Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 56, 32.24 rathāśvavāraṇendrāṇāṃ kalpanā yuddhakauśalam /
MBh, 1, 63, 7.1 śakropamam amitraghnaṃ paravāraṇavāraṇam /
MBh, 1, 63, 10.3 taṃ devarājapratimaṃ mattavāraṇadhūrgatam /
MBh, 1, 64, 12.4 sevitaṃ vanam atyarthaṃ mattavāraṇakiṃnaraiḥ //
MBh, 1, 64, 22.2 mattavāraṇaśārdūlabhujagendraniṣevitām /
MBh, 1, 92, 24.3 pīnaskandho mahābāhur mattavāraṇavikramaḥ /
MBh, 1, 94, 4.1 kambugrīvaḥ pṛthuvyaṃso mattavāraṇavikramaḥ /
MBh, 1, 134, 18.3 purocanam imaṃ dagdhvā gamyate vāraṇāvatān /
MBh, 1, 141, 23.2 mattāviva susaṃrabdhau vāraṇau ṣaṣṭihāyanau /
MBh, 1, 178, 9.1 dṛṣṭvā hi tān mattagajendrarūpān pañcābhipadmān iva vāraṇendrān /
MBh, 1, 178, 17.23 kambugrīvaḥ pṛthuvyaṃso mattavāraṇavikramaḥ /
MBh, 1, 178, 17.24 mattavāraṇatāmrākṣo mattavāraṇavegavān /
MBh, 1, 178, 17.24 mattavāraṇatāmrākṣo mattavāraṇavegavān /
MBh, 1, 180, 13.1 vegenāpatatastāṃstu prabhinnān iva vāraṇān /
MBh, 1, 185, 3.3 śyāmo yuvā vāraṇamattagāmī kṛtvā mahat karma suduṣkaraṃ tat /
MBh, 1, 192, 7.196 tān nivṛttān nirānandān hatavāraṇavājinaḥ /
MBh, 1, 199, 46.13 mattavāraṇasampūrṇaṃ gobhir uṣṭraiḥ kharair ajaiḥ /
MBh, 1, 214, 17.10 dvīpigomāyusiṃharkṣavarāharuruvāraṇaiḥ /
MBh, 1, 219, 28.2 ruruvur vāraṇāścaiva tathaiva mṛgapakṣiṇaḥ /
MBh, 3, 25, 26.2 babhau nivāsopagatair mahātmabhir mahāgirir vāraṇayūthapair iva //
MBh, 3, 71, 6.1 prāsādasthāś ca śikhinaḥ śālāsthāś caiva vāraṇāḥ /
MBh, 3, 71, 7.1 te śrutvā rathanirghoṣaṃ vāraṇāḥ śikhinas tathā /
MBh, 3, 71, 12.1 yadi māṃ siṃhavikrānto mattavāraṇavāraṇaḥ /
MBh, 3, 98, 15.1 kareṇubhir vāraṇaiś ca prabhinnakaraṭāmukhaiḥ /
MBh, 3, 146, 27.1 digvāraṇaviṣāṇāgrair ghṛṣṭopalaśilātalam /
MBh, 3, 146, 31.1 mattavāraṇavikrānto mattavāraṇavegavān /
MBh, 3, 146, 31.1 mattavāraṇavikrānto mattavāraṇavegavān /
MBh, 3, 146, 31.2 mattavāraṇatāmrākṣo mattavāraṇavāraṇaḥ //
MBh, 3, 146, 31.2 mattavāraṇatāmrākṣo mattavāraṇavāraṇaḥ //
MBh, 3, 146, 45.2 ruruvāraṇasaṃghāś ca mahiṣāś ca jalāśrayāḥ //
MBh, 3, 146, 62.1 sa lāṅgūlaravas tasya mattavāraṇanisvanam /
MBh, 3, 150, 19.2 mattavāraṇayūthāni paṅkaklinnāni bhārata /
MBh, 3, 157, 27.1 lohitākṣaḥ pṛthuvyaṃso mattavāraṇavikramaḥ /
MBh, 3, 157, 29.1 kesarīva yathotsiktaḥ prabhinna iva vāraṇaḥ /
MBh, 3, 157, 30.1 taṃ mṛgendram ivāyāntaṃ prabhinnam iva vāraṇam /
MBh, 3, 157, 56.1 tam āpatantaṃ vegena prabhinnam iva vāraṇam /
MBh, 3, 161, 15.1 bhrātur niyogāt tu yudhiṣṭhirasya vanād asau vāraṇamattagāmī /
