Occurrences

Jaiminīyabrāhmaṇa
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāṭyaśāstra
Vaikhānasadharmasūtra
Viṃśatikāvṛtti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Skandapurāṇa
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Jaiminīyabrāhmaṇa
JB, 1, 337, 6.0 atha hājinavāsino yudhyamānāḥ sadaḥ prapeduḥ //
Arthaśāstra
ArthaŚ, 1, 12, 22.2 karṣakodāsthitā rāṣṭre rāṣṭrānte vrajavāsinaḥ //
Buddhacarita
BCar, 7, 37.1 athopasṛtyāśramavāsinastaṃ manuṣyavaryaṃ parivārya tasthuḥ /
Carakasaṃhitā
Ca, Sū., 1, 120.2 avipāścaiva gopāśca ye cānye vanavāsinaḥ //
Ca, Sū., 27, 73.1 vipāke madhurāścaiva kapotā gṛhavāsinaḥ /
Ca, Sū., 27, 73.2 tebhyo laghutarāḥ kiṃcitkapotā vanavāsinaḥ //
Lalitavistara
LalVis, 5, 75.1 atha khalu bhikṣavo bodhisattvasya cyavanakālasamaye pūrvasyā diśo bahūni bodhisattvaśatasahasrāṇi sarva ekajātipratibaddhāstuṣitavarabhavanavāsino yena bodhisattvastenopasaṃkrāman bodhisattvasya pūjākarmaṇe /
LalVis, 5, 75.2 evaṃ daśabhyo digbhya ekaikasyā diśo bahūni bodhisattvaśatasahasrāṇi sarva ekajātipratibaddhāstuṣitavarabhavanavāsino yena bodhisattvastenopasaṃkrāman bodhisattvasya pūjākarmaṇe /
Mahābhārata
MBh, 1, 1, 4.1 tam āśramam anuprāptaṃ naimiṣāraṇyavāsinaḥ /
MBh, 1, 1, 4.5 tasya tad vacanaṃ śrutvā naimiṣāraṇyavāsinaḥ /
MBh, 1, 8, 21.2 pramatiḥ saha putreṇa tathānye vanavāsinaḥ //
MBh, 1, 13, 6.3 kṛṣṇadvaipāyanaproktaṃ naimiṣāraṇyavāsinaḥ //
MBh, 1, 40, 6.1 nṛpaṃ śiśuṃ tasya sutaṃ pracakrire sametya sarve puravāsino janāḥ /
MBh, 1, 57, 68.46 ṛṣayo 'bhyāgamaṃstatra naimiṣāraṇyavāsinaḥ /
MBh, 1, 106, 10.3 devo 'yam ityamanyanta carantaṃ vanavāsinaḥ //
MBh, 1, 117, 10.2 sadārāstāpasān draṣṭuṃ niryayuḥ puravāsinaḥ //
MBh, 1, 135, 21.1 na cainān anvabudhyanta narā nagaravāsinaḥ /
MBh, 1, 150, 27.1 yathā tvidaṃ na vindeyur narā nagaravāsinaḥ /
MBh, 1, 151, 1.17 piśitodanam ājahrur athāsmai puravāsinaḥ /
MBh, 1, 152, 10.1 tataḥ sahasraśo rājan narā nagaravāsinaḥ /
MBh, 1, 168, 17.1 dadṛśustaṃ tato rājann ayodhyāvāsino janāḥ /
MBh, 1, 199, 48.2 pāṇḍavāḥ samapadyanta khāṇḍavaprasthavāsinaḥ //
MBh, 1, 210, 17.1 didṛkṣavaśca kaunteyaṃ dvārakāvāsino janāḥ /
MBh, 1, 212, 1.386 meghasvanam ivākāśe śuśruvuḥ puravāsinaḥ /
MBh, 2, 5, 83.1 kaccit paurā na sahitā ye ca te rāṣṭravāsinaḥ /
MBh, 2, 20, 7.1 tvayā copahṛtā rājan kṣatriyā lokavāsinaḥ /
