Occurrences

Vasiṣṭhadharmasūtra
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Rasaratnasamuccaya
Rājanighaṇṭu
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Haṃsadūta
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 8, 6.1 yasya nāśnāti vāsārthī brāhmaṇo gṛham āgataḥ /
Arthaśāstra
ArthaŚ, 4, 7, 23.1 anuyuñjīta saṃyogaṃ nivāsaṃ vāsakāraṇam /
ArthaŚ, 4, 11, 9.1 hiṃsrastenānāṃ bhaktavāsopakaraṇāgnimantradānavaiyāvṛtyakarmasūttamo daṇḍaḥ paribhāṣaṇam avijñāte //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 18.0 śayavāsavāsiṣv akālāt //
Aṣṭādhyāyī, 6, 3, 58.0 peṣamvāsavāhanadhiṣu ca //
Buddhacarita
BCar, 6, 46.1 vāsavṛkṣe samāgamya vigacchanti yathāṇḍajāḥ /
BCar, 8, 48.1 yataśca vāso vanavāsasaṃmataṃ nisṛṣṭamasmai samaye divaukasā /
Carakasaṃhitā
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Lalitavistara
LalVis, 14, 8.4 atha śuddhāvāsakāyikā devā nidhyāpayanti sma bodhisattvamāharitum tatra bodhisattvasya pūrveṇa nagaradvāreṇodyānabhūmimabhiniṣkrāmato mahatā vyūhena atha bodhisattvasyānubhāvena śuddhavāsakāyikair devaputraistasmin mārge puruṣo jīrṇo vṛddho mahallako dhamanīsaṃtatagātraḥ khaṇḍadanto valīnicitakāyaḥ palitakeśaḥ kubjo gopānasīvakro vibhagno daṇḍaparāyaṇa āturo gatayauvanaḥ kharakharāvasaktakaṇṭhaḥ prāgbhāreṇa kāyena daṇḍamavaṣṭabhya pravepayamānaḥ sarvāṅgapratyaṅgaiḥ purato mārgasyopadarśito 'bhūt //
Mahābhārata
MBh, 1, 2, 67.1 parva cāśramavāsākhyaṃ putradarśanam eva ca /
MBh, 1, 2, 110.1 vanavāsagatānāṃ ca pāṇḍavānāṃ mahātmanām /
MBh, 1, 2, 218.1 etad āśramavāsākhyaṃ pūrvoktaṃ sumahādbhutam /
MBh, 1, 24, 6.7 vanavāsarataṃ nityaṃ vanavāsīti lakṣayet /
MBh, 1, 118, 18.3 ācchidya vāsasaṃvītaṃ deśaśuddhiṃ vitenire //
MBh, 1, 119, 32.3 pramāṇakoṭyāṃ vāsārthī suṣvāpāruhya tat sthalam //
MBh, 1, 119, 43.55 pramāṇakoṭyāṃ vāsārthī suṣvāpāruhya tat sthalam /
MBh, 1, 199, 46.2 veśmamadhye śivaṃ divyam indravāsagṛhopamam /
MBh, 2, 68, 9.1 ayaṃ hi vāsodaya īdṛśānāṃ manasvināṃ kaurava mā bhaved vaḥ /
MBh, 3, 150, 28.2 vanavāsaparikliṣṭāṃ jagāma manasā priyām //
MBh, 3, 244, 5.2 notsīdema mahārāja kriyatāṃ vāsaparyayaḥ //
MBh, 3, 249, 7.2 nirīkṣate tvāṃ vipulāyatāṃsaḥ suvismitaḥ parvatavāsanityaḥ //
MBh, 3, 265, 16.1 kṣīyatāṃ duṣkṛtaṃ karma vanavāsakṛtaṃ tava /
MBh, 3, 276, 1.3 prāptaṃ vyasanam atyugraṃ vanavāsakṛtaṃ purā //
MBh, 3, 299, 4.2 ajñātavāsasamayaṃ śeṣaṃ varṣaṃ trayodaśam /
MBh, 3, 299, 28.2 śvobhūte manujavyāghrāśchannavāsārtham udyatāḥ //
MBh, 4, 1, 2.19 ajñātavāsasamayaṃ śeṣaṃ varṣaṃ trayodaśam /
MBh, 4, 1, 2.76 śvobhūte manujavyāghrāśchannavāsārtham udyatāḥ /
MBh, 4, 1, 13.1 avaśyaṃ tveva vāsārthaṃ ramaṇīyaṃ śivaṃ sukham /
MBh, 4, 17, 4.1 vanavāsagatāyāśca saindhavena durātmanā /