MBh, 3, 176, 4.1 siṃhāḥ kesariṇo vyāghrā mahiṣā vāraṇās tathā /
MBh, 3, 238, 13.2 vāraṇāhvayam āsādya kiṃ vakṣyāmi janādhipam //
MBh, 4, 10, 2.1 bahūṃśca dīrghāṃśca vikīrya mūrdhajān mahābhujo vāraṇamattavikramaḥ /
MBh, 4, 10, 5.1 sarvopapannaḥ puruṣo manoramaḥ śyāmo yuvā vāraṇayūthapopamaḥ /
MBh, 4, 12, 20.2 mattāviva mahākāyau vāraṇau ṣaṣṭihāyanau //
MBh, 4, 12, 21.2 vinadantam abhikrośañ śārdūla iva vāraṇam //
MBh, 4, 34, 12.1 yo 'sau bṛhadvāraṇābho yuvā supriyadarśanaḥ /
MBh, 4, 38, 21.1 vāraṇā yasya sauvarṇāḥ pṛṣṭhe bhāsanti daṃśitāḥ /
MBh, 4, 54, 9.2 vāraṇeneva mattena matto vāraṇayūthapaḥ //
MBh, 4, 54, 9.2 vāraṇeneva mattena matto vāraṇayūthapaḥ //
MBh, 4, 63, 25.1 ghaṇṭāpaṇavakaḥ śīghraṃ mattam āruhya vāraṇam /
MBh, 5, 19, 30.2 vāraṇā vāṭadhānaṃ ca yāmunaścaiva parvataḥ //
MBh, 5, 50, 11.2 bālye 'pi tena yudhyanto vāraṇeneva marditāḥ //
MBh, 5, 50, 13.1 grasamānam anīkāni naravāraṇavājinām /
MBh, 5, 88, 11.1 ye sma vāraṇaśabdena hayānāṃ heṣitena ca /
MBh, 5, 97, 15.2 prasūtāḥ supratīkasya vaṃśe vāraṇasattamāḥ //
MBh, 5, 141, 13.2 vājināṃ vāraṇānāṃ ca manuṣyāṇāṃ ca keśava //
MBh, 5, 149, 24.1 abhedyaḥ sarvaśastrāṇāṃ prabhinna iva vāraṇaḥ /
MBh, 5, 149, 48.2 hayavāraṇaśabdaśca nemighoṣaśca sarvaśaḥ /
MBh, 6, 5, 13.1 siṃhavyāghravarāhāśca mahiṣā vāraṇāstathā /
MBh, 6, 15, 66.1 yaccharīrair upastīrṇāṃ naravāraṇavājinām /
MBh, 6, 17, 15.1 śvetaiśchatraiḥ patākābhir dhvajavāraṇavājibhiḥ /
MBh, 6, 17, 36.1 tejasā dīpyamānastu vāraṇottamam āsthitaḥ /
MBh, 6, 18, 2.1 śaṅkhadundubhinirghoṣair vāraṇānāṃ ca bṛṃhitaiḥ /
MBh, 6, 19, 30.1 vāraṇā daśasāhasrāḥ prabhinnakaraṭāmukhāḥ /
MBh, 6, 22, 13.2 vṛkodaraṃ vāraṇarājadarpaṃ yodhāstvadīyā bhayavignasattvāḥ //
MBh, 6, 42, 9.1 śaṅkhadundubhinirghoṣaṃ vāraṇānāṃ ca bṛṃhitam /
MBh, 6, 43, 77.1 evaṃ dvaṃdvasahasrāṇi rathavāraṇavājinām /
MBh, 6, 43, 83.1 tatra tatraiva dṛśyante rathavāraṇapattayaḥ /
MBh, 6, 44, 7.2 satomarapatākaiśca vāraṇāḥ paravāraṇaiḥ //
MBh, 6, 44, 7.2 satomarapatākaiśca vāraṇāḥ paravāraṇaiḥ //
MBh, 6, 44, 11.2 ṛṣṭitomaranārācair nirviddhā varavāraṇāḥ //
MBh, 6, 44, 25.1 pāṭyamāneṣu kumbheṣu pārśveṣvapi ca vāraṇāḥ /
MBh, 6, 44, 26.1 sāśvārohān hayān kecid unmathya varavāraṇāḥ /
MBh, 6, 44, 43.2 prārthayānā nipatitāḥ saṃkṣuṇṇā varavāraṇaiḥ /
MBh, 6, 45, 36.1 tasya vāraṇarājasya javenāpatato rathī /
MBh, 6, 45, 40.2 vāraṇendrasya vikramya cichedātha mahākaram //
