Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9668
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vande mukundamaravindadalāyatākṣaṃ kundenduśaṅkhadaśanaṃ śiśugopaveṣam / (1.1) Par.?
indrādidevagaṇavanditapādapīṭhaṃ vṛndāvanālayamahaṃ vasudevasūnum // (1.2) Par.?
jayatu jayatu devo devakīnandano 'yaṃ jayatu jayatu kṛṣṇo vṛṣṇivaṃśapradīpaḥ / (2.1) Par.?
jayatu jayatu meghaśyāmalaḥ komalāṅgo jayatu jayatu pṛthvībhāranāśo mukundaḥ // (2.2) Par.?
mukunda mūrdhnā praṇipatya yāce bhavantamekāntamiyantamartham / (3.1) Par.?
avismṛtistvaccaraṇāravinde bhave bhave me 'sti bhavatprasādāt // (3.2) Par.?
śrīmukundapadāmbhojamadhunaḥ paramādbhutam / (4.1) Par.?
yatpāyino na muhyanti muhyanti yadapāyinaḥ // (4.2) Par.?
nāhaṃ vande tava caraṇayordvandvamadvandvahetoḥ kumbhīpākaṃ gurumapi hare nārakaṃ nāpanetum / (5.1) Par.?
ramyā rāmā mṛdutanulatā nandane nāpi rantuṃ bhāve bhāve hṛdayabhavane bhāvaye 'haṃ bhavantam // (5.2) Par.?
nāsthā dharme na vasunicaye naiva kāmopabhoge yadbhāvyaṃ tadbhavatu bhagavanpūrvakarmānurūpam / (6.1) Par.?
etatprārthyaṃ mama bahumataṃ janmajanmāntare 'pi tvatpādāmbhoruhayugagatā niścalā bhaktirastu // (6.2) Par.?
divi vā bhuvi vā mamāstu vāso narake vā narakāntake prakāmam / (7.1) Par.?
avadhīritaśāradāravindau caraṇau te maraṇe 'pi cintayāmi // (7.2) Par.?
sarasijanayane saśaṅkhacakre murabhidi mā virameha citta rantum / (8.1) Par.?
sukhakaramaparaṃ na jātu jāne haricaraṇasmaraṇāmṛtena tulyam // (8.2) Par.?
mā bhairmandamano vicintya bahudhā yāmīściraṃ yātanā nāmī naḥ prabhavanti pāparipavaḥ svāmī nanu śrīdharaḥ / (9.1) Par.?
ālasyaṃ vyapanīya bhaktisulabhaṃ dhyāyasva nārāyaṇaṃ lokasya vyasanāpanodanakaro dāsasya kiṃ na kṣamaḥ // (9.2) Par.?
bhavajaladhimagādhaṃ dustaraṃ nistareyaṃ kathamahamiti ceto mā sma gāḥ kātaratvam / (10.1) Par.?
sarasijadṛśi deve tāvakī bhaktirekā narakabhidi niṣaṇṇā tārayiṣyatyavaśyam // (10.2) Par.?
tṛṣṇātoye madanapavanoddhūtamohormimāle dārāvarte sahajatanayagrāhasaṃghākule ca / (11.1) Par.?
saṃsārākhye mahati jaladhau majjatāṃ nastridhāmanpādāmbhoje varada bhavato bhaktināve prasīda // (11.2) Par.?
pṛthvīreṇuraṇuḥ payāṃsi kaṇikāḥ phalguḥ sphuliṅgo laghustejo niḥśvasanaṃ maruttanutaraṃ randhraṃ susūkṣmaṃ nabhaḥ / (12.1) Par.?
kṣudrā rudrapitāmahaprabhṛtayaḥ kīṭāḥ samastāḥ surā dṛṣṭe yatra sa tāvako vijayate bhūmāvadhūtāvadhiḥ // (12.2) Par.?