MBh, 2, 27, 23.1 suhmānām adhipaṃ caiva ye ca sāgaravāsinaḥ /
MBh, 2, 29, 9.2 vartayanti ca ye matsyair ye ca parvatavāsinaḥ //
MBh, 3, 23, 49.1 brāhmaṇāś ca viśaś caiva tathā viṣayavāsinaḥ /
MBh, 3, 45, 24.1 pātālavāsino raudrā danoḥ putrā mahābalāḥ /
MBh, 3, 48, 19.1 sāgarānūpagāṃś caiva ye ca pattanavāsinaḥ /
MBh, 3, 48, 19.2 siṃhalān barbarān mlecchān ye ca jāṅgalavāsinaḥ //
MBh, 3, 56, 17.1 tatas te mantriṇaḥ sarve te caiva puravāsinaḥ /
MBh, 3, 62, 19.2 unmattām iva gacchantīṃ dadṛśuḥ puravāsinaḥ //
MBh, 3, 91, 1.2 tataḥ prayāntaṃ kaunteyaṃ brāhmaṇā vanavāsinaḥ /
MBh, 3, 159, 11.2 manniyuktā manuṣyendra sarve ca girivāsinaḥ /
MBh, 3, 178, 34.2 karān mama prayacchanti sarve trailokyavāsinaḥ //
MBh, 3, 189, 3.1 tacchīlam anuvartsyante manuṣyā lokavāsinaḥ /
MBh, 3, 215, 6.1 ṣaḍbhir eva tadā jātam āhus tad vanavāsinaḥ /
MBh, 3, 216, 2.1 ete cānye ca bahavo ghorās tridivavāsinaḥ /
MBh, 3, 226, 3.1 prācyāś ca dākṣiṇātyāś ca pratīcyodīcyavāsinaḥ /
MBh, 3, 233, 8.2 vyūḍhānīkā vyatiṣṭhanta gandhamādanavāsinaḥ //
MBh, 3, 239, 18.2 pātālavāsino raudrāḥ pūrvaṃ devair vinirjitāḥ //
MBh, 3, 282, 27.1 tato rājñā sahāsīnāḥ sarve te vanavāsinaḥ /
MBh, 4, 25, 11.2 anveṣṭavyāśca nipuṇaṃ pāṇḍavāśchannavāsinaḥ //
MBh, 4, 33, 20.2 gatimanto bhavantvadya sarve viṣayavāsinaḥ //
MBh, 5, 19, 19.1 jayadrathamukhāścānye sindhusauvīravāsinaḥ /
MBh, 5, 118, 20.1 evaṃ vicārayantaste rājānaḥ svargavāsinaḥ /
MBh, 5, 196, 13.2 kuśalā api rājendra narā nagaravāsinaḥ //
MBh, 6, 5, 12.2 araṇyavāsinaḥ sapta saptaiṣāṃ grāmavāsinaḥ //
MBh, 6, 5, 12.2 araṇyavāsinaḥ sapta saptaiṣāṃ grāmavāsinaḥ //
MBh, 6, 9, 1.3 ācakṣva me yathātattvaṃ ye ca parvatavāsinaḥ //
MBh, 7, 6, 6.1 madrāstrigartāḥ sāmbaṣṭhāḥ pratīcyodīcyavāsinaḥ /
MBh, 7, 9, 65.2 gatiṃ yasya na yāsyanti mānuṣā lokavāsinaḥ //
MBh, 7, 49, 17.1 mahendraśatravo yena hiraṇyapuravāsinaḥ /
MBh, 7, 68, 45.2 prādravanta raṇe bhītā girigahvaravāsinaḥ //
MBh, 7, 97, 32.1 tato gajaśiśuprakhyair upalaiḥ śailavāsinaḥ /
MBh, 8, 51, 19.2 mlecchāś ca pārvatīyāś ca sāgarānūpavāsinaḥ /
MBh, 12, 19, 12.1 ajātaśmaśravo dhīrāstathānye vanavāsinaḥ /
MBh, 12, 57, 35.1 svakarmaniratā yasya janā viṣayavāsinaḥ /
MBh, 12, 65, 15.1 kathaṃ dharmaṃ careyuste sarve viṣayavāsinaḥ /
MBh, 12, 88, 34.1 upekṣitā hi naśyeyur gomino 'raṇyavāsinaḥ /