MBh, 6, 45, 41.1 bhinnamarmā śaravrātaiśchinnahastaḥ sa vāraṇaḥ /
MBh, 6, 45, 46.1 tam āpatantaṃ samprekṣya mattavāraṇavikramam /
MBh, 6, 46, 53.1 pakṣakoṭiprapakṣeṣu pakṣānteṣu ca vāraṇāḥ /
MBh, 6, 46, 56.2 śvetacchatrāṇyaśobhanta vāraṇeṣu ratheṣu ca //
MBh, 6, 48, 20.1 tam āpatantaṃ vegena prabhinnam iva vāraṇam /
MBh, 6, 50, 34.2 sāsir vegād avaplutya dantābhyāṃ vāraṇottamam //
MBh, 6, 50, 47.2 viyodhāḥ svānyanīkāni jaghnur bhārata vāraṇāḥ /
MBh, 6, 50, 51.1 chinnagātrāvarakarair nihataiścāpi vāraṇaiḥ /
MBh, 6, 55, 75.2 kirīṭinaṃ saṃparivāryamāṇaṃ śiner naptā vāraṇayūthapaiśca //
MBh, 6, 55, 87.2 madāndham ājau samudīrṇadarpaḥ siṃho jighāṃsann iva vāraṇendram //
MBh, 6, 56, 5.1 sā vāhinī śāṃtanavena rājñā mahārathair vāraṇavājibhiśca /
MBh, 6, 57, 15.1 sa vāraṇarathaughānāṃ sahasrair bahubhir vṛtaḥ /
MBh, 6, 57, 27.1 dīpyantam iva śastrārcyā mattavāraṇavikramam /
MBh, 6, 58, 37.1 pṛṣṭhaṃ bhīmasya rakṣantaḥ śaravarṣeṇa vāraṇān /
MBh, 6, 58, 47.1 bhagnadantān bhagnakaṭān bhagnasakthāṃśca vāraṇān /
MBh, 6, 58, 61.1 mahāvāta ivābhrāṇi vidhamitvā sa vāraṇān /
MBh, 6, 60, 43.1 sa codito madasrāvī bhagadattena vāraṇaḥ /
MBh, 6, 67, 17.1 rathibhir vāraṇair aśvaiḥ padātaiśca samīritam /
MBh, 6, 67, 33.2 ekena balinā rājan vāraṇena hatā rathāḥ //
MBh, 6, 67, 36.1 saṃnipāte balaughānāṃ preṣitair varavāraṇaiḥ /
MBh, 6, 67, 39.1 ratheṣu ca rathān yuddhe saṃsaktān varavāraṇāḥ /
MBh, 6, 87, 16.1 bhinnakumbhān virudhirān bhinnagātrāṃśca vāraṇān /
MBh, 6, 88, 8.3 udyatāṃ tāṃ mahāśaktiṃ tasmiṃścikṣepa vāraṇe //
MBh, 6, 88, 11.1 duryodhano 'pi samprekṣya pātitaṃ varavāraṇam /
MBh, 6, 89, 27.1 viśiraskair manuṣyaiśca chinnagātraiśca vāraṇaiḥ /
MBh, 6, 89, 31.1 preṣitāśca mahāmātrair vāraṇāḥ paravāraṇāḥ /
MBh, 6, 89, 31.2 abhighnanti viṣāṇāgrair vāraṇān eva saṃyuge //
MBh, 6, 89, 35.1 pārśvaistu dāritair anye vāraṇair varavāraṇāḥ /
MBh, 6, 89, 35.1 pārśvaistu dāritair anye vāraṇair varavāraṇāḥ /
MBh, 6, 91, 42.2 samāsthito 'bhidudrāva bhagadattasya vāraṇam //
MBh, 6, 96, 34.1 tāṃ pramṛdya tataḥ senāṃ padminīṃ vāraṇo yathā /
MBh, 6, 104, 28.1 taṃ vināśaṃ manuṣyendra naravāraṇavājinām /
MBh, 6, 108, 1.2 atha vīro maheṣvāso mattavāraṇavikramaḥ /
MBh, 6, 108, 1.3 samādāya mahaccāpaṃ mattavāraṇavāraṇam //
MBh, 6, 111, 36.1 śaṅkhadundubhighoṣaiśca vāraṇānāṃ ca bṛṃhitaiḥ /
MBh, 6, 113, 48.1 te varāśvarathavrātair vāraṇaiḥ sapadātibhiḥ /
MBh, 6, 114, 10.1 bhīmaghoṣair mahāvegair vairivāraṇabhedibhiḥ /