MBh, 5, 36, 71.2 pārthān bālān vanavāsaprataptān gopāyasva svaṃ yaśastāta rakṣan //
MBh, 5, 83, 16.1 viśeṣataśca vāsārthaṃ sabhāṃ grāme vṛkasthale /
MBh, 7, 114, 74.2 na tvaṃ yuddhocitastāta vanavāsaratir bhava //
MBh, 9, 53, 34.1 sarasvatīvāsasamā kuto ratiḥ sarasvatīvāsasamāḥ kuto guṇāḥ /
MBh, 9, 53, 34.1 sarasvatīvāsasamā kuto ratiḥ sarasvatīvāsasamāḥ kuto guṇāḥ /
MBh, 9, 62, 41.1 ajñātavāsacaryā ca nānāveśasamāvṛtaiḥ /
MBh, 12, 14, 11.2 vanavāsakṛtaṃ duḥkhaṃ bhaviṣyati sukhāya naḥ //
MBh, 12, 126, 5.2 adūrād āśramaṃ kaṃcid vāsārtham agamaṃ tataḥ //
MBh, 12, 162, 31.2 pratiśrayaṃ ca vāsārthaṃ bhikṣāṃ caivātha vārṣikīm //
MBh, 12, 349, 14.2 vāsārthinaṃ mahāprājña balavantam upāsmi ha //
MBh, 13, 50, 3.2 udavāsakṛtārambho babhūva sumahāvrataḥ //
MBh, 13, 55, 2.3 kāraṇaṃ śrotum icchāmi madgṛhe vāsakāritam //
MBh, 13, 84, 31.1 bilavāsagatāṃścaiva nirādānān acetasaḥ /
MBh, 13, 130, 22.3 teṣāṃ mauṇḍyaṃ kaṣāyaśca vāsarātriśca kāraṇam //
MBh, 15, 17, 19.2 ajñātavāsagamanaṃ draupadīśokavardhanam /
MBh, 15, 21, 1.3 āhūya pāṇḍavān vīrān vanavāsakṛtakṣaṇaḥ //
MBh, 15, 22, 29.1 iti sā niścitaivātha vanavāsakṛtakṣaṇā /
MBh, 15, 33, 37.1 tataste vṛkṣamūleṣu kṛtavāsaparigrahāḥ /
MBh, 15, 45, 10.1 vanavāsanivṛtteṣu bhavatsu kurunandana /
Rāmāyaṇa
Rām, Ay, 21, 25.1 tathā hi rāmaṃ vanavāsaniścitaṃ samīkṣya devī parameṇa cetasā /
Rām, Ay, 25, 4.1 sīte vimucyatām eṣā vanavāsakṛtā matiḥ /
Rām, Ay, 26, 7.2 vanavāsakṛtotsāhā nityam eva mahābala //
Rām, Ay, 27, 1.2 vanavāsanimittāya bhartāram idam abravīt //
Rām, Ay, 40, 22.2 tvatkṛte sā kṛtā vatsa vanavāsānusāriṇī //
Rām, Ay, 46, 41.2 āśaṃse tvatkṛtenāhaṃ vanavāsakṛtaṃ sukham //
Rām, Ay, 96, 20.2 vanavāsakṛśāṃ dīnāṃ kausalyā vākyam abravīt //
Rām, Ār, 13, 34.1 so 'haṃ vāsasahāyas te bhaviṣyāmi yadīcchasi /
Rām, Ki, 4, 10.2 aiśvaryeṇa vihīnasya vanavāsāśritasya ca //
Rām, Ki, 26, 4.2 pratyagṛhṇata vāsārthaṃ rāmaḥ saumitriṇā saha //
Rām, Ki, 27, 16.1 samprasthitā mānasavāsalubdhāḥ priyānvitāḥ samprati cakravākāḥ /
Rām, Su, 12, 46.2 vanavāsaratā nityam eṣyate vanacāriṇī //
Saundarānanda
SaundĀ, 1, 54.1 vāsavṛkṣaṃ guṇavatāmāśrayaṃ śaraṇaiṣiṇām /
SaundĀ, 8, 13.1 vanavāsasukhāt parāṅmukhaḥ prayiyāsā gṛhameva yena me /
Vaiśeṣikasūtra
VaiśSū, 6, 2, 2.0 abhiṣecanopavāsabrahmacaryagurukulavāsavānaprasthyayajñadānaprokṣaṇadiṅnakṣatramantrakālaniyamāścādṛṣṭāya //
Bodhicaryāvatāra
BoCA, 8, 34.1 adhvānaṃ pratipannasya yathāvāsaparigrahaḥ /
BoCA, 10, 52.2 vivekavāsasāmagrīṃ prāpnuyāṃ sarvajātiṣu //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 59.2 cetasyāvāsamadhyena tvāṃ nayāmīti coktavān //
BKŚS, 15, 28.1 atha gatvā svam āvāsaṃ vāsāvāsaṃ praviśya ca /
BKŚS, 15, 59.1 yo hi vāsagṛhe suptaḥ prītayā saha kāntayā /