āmnāyābhyasanānyaraṇyaruditaṃ kṛcchravratānyanvahaṃ medaśchedapadāni pūrtavidhayaḥ sarve hutaṃ bhasmani / (13.1) Par.?
tīrthānāmavagāhanāni ca gajasnānaṃ vinā yatpadadvandvāmbhoruhasaṃstutiṃ vijayate devaḥ sa nārāyaṇaḥ // (13.2) Par.?
ānanda govinda mukunda rāma nārāyaṇānanta nirāmayeti / (14.1) Par.?
vaktuṃ samartho 'pi na vakti kaścidaho janānāṃ vyasanāni mokṣe // (14.2) Par.?
kṣīrasāgarataraṅgaśīkarāsāratārakitacārumūrtaye / (15.1) Par.?
bhogibhogaśayanīyaśāyine mādhavāya madhuvidviṣe namaḥ // (15.2) Par.?
vātsalyādabhayapradānasamayādārtārtinirvāpaṇādaudāryādaghaśoṣaṇādagaṇitaśreyaḥpadaprāpaṇāt / (16.1) Par.?
sevyaḥ śrīpatireva sarvajagatāmekāntataḥ sākṣiṇaḥ prahlādaśca vibhīṣaṇaśca karirāṭ pāñcālyahalyā dhruvaḥ // (16.2) Par.?
nāthe śrīpuruṣottame trijagatāmekādhipe cetasā sevye svasya padasya dātari pare nārāyaṇe tiṣṭhati / (17.1) Par.?
yaṃ kaṃcitpuruṣādhamaṃ katipayagrāmeśamalpādarthadaṃ sevāyai mṛgayāmahe naramaho mūḍhā varākā vayam // (17.2) Par.?
bho lokāḥ śṛṇuta prasūtimaraṇavyādheścikitsāmimāṃ yogajñāḥ samudāharanti munayo yāṃ yājñavalkyādayaḥ / (18.1) Par.?
antarjyotirameyamekamamṛtaṃ kṛṣṇākhyamāpīyatāṃ yatpītaṃ paramauṣadhaṃ vitanute nirvāṇamātyantikam // (18.2) Par.?
baddhenāñjalinā natena śirasā gātraiḥ saromodgamaiḥ kaṇṭhena savaragadgadena nayanenodgīrṇabāṣpāmbunā / (19.1) Par.?
nityaṃ tvaccaraṇāravindayugaladhyānāmṛtāsvādinām asmākaṃ sarasīruhākṣa satataṃ saṃpadyatāṃ jīvitam // (19.2) Par.?
tattvaṃ bruvāṇāni paraṃ parasmādaho kṣarantīva sudhāṃ padāni / (20.1) Par.?
āvartaya prāñjalirasmi jihve nāmāni nārāyaṇagocarāṇi // (20.2) Par.?
idaṃ śarīraṃ pariṇāmapeśalaṃ patatyavaśyaṃ ślathasaṃdhi jarjaram / (21.1) Par.?
kimauṣadhaiḥ kliśyasi mūḍha durmate nirāmayaṃ kṛṣṇarasāyanaṃ piba // (21.2) Par.?
śrīmannāma procya nārāyaṇākhyaṃ yena prāptā vāñchitaṃ pāpino 'pi / (22.1) Par.?
hā naḥ pūrvaṃ vākpravṛttā na tasmiṃstena prāptaṃ garbhavāsādiduḥkham // (22.2) Par.?
mā drākṣaṃ kṣīṇapuṇyānkṣaṇamapi bhavato bhaktihīnānpadābje mā śrauṣaṃ śravyabaddhaṃ tava caritamapāsyānyadākhyānajātam / (23.1) Par.?
mā sprākṣaṃ mādhava tvāmapi bhuvanapate cetasāpahnuvānaṃ mā bhūvaṃ tvatsaparyāvyatikararahito janmajanmāntare 'pi // (23.2) Par.?
madana parihara sthitiṃ madīye manasi mukundapadāravindadhāmni / (24.1) Par.?