MBh, 7, 7, 23.1 padātiṣu rathāśveṣu vāraṇeṣu ca sarvaśaḥ /
MBh, 7, 19, 36.1 tat prakīrṇapatākānāṃ rathavāraṇavājinām /
MBh, 7, 19, 37.2 rathāṃśca rathino jaghnur vāraṇā varavāraṇān //
MBh, 7, 19, 37.2 rathāṃśca rathino jaghnur vāraṇā varavāraṇān //
MBh, 7, 19, 41.1 vikṣaradbhir nadadbhiśca nipatadbhiśca vāraṇaiḥ /
MBh, 7, 19, 42.2 vāraṇānāṃ ravo jajñe meghānām iva saṃplave //
MBh, 7, 19, 45.1 pratīpaṃ hriyamāṇāśca vāraṇā varavāraṇaiḥ /
MBh, 7, 19, 45.1 pratīpaṃ hriyamāṇāśca vāraṇā varavāraṇaiḥ /
MBh, 7, 19, 55.1 pramathya ca viṣāṇāgraiḥ samutkṣipya ca vāraṇaiḥ /
MBh, 7, 24, 59.1 evaṃ dvaṃdvaśatānyāsan rathavāraṇavājinām /
MBh, 7, 31, 15.1 apare 'pyaparāñ jaghnur vāraṇāḥ patitānnarān /
MBh, 7, 40, 19.1 nihataiḥ kṣatriyair aśvair vāraṇaiśca viśāṃ pate /
MBh, 7, 65, 25.2 muhūrtānnipatantyanye vāraṇā vasudhātale //
MBh, 7, 65, 30.1 nihatair vāraṇair aśvaiḥ kṣatriyaiśca nipātitaiḥ /
MBh, 7, 68, 66.1 rathānīkāvagāḍhaśca vāraṇāśvaśatair vṛtaḥ /
MBh, 7, 73, 20.1 sravadbhiḥ śoṇitaṃ gātraiḥ prasrutāviva vāraṇau /
MBh, 7, 82, 11.2 mahāvane tīvramadau vāraṇāviva yūthapau //
MBh, 7, 83, 28.1 tena pāṇḍavasainyānāṃ mṛditā yudhi vāraṇāḥ /
MBh, 7, 111, 27.1 vāraṇāviva saṃsaktau raṅgamadhye virejatuḥ /
MBh, 7, 111, 27.2 tudantau viśikhaistīkṣṇair mattavāraṇavikramau //
MBh, 7, 113, 9.1 vāraṇaiḥ patitai rājan vājibhiśca naraiḥ saha /
MBh, 7, 113, 16.1 vāraṇāśvamanuṣyāṇāṃ rudhiraughasamudbhavā /
MBh, 7, 114, 93.1 vidārya dehānnārācair naravāraṇavājinām /
MBh, 7, 117, 28.2 parasparam ayudhyetāṃ vāraṇāviva yūthapau //
MBh, 7, 120, 35.1 hayavāraṇamukhyāśca prāpatanta sahasraśaḥ /
MBh, 7, 120, 89.1 sa tān udīrṇān sarathāśvavāraṇān padātisaṃghāṃśca mahādhanurdharaḥ /
MBh, 7, 128, 5.1 vāraṇāśca mahārāja samāsādya parasparam /
MBh, 7, 142, 42.2 kirañ śaragaṇān rājannaravāraṇavājiṣu //
MBh, 7, 144, 36.1 dīpyamānāḥ pradīpāśca rathavāraṇavājiṣu /
MBh, 7, 146, 27.1 tānyarjunaḥ sahasrāṇi rathavāraṇavājinām /
MBh, 7, 151, 19.2 gadī bhuśuṇḍī musalī halī ca śarāsanī vāraṇatulyavarṣmā //
MBh, 7, 161, 24.1 āhvayantaṃ parānīkaṃ prabhinnam iva vāraṇam /
MBh, 7, 162, 19.3 kulasattvabalopetā vājino vāraṇopamāḥ //
MBh, 8, 4, 48.2 rathavrajāś ca nihatā hatāś ca varavāraṇāḥ //
MBh, 8, 7, 37.1 hayaheṣitaśabdāś ca vāraṇānāṃ ca bṛṃhitam /
MBh, 8, 7, 42.1 tataḥ pravavṛte yuddhaṃ naravāraṇavājinām /
MBh, 8, 8, 17.1 baddhāsayaḥ pāśahastā vāraṇaprativāraṇāḥ /
MBh, 8, 14, 45.2 vāraṇānāṃ paristomān suyuktāmbarakambalān //