BKŚS, 18, 72.2 vasantakusumākīrṇaṃ prāviśaṃ vāsamandiram //
BKŚS, 20, 292.1 ghoṣavāsāvasāne ca svavṛtte kathite mayā /
BKŚS, 20, 294.2 hā śūnyam iti sākrandā nirgatā vāsamandirāt //
BKŚS, 21, 159.2 brahmasthalakavāsādi yad vṛttaṃ tan niveditam //
BKŚS, 25, 70.1 arhatām arhaṇaṃ kṛtvā gandhavāsasragādibhiḥ /
Daśakumāracarita
DKCar, 2, 2, 25.1 pratīkṣasva kānicid dināni yāvadiyaṃ sukumārā sukhopabhogasamucitā satyaraṇyavāsavyasanenodvejitā bhūyobhūyaścāsmābhirvibodhyamānā prakṛtāveva sthāsyatīti //
DKCar, 2, 6, 4.1 so 'bhyadhatta saumya suhmapatis tuṅgadhanvā nāmānapatyaḥ prārthitavānamuṣminn āyatane vismṛtavindhyavāsarāgaṃ vasantyā vindhyavāsinyāḥ pādamūlād apatyadvayam //
Harṣacarita
Harṣacarita, 1, 86.2 taralayasi dṛśaṃ kim utsukām akaluṣamānasavāsalālite /
Kumārasaṃbhava
KumSaṃ, 5, 26.1 nināya sātyantahimotkirānilāḥ sahasyarātrīr udavāsatatparā /
Kātyāyanasmṛti
KātySmṛ, 1, 437.1 adeśakāladattāni bahirvāsakṛtāni ca /
Kūrmapurāṇa
KūPur, 2, 28, 20.1 brahmacaryarato nityaṃ vanavāsarato bhavet /
Matsyapurāṇa
MPur, 62, 39.1 iti paṭhati śṛṇoti vā ya itthaṃ giritanayāvratam indravāsasaṃsthaḥ /
MPur, 154, 129.1 avamatya vimānāni svargavāsavirāgiṇaḥ /
MPur, 154, 568.0 draṣṭumabhyantare nākavāseśvarair indumauliṃ praviṣṭeṣu kakṣāntaram //
Nāradasmṛti
NāSmṛ, 2, 11, 37.1 gṛhaṃ kṣetraṃ ca vijñeyaṃ vāsahetuḥ kuṭumbinām /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 7, 7.1 pulinavāsavad vased ity arthaḥ //
PABh zu PāśupSūtra, 3, 1.1, 3.0 avasitaprayojanaḥ pūrvoktair liṅgopakaraṇair anusnānanirmālyaikavāsādyaiḥ prayojanair vinivṛttair lokatas triṣu snānaṃ kurvannapi //
PABh zu PāśupSūtra, 5, 29, 15.1 vāsārtho lokaśca śūnyāgāraṃ tathā śmaśānaṃ ca /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.2, 5.0 ata eva gūḍhavratopadeśādāyatane vāsa ityatrāyatanaśabdo jane vivakṣito maryādayāyatanāditi kṛtvā baddhasya rudrasya hi śivāyatanavāsānupapatteḥ //
Suśrutasaṃhitā
Su, Cik., 24, 91.1 vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅgakīṭasevāśca grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṃśca //
Viṣṇupurāṇa
ViPur, 1, 6, 12.1 yathecchāvāsaniratāḥ sarvabādhāvivarjitāḥ /
ViPur, 1, 17, 59.1 garbhavāsādi yāvat tu punarjanmopapādanam /
ViPur, 4, 2, 82.1 sa me samādhir jalavāsamitramatsyasya saṅgāt sahasaiva naṣṭaḥ /
ViPur, 5, 38, 71.1 aṣṭāvakraḥ purā vipro jalavāsarato 'bhavat /
Bhāgavatapurāṇa
BhāgPur, 10, 5, 17.2 vyacaraddivyavāsasrakkaṇṭhābharaṇabhūṣitā //
Bhāratamañjarī
BhāMañj, 1, 14.1 vanavāsādibhiḥ kleśaiḥ kupitāste mahāraṇe /
BhāMañj, 5, 63.1 dyūte kṛṣṇāparikleśaṃ vanavāsādi yannṛṇām /
BhāMañj, 5, 98.1 vanavāsāvadhiḥ pūrṇaśchannavāso 'tivāhitaḥ /
BhāMañj, 5, 124.2 tadvṛthaivānubhūtāḥ kiṃ vanavāsādiyantraṇāḥ //
BhāMañj, 5, 291.2 garbhavāsavinirmuktā iva naite smaranti tam //