MBh, 12, 184, 10.6 gurukulavāsinaḥ parivrājakā ye cānye saṃkalpitavrataniyamadharmānuṣṭhāyinas teṣām apyata eva bhikṣābalisaṃvibhāgāḥ pravartante //
MBh, 12, 284, 17.2 saṃsiddhāstapasā tāta ye cānye svargavāsinaḥ //
MBh, 15, 25, 2.1 tatrainaṃ paryupātiṣṭhan brāhmaṇā rāṣṭravāsinaḥ /
MBh, 16, 8, 20.2 dvārakāvāsinaḥ paurāḥ sarva eva nararṣabha //
MBh, 16, 8, 41.1 tad adbhutam abhiprekṣya dvārakāvāsino janāḥ /
MBh, 16, 8, 73.1 dvārakāvāsino ye tu puruṣāḥ pārtham anvayuḥ /
MBh, 17, 1, 24.2 nyavartanta tataḥ sarve narā nagaravāsinaḥ //
MBh, 18, 1, 13.2 sadbhiśca rājapravarair ya ime svargavāsinaḥ //
Rāmāyaṇa
Rām, Bā, 25, 7.1 tena śabdena vitrastās tāṭakāvanavāsinaḥ /
Rām, Bā, 42, 17.1 tatrarṣigaṇagandharvā vasudhātalavāsinaḥ /
Rām, Ay, 1, 14.2 rāmasya śīlavṛttena sarve viṣayavāsinaḥ //
Rām, Ay, 3, 9.1 mlecchāś cāryāś ca ye cānye vanaśailāntavāsinaḥ /
Rām, Ay, 6, 19.1 alaṃkāraṃ purasyaivaṃ kṛtvā tatpuravāsinaḥ /
Rām, Ay, 41, 20.1 ato bhūyo 'pi nedānīm ikṣvākupuravāsinaḥ /
Rām, Ay, 41, 21.2 na tu khalv ātmanā yojyā duḥkhena puravāsinaḥ //
Rām, Ay, 46, 45.1 ime cāpi hayā vīra yadi te vanavāsinaḥ /
Rām, Ay, 94, 41.2 rakṣyā hi rājñā dharmeṇa sarve viṣayavāsinaḥ //
Rām, Ay, 107, 11.2 prayayau bharate yāte sarve ca puravāsinaḥ //
Rām, Ār, 1, 19.1 te vayaṃ bhavatā rakṣyā bhavadviṣayavāsinaḥ /
Rām, Ār, 9, 7.1 te bhakṣyamāṇā munayo daṇḍakāraṇyavāsinaḥ /
Rām, Ār, 50, 11.2 dṛṣṭvā sītāṃ parāmṛṣṭāṃ daṇḍakāraṇyavāsinaḥ //
Rām, Ki, 13, 18.1 saptarātrakṛtāhārā vāyunā vanavāsinaḥ /
Rām, Ki, 36, 25.1 kṣīrodavelānilayās tamālavanavāsinaḥ /
Rām, Ki, 39, 2.2 vānarendrā mahendrābhā ye madviṣayavāsinaḥ //
Rām, Ki, 39, 26.2 āmamīnāśanās tatra kirātā dvīpavāsinaḥ //
Rām, Yu, 14, 19.2 dānavāśca mahāvīryāḥ pātālatalavāsinaḥ //
Rām, Yu, 18, 41.1 tathānye vānaraśreṣṭhā vindhyaparvatavāsinaḥ /
Rām, Yu, 96, 16.1 kṣubdhānāṃ sāgarāṇāṃ ca pātālatalavāsinaḥ /
Rām, Yu, 116, 36.3 śrutvā ca vismayaṃ jagmur ayodhyāpuravāsinaḥ //
Rām, Utt, 42, 10.1 śubhāśubhāni vākyāni yānyāhuḥ puravāsinaḥ /
Rām, Utt, 42, 20.1 evaṃ bahuvidhā vāco vadanti puravāsinaḥ /
Rām, Utt, 52, 2.3 prīyamāṇā naravyāghra yamunātīravāsinaḥ //
Rām, Utt, 99, 18.1 ṛkṣavānararakṣāṃsi janāśca puravāsinaḥ /
Saundarānanda
SaundĀ, 11, 58.1 yadā caiśvaryavanto 'pi kṣayiṇaḥ svargavāsinaḥ /
Bodhicaryāvatāra