MBh, 8, 17, 103.1 bhinnakumbhā virudhirāś chinnahastāś ca vāraṇāḥ /
MBh, 8, 19, 46.1 narā naraiḥ samājagmur vāraṇā varavāraṇaiḥ /
MBh, 8, 19, 46.1 narā naraiḥ samājagmur vāraṇā varavāraṇaiḥ /
MBh, 8, 19, 72.1 rathair bhagnair mahārāja vāraṇaiś ca nipātitaiḥ /
MBh, 8, 51, 2.2 vināśasyātighorasya naravāraṇavājinām //
MBh, 8, 55, 16.1 tato 'rjunaḥ sahasrāṇi rathavāraṇavājinām /
MBh, 8, 58, 11.1 dhanaṃjayaśarābhyastaiḥ stīrṇā bhūr varavāraṇaiḥ /
MBh, 8, 59, 7.1 tad āyastam amuktāstram udīrṇavaravāraṇam /
MBh, 8, 59, 19.2 yat sādino vāraṇāṃś ca rathāṃś caiko 'jayad yudhi //
MBh, 8, 63, 81.2 vāraṇeneva mattena puṣpitaṃ jagatīruham //
MBh, 9, 8, 11.1 pādātān avamṛdnanto rathavāraṇavājinaḥ /
MBh, 9, 27, 18.1 tena śabdena vitrastāḥ sarve sahayavāraṇāḥ /
MBh, 9, 44, 95.2 vāraṇendranibhāścānye bhīmā rājan sahasraśaḥ //
MBh, 9, 56, 7.2 balinau vāraṇau yadvad vāśitārthe madotkaṭau //
MBh, 12, 14, 3.2 siṃhaśārdūlasadṛśair vāraṇair iva yūthapam //
MBh, 12, 29, 54.1 śyāmo yuvā lohitākṣo mattavāraṇavikramaḥ /
MBh, 12, 29, 66.2 sahasraṃ vāraṇān haimān dakṣiṇām atyakālayat //
MBh, 12, 102, 15.2 vāraṇā iva saṃmattāste bhavanti durāsadāḥ //
MBh, 12, 220, 10.1 caturdantaṃ sudāntaṃ ca vāraṇendraṃ śriyā vṛtam /
MBh, 12, 289, 23.1 tad eva ca yathā sroto viṣṭambhayati vāraṇaḥ /
MBh, 13, 14, 33.1 ruruvāraṇaśārdūlasiṃhadvīpisamākulam /
MBh, 13, 61, 86.1 śaṅkhaṃ bhadrāsanaṃ chatraṃ varāśvā varavāraṇāḥ /
MBh, 13, 84, 35.1 ityuktvā niḥsṛto 'śvatthād agnir vāraṇasūcitaḥ /
MBh, 14, 63, 11.1 mattānāṃ vāraṇendrāṇāṃ niveśaṃ ca yathāvidhi /
MBh, 14, 64, 16.1 vāraṇāśca mahārāja sahasraśatasaṃmitāḥ /
MBh, 14, 74, 9.1 sa vāraṇaṃ nagaprakhyaṃ prabhinnakaraṭāmukham /
MBh, 14, 74, 10.1 vikṣarantaṃ yathā meghaṃ paravāraṇavāraṇam /
MBh, 14, 74, 12.2 bhūmiṣṭho vāraṇagataṃ yodhayāmāsa bhārata //
MBh, 14, 74, 18.1 tataḥ sa punar āruhya vāraṇapravaraṃ raṇe /
MBh, 14, 75, 5.2 preṣayāmāsa kauravya vāraṇaṃ pāṇḍavaṃ prati //
MBh, 14, 75, 10.1 tam āpatantaṃ samprekṣya vajradattasya vāraṇam /
MBh, 14, 75, 12.1 tatastaṃ vāraṇaṃ kruddhaḥ śarajālena pāṇḍavaḥ /
MBh, 14, 75, 17.2 nārācam agnisaṃkāśaṃ prāhiṇod vāraṇaṃ prati //
MBh, 14, 75, 18.1 sa tena vāraṇo rājanmarmaṇyabhihato bhṛśam /
MBh, 14, 76, 7.1 te kirantaḥ śarāṃstīkṣṇān vāraṇendranivāraṇān /
MBh, 15, 32, 7.1 yastveṣa pārśve 'sya mahādhanuṣmāñ śyāmo yuvā vāraṇayūthapābhaḥ /
MBh, 15, 47, 21.2 praviveśa punar dhīmān nagaraṃ vāraṇāhvayam //