BhāMañj, 9, 60.2 jaghāna mādrītanayo vanavāsadaśāṃ smaran //
BhāMañj, 15, 14.1 sa yudhiṣṭhiramabhyetya vanavāsasamutsukaḥ /
Garuḍapurāṇa
GarPur, 1, 46, 2.2 āvāsavāsaveśmādau pure grāme vaṇikpathe //
GarPur, 1, 115, 59.2 ācāntaṃ ghoṣavāsāntaṃ kulasyāntaṃ striyā prabho //
GarPur, 1, 147, 27.1 abhiṣaṅgagraho 'pyasmin akasmād vāsarodane /
Hitopadeśa
Hitop, 1, 56.13 tataḥ paścād astaṃ gate savitari bhagavati marīcimālini tau mṛgasya vāsabhūmiṃ gatau /
Hitop, 1, 168.3 śūraṃ kṛtajñaṃ dṛḍhasauhṛdaṃ ca lakṣmīḥ svayaṃ vāñchati vāsahetoḥ //
Kathāsaritsāgara
KSS, 1, 4, 63.1 te ca trayo 'ndhatāmisravāsābhyāsodyatā iva /
KSS, 1, 6, 133.2 prātar āvāmagacchāva vāsaveśma mahīpateḥ //
KSS, 2, 2, 35.1 sāpyasambhāṣamāṇaiva tamantarvāsaveśmani /
KSS, 2, 2, 110.1 tato 'tra dīpoddeśena dattvāgniṃ vāsaveśmani /
KSS, 2, 4, 88.2 vāsaveśmāntaraṃ hṛṣṭā kaṇṭhe lagnā nināya tam //
KSS, 2, 4, 156.2 viveśa vāsabhavanaṃ sa tayā kāntayā saha //
KSS, 2, 6, 32.2 vadhūvarau viviśatuḥ paścātsve vāsaveśmani //
KSS, 3, 2, 68.2 pracchannavāsavairūpyasāhāyakamivākarot //
KSS, 3, 4, 279.1 vāsaveśmani tatrāsīj jāgrad eva vidūṣakaḥ /
KSS, 4, 2, 104.1 ratestad vāsaveśmeva viśrāntyai girikānanam /
KSS, 4, 2, 151.1 sa ca ślathīkṛtātmīyadeśavāsarasastataḥ /
KSS, 6, 2, 52.2 surāṇāṃ nandanodyānavāsavairasyadāyinam //
Mukundamālā
MukMā, 1, 22.2 hā naḥ pūrvaṃ vākpravṛttā na tasmiṃstena prāptaṃ garbhavāsādiduḥkham //
Rasaratnasamuccaya
RRS, 1, 44.2 prāpnoti brahmapadaṃ na punarbhavavāsajanmaduḥkhāni //
Rājanighaṇṭu
RājNigh, Prabh, 157.2 teṣām eṣa mahān asīmamahimā vanyātmanāṃ vāsabhūr vṛkṣāṇāṃ bhaṇito bhiṣagbhir asamo yo vṛkṣavargākhyayā //
Āryāsaptaśatī
Āsapt, 2, 315.2 kastūrī na mṛgodaravāsavaśād visratām eti //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 5, 12.0 yadyapi ca ṛṣayo bharadvājadvārā indrādadhigatāyurvedāḥ tathāpi grāmyavāsakṛtamanoglānyā na tathā sphuṭārtho vartata iti śaṅkayā punarindras tānupadiśati //
Śyainikaśāstra
Śyainikaśāstra, 4, 3.2 kuhyādiṣv ayamevokto vāsādiṣvapi śasyate //
Śyainikaśāstra, 6, 24.2 vāsādyāḥ pañcaṣāḥ śastāḥ kramo moke puroditaḥ //
Śyainikaśāstra, 6, 25.2 yathā bhavenna kuhyādervāsādermiśraṇādbhayam //
Śyainikaśāstra, 6, 55.1 atha vāsādimoko'pi śritāpaśritakādibhiḥ /
Haṃsadūta
Haṃsadūta, 1, 55.1 sarojānāṃ vyūhaḥ śriyam abhilaṣan yasya padayor yayau rāgāḍhyānāṃ vidhuramudavāsavratavidhim /
Kokilasaṃdeśa
KokSam, 1, 86.2 tulyacchāyasmṛtanavatamālāvalīvāsasaukhyo manye lokaiḥ kṣaṇamiva pṛthaṅno vibhāviṣyase tvam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 72.2 punaḥ pratyāgate veśma vāsārtham upasarpati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 74, 3.2 pātakasya vināśārthaṃ svargavāsapradas tathā //