BoCA, 10, 16.2 durgatibhyo vimucyantāṃ sarvadurgativāsinaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 136.1 mantriprabhṛtayas tena vāritāḥ puravāsinaḥ /
Harivaṃśa
HV, 3, 74.2 avadhyā devatānāṃ hi hiraṇyapuravāsinaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 9.2 avīcivāsino ye tu vyapetācāriṇaḥ sadā //
Kūrmapurāṇa
KūPur, 1, 13, 39.1 uvāca śiṣyān samprekṣya ye tadāśramavāsinaḥ /
KūPur, 1, 24, 22.2 pūjayāṃcakrire puṣpairakṣataistatra vāsinaḥ //
KūPur, 1, 25, 2.1 apaśyaṃstaṃ mahātmānaṃ kailāsagirivāsinaḥ /
KūPur, 2, 41, 25.2 munibhyo darśayāmāsa ye tadāśramavāsinaḥ //
Laṅkāvatārasūtra
LAS, 1, 7.2 anugṛhṇāhi me laṅkāṃ ye cāsmin puravāsinaḥ //
LAS, 1, 16.1 kumbhakarṇapurogāśca rākṣasāḥ puravāsinaḥ /
Liṅgapurāṇa
LiPur, 1, 49, 69.1 evaṃ saṃkṣepataḥ proktā vaneṣu vanavāsinaḥ /
LiPur, 1, 54, 52.1 ardhakrośe tu sarve vai jīmūtā girivāsinaḥ /
LiPur, 1, 64, 67.2 arundhatī cāśramavāsinastadā munervasiṣṭhasya munīśvarāś ca //
LiPur, 1, 71, 68.2 daityāścaite hi dharmiṣṭhāḥ sarve tripuravāsinaḥ //
Matsyapurāṇa
MPur, 1, 4.1 sūtamekāgramāsīnaṃ naimiṣāraṇyavāsinaḥ /
MPur, 6, 24.2 avadhyā ye 'marāṇāṃ vai hiraṇyapuravāsinaḥ //
MPur, 113, 59.1 ākhyāhi no yathātathyaṃ ye ca parvatavāsinaḥ /
MPur, 114, 46.1 teṣāṃ pare janapadā dakṣiṇāpathavāsinaḥ /
MPur, 114, 51.2 ityete aparāntāstu śṛṇu ye vindhyavāsinaḥ //
MPur, 154, 482.2 kathaṃcitpramukhāstatra viviśurnākavāsinaḥ //
MPur, 163, 91.1 khecarāśca satīputrāḥ pātālatalavāsinaḥ /
Narasiṃhapurāṇa
NarasiṃPur, 1, 4.1 himavadvāsiṇaḥ sarve munayo vedapāragāḥ /
NarasiṃPur, 1, 4.2 trikālajñā mahātmāno naimiṣāraṇyavāsinaḥ //
NarasiṃPur, 1, 5.1 ye 'rbudāraṇyaniratāḥ puṣkarāraṇyavāsinaḥ /
NarasiṃPur, 1, 6.1 dharmāraṇyaratā ye ca daṇḍakāraṇyavāsinaḥ /
Nāṭyaśāstra
NāṭŚ, 1, 96.1 pātālavāsino ye ca yakṣaguhyakapannagāḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 8.2 kālāśikā uddaṇḍasaṃvṛttā aśmakuṭṭā udagraphalino dantolūkhalikā uñchavṛttikāḥ saṃdarśanavṛttikāḥ kapotavṛttikā mṛgacārikā hastādāyinaḥ śailaphalakādino 'rkadagdhāśino bailvāśinaḥ kusumāśinaḥ pāṇḍupattrāśinaḥ kālāntarabhojina ekakālikāś catuṣkālikāḥ kaṇṭakaśāyino vīrāsanaśāyinaḥ pañcāgnimadhyaśāyino dhūmāśinaḥ pāṣāṇaśāyino 'bhyavagāhina udakumbhavāsino mauninaś cāvākśirasaḥ sūryapratimukhā ūrdhvabāhukā ekapādasthitāś ceti vividhācārā bhavantīti vijñāyate //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 20.2, 2.0 tadabhiprasannair amānuṣaistadvāsinaḥ sattvā utsāditā na tvṛṣīṇāṃ manaḥpradoṣānmṛtā ityevaṃ sati kathaṃ tena karmaṇā manodaṇḍaḥ kāyavāgdaṇḍābhyāṃ mahāvadyatamaḥ siddho bhavati //
