaiścarāya rāhoḥ śūrpaṃ ketor dhvajam iti īśvaraṃ bhāskaraṃ vidyāt umāṃ somaṃ tathaiva ca /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 20, 12.1 sa tasminn evākāśe striyam ājagāma bahu śobhamānām umāṃ haimavatīm /
Mahābhārata
MBh, 1, 178, 4.2 cakāśire parvatarājakanyām umāṃ yathā devagaṇāḥ sametāḥ //
MBh, 3, 217, 5.1 rudram agnim umāṃ svāhāṃ pradeśeṣu mahābalām /
MBh, 12, 278, 37.1 tataḥ praṇamya varadaṃ devaṃ devīm umāṃ tathā /
MBh, 12, 329, 49.1 himavato girer duhitaram umāṃ rudraścakame /
MBh, 12, 329, 49.2 bhṛgur api ca maharṣir himavantam āgamyābravīt kanyām umāṃ me dehīti /
MBh, 13, 15, 49.1 nirīkṣya bhagavān devīm umāṃ māṃ ca jagaddhitaḥ /
MBh, 13, 83, 42.1 te mahādevam āsīnaṃ devīṃ ca varadām umām /
MBh, 13, 127, 37.1 umāṃ śarvastadā dṛṣṭvā strībhāvāgatamārdavām /
MBh, 13, 145, 34.1 tataḥ prasādayāmāsur umāṃ rudraṃ ca te surāḥ /
MBh, 14, 43, 15.1 umāṃ devīṃ vijānīta nārīṇām uttamāṃ śubhām /
Rāmāyaṇa
Rām, Bā, 34, 19.2 rudrāyāpratirūpāya umāṃ lokanamaskṛtām //
Rām, Bā, 35, 19.1 athomāṃ ca śivaṃ caiva devāḥ sarṣigaṇās tadā /
Harṣacarita
Harṣacarita, 1, 2.1 harakaṇṭhagrahānandamīlitākṣīṃ namāmyumām /
Kumārasaṃbhava
KumSaṃ, 5, 32.2 umāṃ sa paśyann ṛjunaiva cakṣuṣā pracakrame vaktum anujjhitakramaḥ //
KumSaṃ, 5, 62.2 ayīdam evaṃ parihāsa ity umām apṛcchad avyañjitaharṣalakṣaṇaḥ //
KumSaṃ, 6, 3.1 sa tatheti pratijñāya visṛjya kathamapyumām /
Kūrmapurāṇa
KūPur, 1, 15, 90.2 mandarasthāmumāṃ devīṃ cakame parvatātmajām //
KūPur, 1, 15, 215.2 namāmi yatra tāmumām aśeṣabhedavarjitām //
KūPur, 1, 15, 216.1 na jāyate na hīyate na vardhate ca tāmumām /
Liṅgapurāṇa
LiPur, 1, 6, 7.1 asūta menā mainākaṃ krauñcaṃ tasyānujāmumām /
LiPur, 1, 10, 37.2 bhavena ca tathā proktaṃ samprekṣyomāṃ pinākinā //
LiPur, 1, 30, 23.2 praṇemuraṃbikāmumāṃ munīśvarāstu harṣitāḥ //
LiPur, 1, 41, 44.1 ardhenāṃśena sarvātmā sasarjāsau śivāmumām /
LiPur, 1, 43, 49.2 devīmuvāca śarvāṇīmumāṃ girisutāmajām //
LiPur, 1, 53, 59.1 tāṃ śakramukhyā bahuśobhamānāmumāmajāṃ haimavatīmapṛcchan /
LiPur, 1, 53, 60.2 praṇemurenāṃ mṛgarājagāminīmumāmajāṃ lohitaśuklakṛṣṇām //
LiPur, 1, 58, 8.1 strīṇāṃ devīmumāṃ devīṃ vacasāṃ ca sarasvatīm /
LiPur, 1, 64, 86.1 bhāryāmāryāmumāṃ prāha tato hālāhalāśanaḥ /
LiPur, 1, 64, 97.1 tadā haraṃ praṇamyāśu devadevamumāṃ tathā /
LiPur, 1, 71, 116.2 somaḥ somām athāliṅgya nandidattakaraḥ smayan //
LiPur, 1, 84, 66.1 kārtikyāmapi yā nārī kṛtvā devīmumāṃ śubhām /
LiPur, 1, 98, 185.2 bhaginīṃ tava kalyāṇīṃ devīṃ haimavatīmumām //
LiPur, 1, 99, 6.1 vacanādvo mahābhāgāḥ praṇamyomāṃ tathā bhavam /
LiPur, 1, 101, 37.2 viprayuktastayā pūrvaṃ labdhvā tāṃ girijāmumām //
LiPur, 2, 11, 18.1 ūrjāmāhurumāṃ vṛddhāṃ vasiṣṭhaṃ ca maheśvaram /
LiPur, 2, 19, 29.2 umāṃ prabhāṃ tathā prajñāṃ saṃdhyāṃ sāvitrikāmapi //
Matsyapurāṇa
MPur, 62, 18.2 vāyavye pāṭalāmugrāmantareṇa tato'pyumām //
MPur, 62, 23.3 sinduvāreṇa jātyā vā phālgune'pyarcayedumām //
MPur, 93, 13.1 bhāskarasyeśvaraṃ vidyādumāṃ ca śaśinastathā /
Viṣṇupurāṇa
ViPur, 1, 8, 13.2 upayeme punaś comām ananyāṃ bhagavān bhavaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 3, 7.2 vidyākāmastu giriśaṃ dāmpatyārtha umāṃ satīm //
Garuḍapurāṇa
GarPur, 1, 117, 8.1 lavagārā tathāṣaḍhi umāmadati śāsanaḥ /
GarPur, 1, 129, 6.1 umāṃ śivaṃ hutāśaṃ ca tṛtīyāyāṃ ca pūjayet /
Rasārṇava
RArṇ, 2, 56.3 umāmuttarabhāge tu vyāpakaṃ ceśagocare //
Skandapurāṇa
SkPur, 12, 10.3 uvāca śailarājaṃ tamumāṃ me yaccha śailarāṭ //
Ānandakanda
ĀK, 1, 2, 119.2 paścimasyāṃ śivaṃ vahniṃ vāyavyām uttare hyumām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 32.1 adrākṣaṃ candravadanāṃ dhṛtiṃ sarveśvarīmumām //
SkPur (Rkh), Revākhaṇḍa, 26, 138.1 śiraḥ sarvātmane pūjya umāṃ paścātprapūjayet /
SkPur (Rkh), Revākhaṇḍa, 111, 7.2 kāmayāna umāṃ devīṃ sasmāra manasā smaram //
SkPur (Rkh), Revākhaṇḍa, 156, 21.2 śuklatīrthe naraḥ snātvā hyumāṃ rudraṃ ca yo 'rcayet //