haranayanakṛśānunā kṛśo 'si smarasi na cakraparākramaṃ murāreḥ // (24.2) Par.?
dārā vārākaravarasutā te 'ṅgajo 'yaṃ viriñcaḥ stotā vedastava suragaṇo bhṛtyavargaḥ prasādaḥ / (25.1) Par.?
muktirmadhye jagadavikalaṃ tāvake devakī te mātā mitraṃ balaripusutastattvato 'nyanna jāne // (25.2) Par.?
jihve kīrtaya keśavaṃ muraripuṃ ceto bhaja śrīdharaṃ pāṇidvandva samarcayācyutakathāṃ śrotradvaya tvaṃ śṛṇu / (26.1) Par.?
kṛṣṇaṃ lokaya locanadvaya harergacchāṅghriyugmālayaṃ jighra ghrāṇa mukundapādatulasīṃ mūrdhannamādhokṣajam // (26.2) Par.?
yatkṛṣṇapraṇipātadhūlidhavalaṃ tadvai śiraḥ syācchubhaṃ te netre tamasojjhite surucire yābhyāṃ harirdṛśyate / (27.1) Par.?
sā buddhirniyamairyamaiśca vimalā yā mādhavadhyāyinī sā jihvāmṛtavarṣiṇī pratipadaṃ yā stauti nārāyaṇam // (27.2) Par.?
bhaktadveṣibhujaṃgagāruḍamaṇis trailokyarakṣāmaṇirgopīlocanacātakāmbudamaṇiḥ saundaryamudrāmaṇiḥ / (28.1) Par.?
śrīkāntāmaṇirukmiṇīghanakucadvandvaikabhūṣāmaṇiḥ śreyo dhyeyaśikhām nirdiśatu no gopālacūḍāmaṇiḥ // (28.2) Par.?
śatruchedaikamantraṃ sakalamupaniṣadvākyasaṃpūjyamantraṃ saṃsārottāramantraṃ samuditamanasāṃ saṅganiryāṇamantram / (29.1) Par.?
sarvaiśvaryaikamantraṃ vyasanabhujagasaṃdaṣṭasaṃtrāṇamantraṃ jihve śrīkṛṣṇamantraṃ japa japa satataṃ janmasāphalyamantram // (29.2) Par.?
vyāmohoddalanauṣadhaṃ munimanovṛttipravṛttyauṣadhaṃ daityānarthakarauṣadhaṃ trijagatāṃ saṃjīvanaikauṣadham / (30.1) Par.?
bhaktārtipraśamauṣadhaṃ bhavabhayapradhvaṃsi divyauṣadhaṃ śreyaḥprāptikarauṣadhaṃ piba manaḥ śrīkṛṣṇanāmauṣadham // (30.2) Par.?
āścaryametaddhi manuṣyaloke sudhāṃ parityajya viṣaṃ pibanti / (31.1) Par.?
nāmāni nārāyaṇagocarāṇi tyaktvānyavācaḥ kuhakāḥ paṭhanti // (31.2) Par.?
lāṭīnetrapuṭīpayodharaghaṭīrevātaṭīduṣkuṭīpāṭīradrumavarṇanena kavibhirmūḍhairdinaṃ nīyate / (32.1) Par.?
govindeti janārdaneti jagatāṃ nātheti kṛṣṇeti ca vyāhāraiḥ samayastadekamanasāṃ puṃsāmatikrāmati // (32.2) Par.?
ayācyamakreyamayātayāmamapācyamakṣayyamadurbharaṃ me / (33.1) Par.?
astyeva pātheyamitaḥ prayāṇe śrīkṛṣṇanāmamṛtabhāgadheyam // (33.2) Par.?
yasya priyau śrutadharau kavilokagītau mitre dvijanmaparivāraśivāvabhūtām / (34.1) Par.?
tenāmbujākṣacaraṇāmbujaṣaṭpadena rājñā kṛtā stutiriyaṃ kulaśekhareṇa // (34.2) Par.?
Duration=0.14334201812744 secs.