Viṣṇupurāṇa
ViPur, 2, 3, 17.2 sauvīrāḥ saindhavā hūṇāḥ sālvāḥ śākalavāsinaḥ //
ViPur, 2, 7, 12.1 dhruvād ūrdhvaṃ maharloko yatra te kalpavāsinaḥ /
ViPur, 5, 7, 8.2 ciramatra sukhaṃ yena careyurvrajavāsinaḥ //
Bhāgavatapurāṇa
BhāgPur, 8, 6, 31.2 śambaro 'riṣṭanemiśca ye ca tripuravāsinaḥ //
Bhāratamañjarī
BhāMañj, 1, 591.2 mādrīsahāye tacchokānmumuhuḥ puravāsinaḥ //
BhāMañj, 5, 219.1 kālakhañjāḥ sapaulomā hiraṇyapuravāsinaḥ /
BhāMañj, 18, 34.1 etatsūtena kathitaṃ naimiṣāraṇyavāsinaḥ /
Garuḍapurāṇa
GarPur, 1, 55, 7.1 brāhmaṇāḥ kṣattriyā vaiśyāḥ śūdrāś cāntaravāsinaḥ /
GarPur, 1, 55, 15.2 karṇāṭakambojaghaṇā dakṣiṇāpathavāsinaḥ //
GarPur, 1, 55, 16.2 ānartavāsinaścaiva jñeyā dakṣiṇapaścime //
Hitopadeśa
Hitop, 1, 57.4 atha kṛpayā tajjīvanāya tadvṛkṣavāsinaḥ pakṣiṇaḥ svāhārāt kiṃcit kiṃcid uddhṛtya tasmai dadati tenāsau jīvati teṣāṃ śāvakarakṣāṃ ca karoti /
Hitop, 3, 141.4 tataḥ gṛhītaṃ gṛhītaṃ durgam iti kolāhalaṃ śrutvā sarvataḥ pradīptāgnim avalokya rājahaṃsasainikā bahavo durgavāsinaś ca satvaraṃ hradaṃ praviṣṭāḥ yataḥ /
Hitop, 4, 68.9 anantaraṃ brahmapuravāsinaḥ sarve bāndhavās tatrāgatyopaviṣṭāḥ /
Skandapurāṇa
SkPur, 8, 8.1 te gatvā munayaḥ sarve kalāpagrāmavāsinaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 88.1, 9.0 kapotā gṛhavāsina iti pārāvatāḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 48.2 tāvad varṣasahasrāṇi pitaraḥ svargavāsinaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 15.2 sīdanti bhūmyāṃ sahitā ye cānye talavāsinaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 93.2 mucyante te narāḥ sadyo narmadātīravāsinaḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 14.1 hṛṣṭapuṣṭāstadā sarve narmadātīravāsinaḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 8.2 puṣkaradvīpasahitā ye ca parvatavāsinaḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 10.2 vardhāpayanti te sarve ye kecit puravāsinaḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 14.1 varaṃ labdhaṃ tu taṃ jñātvā śaṅkitāḥ svargavāsinaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 39.2 viprān āhvāpayāmāsa ye tatrāśramavāsinaḥ //